[uttaratantram]
prathamo 'dhyāyaḥ |
athāta aupadravikam adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
adhyāyānāṃ śate viṃśe yad uktam asakṛn mayā |
vakṣyāmi bahudhā samyag uttare 'rthān imān iti ||
idānīṃ tat pravakṣyāmi tantram uttaram uttamam |
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ ||
śālākyatantrābhihitā videhādhipakīrtitāḥ |
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ ||
ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ |
upasargādayo rogā ye cāpy āgantavaḥ smṛtāḥ ||
triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca
|
yuktārthā yuktayaś caiva doṣabhedās tathaiva ca ||
yatroktā vividhā arthā rogasādhanahetavaḥ |
mahatas tasya tantrasya durgādhasyāmbudher iva ||
ādāv evottamāṅgasthān rogān abhidadhāmy aham |
saṅkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca ||
vidyāddvayaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam
|
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam ||
suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam |
palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt ||
ākāśādaśrumārgāś ca jāyante netrabudbude |
dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ ||
netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalamucyate |
kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ ||
maṇḍalāni ca sandhīṃś ca paṭalāni ca locane |
yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca ||
pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu |
anupūrvaṃ tu te madhyāś catvāro 'ntyā yathottaram ||
pakṣmavartmagataḥ sandhirvartmaśuklagato 'paraḥ
|
śuklakṛṣṇagatas tv anyaḥ kṛṣṇadṛṣṭigato 'paraḥ |
tataḥ kanīnakagataḥ ṣaṣṭhaś cāpāṅgagaḥ smṛtaḥ ||
dve vartmapaṭale vidyāc catvāry anyāni cākṣiṇi
|
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ ||
tejo jalāśritaṃ bāhyaṃ teṣv anyat piśitāśritam
|
medas tṛtīyaṃ paṭalam āśritaṃ tvasthi cāparam ||
pañcamāṃśasamaṃ dṛṣṭes teṣāṃ bāhulyam iṣyate |
sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca ||
guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ
sirāyutaḥ |
sirānusāribhir doṣair viguṇair ūrdhvam āgataiḥ ||
jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ |
tatrāvilaṃ sasaṃrambham aśrukaṇḍūpadehavat ||
gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ |
saśūlaṃ vartmakoṣeṣu śūkapūrṇābham eva ca ||
vihanyamānaṃ rūpe vā kriyāsv akṣi yathā purā |
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat ||
tatra saṃbhavam āsādya yathādoṣaṃ bhiṣagjitam |
vidadhyān netrajā rogā balavantaḥ syur anyathā ||
saṅkṣepataḥ kriyāyogo nidānaparivarjanam |
vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ ||
uṣṇābhitaptasya jalapraveśād dūrekṣaṇāt
svapnaviparyayāc ca |
prasaktasaṃrodanakopaśokakleśābhighātād atimaithunāc ca ||
śuktāranālāmlakulatthamāṣaniṣevaṇād
vegavinigrahāc ca |
svedād atho dhūmaniṣevaṇāc ca charder vighātād vamanātiyogāt |
bāṣpagrahāt sūkṣmanirīkṣaṇāc ca netre vikārān janayanti doṣāḥ ||
vātād daśa tathā pittāt kaphāc caiva trayodaśa
|
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ ||
tathā bāhyau punar dvau ca rogāḥ ṣaṭsaptatiḥ
smṛtāḥ |
hatādhimantho nimiṣo dṛṣṭir gambhīrikā ca yā ||
yac ca vātahataṃ vartma na te sidhyanti vātajāḥ
|
yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥ sānyamārutāḥ ||
śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ |
asādhyo hrasvajāḍyo yo jalasrāvaś ca paittikaḥ ||
parimlāyī ca nīlaś ca yāpyaḥ kāco 'tha tanmayaḥ
|
abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā ||
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati
|
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaś ca tanmayaḥ ||
abhiṣyando 'dhimanthaś ca balāsagrathitaṃ ca
yat |
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yaḥ ||
krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ |
śleṣmopanāhaḥ sādhyās tu kathitāḥ śleṣmajeṣu tu ||
raktasrāvo 'jakājātaṃ śoṇitārśovraṇānvitam |
śukraṃ na sādhyaṃ kācaś ca yāpyastajjaḥ prakīrtitaḥ ||
manthasyandau kliṣṭavartma harṣotpātau tathaiva
ca |
sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam ||
parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaś ca yaḥ
|
ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
pūyāsrāvo nākulāndhyamakṣipākātyayo 'lajī |
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaś ca pakṣmaṇaḥ ||
vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā |
prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā ||
pūyālasaś cārbudaṃ ca śyāvakardamavartmanī |
tathārśovartma śuṣkārśaḥ śarkarāvartma yac ca vai ||
saśophaś cāpy aśophaś ca pāko bahalavartma ca |
aklinnavartma kumbhīkā bisavartma ca sidhyati ||
sanimitto 'nimittaś ca dvāv asādhyau tu
bāhyajau |
ṣaṭsaptatir vikārāṇām eṣā saṃgrahakīrtitā ||
nava sandhyāśrayās teṣu vartmajās tv
ekaviṃśatiḥ |
śuklabhāge daśaikaś ca catvāraḥ kṛṣṇabhāgajāḥ ||
sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu |
bāhyajau dvau samākhyātau rogau paramadāruṇau |
bhūya etān pravakṣyāmi saṅkhyārūpacikitsitaiḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre aupadraviko nāma prathamo 'dhyāyaḥ ||1 ||
dvitīyo 'dhyāyaḥ |
athātaḥ sandhigatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ
pūyaṃ pūti pūyālasaḥ saḥ |
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ ||
gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān
rugvihīnān kanīnāt |
tān vai srāvān netranāḍīm athaike tasyā liṅgaṃ kīrtayiṣye
caturdhā ||
pākaḥ sandhau saṃsravedyaś ca pūyaṃ pūyāsrāvo
naikarūpaḥ pradiṣṭaḥ |
śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa
pradiṣṭaḥ ||
raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ
saṃsravennātisāndram |
pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet
sandhimadhyāt ||
tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī
vṛttaśophā |
jātā sandhau kṛṣṇaśukle 'lajī syāt tasminn eva khyāpitā
pūrvaliṅgaiḥ ||
krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ
kuryuḥ krimayaḥ sandhijātāḥ |
nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti
||
iti suśrutasaṃhitāyām uttaratantre
sandhigatarogavijñānīyo nāma dvitīyo 'dhyāyaḥ ||2 ||
tṛtīyo 'dhyāyaḥ |
athāto vartmagatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ |
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrcchitāḥ ||
vivardhya māṃsaṃ raktaṃ ca tadā
vartmavyapāśrayān |
vikārāñjanayanty āśu nāmatas tān nibodhata ||
utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā |
tathārśovartma śuṣkārśastathaivāñjananāmikā ||
bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ
|
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca ||
praklinnamapariklinnaṃ vartma vātahataṃ tu yat |
arbudaṃ nimiṣaś cāpi śoṇitārśaś ca yat smṛtam ||
lagaṇo biśanāmā ca pakṣmakopas tathaiva ca |
ekaviṃśatirityete vikārā vartmasaṃśrayāḥ ||
nāmabhis te samuddiṣṭā lakṣaṇaistān pracakṣmahe
|
abhyantaramukhī bāhyotsaṅge 'dho vartmanaś ca yā ||
vijñeyotsaṅginī nāma tadrūpapiḍakācitā |
kumbhīkabījapratimāḥ piḍakā yās tu vartmajāḥ ||
ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakās tu tāḥ
|
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ |
piḍakāś ca rujāvatyaḥ pothakya iti saṃjñitāḥ ||
piḍakābhiḥ susūkṣmābhir ghanābhir abhisaṃvṛtā |
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā ||
ervārubījapratimāḥ piḍakā mandavedanāḥ |
sūkṣmāḥ kharāś ca vartmasthāstadarśovartma kīrtyate ||
dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo
vartmasaṃbhavaḥ |
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ ||
dāhatodavatī tāmrā piḍakā vartmasaṃbhavā |
mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā ||
vartmopacīyate yasya piḍakābhiḥ samantataḥ |
savarṇābhiḥ samābhiś ca vidyādbahalavartma tat ||
kaṇḍūmatālpatodena vartmaśophena yo naraḥ |
na samaṃ chādayed akṣi bhavedbandhaḥ sa vartmanaḥ ||
mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca |
akasmāc ca bhaved raktaṃ kliṣṭavartma tad ādiśet ||
kliṣṭaṃ punaḥ pittayutaṃ vidahec choṇitaṃ yadā
|
tadā klinnatvam āpannam ucyate vartmakardamaḥ ||
yad vartma bāhyato 'nyaś ca śyāvaṃ śūnaṃ
savedanam |
dāhakaṇḍūparikledi śyāvavartmeti tan matam ||
arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravaty api
|
kaṇḍūnis todabhūyiṣṭhaṃ klinnavartma tad ucyate ||
yasya dhautāni dhautāni saṃbadhyante punaḥ
punaḥ |
vartmānyaparipakvāni vidyādaklinnavartma tat ||
vimuktasandhi niś ceṣṭaṃ vartma yasya na
mīlyate |
etadvātahataṃ vidyāt sarujaṃ yadi vārujam ||
vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam
|
vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam ||
nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ |
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ ||
chinnāś chinā vivardhante vartmasthā mṛdavo
'ṅkurāḥ |
dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ ||
apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo
'rujaḥ |
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇas tu saḥ ||
śūnaṃ yadvartma bahubhiḥ sūkṣmaiś chidraiḥ
samanvitam |
bisamantarjala iva bisavartmeti tanmatam ||
doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca |
nirvartayanti pakṣmāṇi tairghuṣṭaṃ cākṣi dūyate ||
uddhṛtair uddhṛtaiḥ śāntiḥ pakṣmabhiś
copajāyate |
vātātapānaladveṣī pakṣmakopaḥ sa ucyate ||
iti suśrutasaṃhitāyām uttaratantre
vartmagatarogavijñānīyo nāma tṛtīyo 'dhyāyaḥ ||3 ||
caturtho 'dhyāyaḥ |
athātaḥ śuklagatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
athovāca bhagavān dhanvantariḥ ||
prastāriśuklakṣatajādhimāṃsasrāyvarmasaṃjñāḥ
khalu pañcarogāḥ |
syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāś ca yāḥ syuḥ
||
rogā balāsagrathitena sārdham ekādaśākṣṇoḥ khalu
śuklabhāge |
prastāri prathitam ihārma śuklabhāge vistīrṇaṃ tanu
rudhiraprabhaṃ sanīlam ||
śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ
samam iha vardhate cireṇa |
yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad upadiśanti
lohitārma ||
vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā
tad adhikamāṃsajārma vidyāt |
śukle yat piśitam upaiti vṛddhim etat snāyvarmety abhipaṭhitaṃ
kharaṃ prapāṇḍu ||
śyāvāḥ syuḥ piśitanibhāś ca bindavo ye
śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ |
eko yaḥ śaśarudhiropamas tu binduḥ śuklastho bhavati tam arjunaṃ
vadanti ||
utsannaḥ salilanibho 'tha piṣṭaśuklo bindur yo
bhavati sa piṣṭakaḥ suvṛttaḥ |
jālābhaḥ kaṭhinasiro mahān saraktaḥ santānaḥ smṛta iha
jālasaṃjñitas tu ||
śuklasthāḥ sitapiḍakāḥ sirāvṛtā yās tā vidyād
asitasamīpajāḥ sirājāḥ |
kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo
balāsakākhyaḥ ||
iti suśrutasaṃhitāyām uttaratantre
śuklagatarogavijñānīyo nāma caturtho 'dhyāyaḥ ||4 ||
pañcamo 'dhyāyaḥ |
athātaḥ kṛṣṇagatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yat savraṇaṃ śukla(śukra)mathāvraṇaṃ vā
pākātyayaś cāpy ajakā tathaiva |
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt ||
nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyeva viddhaṃ
pratibhāti yadvai |
srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ
śukra(śukla)mudāharanti ||
dṛṣṭeḥ samīpe na bhavet tu yac ca na cāvagāḍhaṃ
na ca saṃsraveddhi |
avedanāvan na ca yugmaśukraṃ tatsiddhimāpnoti kadācideva ||
vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ
sirāsaktamadṛṣṭikṛc ca |
dvitvaggataṃ lohitamantataś ca cirotthitaṃ cāpi vivarjanīyam ||
uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhaven
mudganibhaṃ ca śukram |
tad apy asādhyaṃ pravadanti kecidanyac ca yat tittiripakṣatulyam
||
sitaṃ yadā bhāty asitapradeśe syandātmakaṃ
nātirugaśruyuktam |
vihāyasīvāc chaghanānukāri tad avraṇaṃ
sādhyatamaṃ vadanti ||
gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi
vadanti kṛcchram |
saṃcchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu ||
tamakṣipākātyayamakṣikopasamutthitaṃ tīvrarujaṃ
vadanti |
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ |
vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātam iti vyavasyet
||
iti suśrutasaṃhitāyām uttaratantre
kṛṣṇagatarogavijñānīyo nāma pañcamo 'dhyāyaḥ ||5 ||
ṣaṣṭho 'dhyāyaḥ |
athātaḥ sarvagatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
syandās tu catvāra ihopadiṣṭāstāvanta eveha
tathādhimanthāḥ |
śophānvito 'śophayutaś ca pākāv ity evam ete daśa saṃpradiṣṭāḥ ||
hatādhimantho 'nilaparyayaś ca śuṣkākṣipāko
'nyata eva vātaḥ |
dṛṣṭistatathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ ||
prāyeṇa sarve nayanāmayāstu
bhavantyabhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamudīryamāṇamupācaredāśu hitāya dhīmān ||
nistodanaṃ
stambhanaromaharṣasaṅgharṣapāruṣyaśirobhitāpāḥ |
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti ||
dāhaprapākau śiśirābhinandā dhūmāyanaṃ
bāṣpasamucchrayaś ca |
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti ||
uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau
sitatātiśaityam |
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti ||
tāmrāśrutā lohitanetratā ca rājyaḥ
samantādatilohitāś ca |
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti ||
vṛddhairetairabhiṣyandairnarāṇāmakriyāvatām |
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ ||
utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā
|
śiraso 'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ ||
netramutpāṭyata iva mathyate 'raṇivac ca yat |
saṅgharṣatodanirbhedamāṃsasaṃrabdhamāvilam ||
kuñcanāsphoṭanādhmānavepathuvyathanairyutam |
śiraso 'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt ||
raktarājicitaṃ srāvi vahninevāvadahyate |
yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktamiva kṣatam ||
prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam
|
mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam ||
śophavannātisaṃrabdhaṃ srāvakaṇḍūsamanvitam |
śaityagauravapaicchilyadūṣikāharṣaṇānvitam ||
rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam |
nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam ||
bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam |
raktāsrāvaṃ sanistodaṃ paśyaty agninibhā diśaḥ ||
raktāmagnāriṣṭavac ca kṛṣṇabhāgaś ca lakṣyate |
yad dīptaṃ raktaparyantaṃ tad raktenādhimanthitam ||
hanyādṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho
'sṛksaṃbhavaḥ pañcarātrāt |
ṣaḍrātrādvau mārutottho nihanyān mithyācārāt paittikaḥ sadya eva
||
kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ
|
dāhasaṃharṣatāmratvaśophanistodagauravaiḥ ||
juṣṭo muhuḥ sravec cāsram uṣṇaśītāmbu
picchilam |
saṃrambhī pacyate yaś ca netrapākaḥ
saśophajaḥ ||
śophahīnāni liṅgāni netrapāke tv aśophaje |
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya |
rujābhir ugrābhir asādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ ||
antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan
|
hatādhimanthaṃ janayet tam asādhyaṃ vidur budhāḥ ||
pakṣmadvayākṣibhruvamāśritastu yannānilaḥ
saṃcarati praduṣṭaḥ |
paryāyaśaś cāpi rujaḥ karoti taṃ vātaparyāyamudāharanti ||
yat kūṇitaṃ dāruṇarūkṣavartma vilokane
cāviladarśanaṃ yat |
sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi ||
yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo
'nyato vā |
kuryād rujo 'ti bhruvi locane vā tamanyatovātamudāharanti ||
amlena bhuktena vidāhinā ca saṃchādyate sarvata
eva netram |
śophānvitaṃ lohitakaiḥ sanīlairetādṛgamlādhyuṣitaṃ vadanti ||
avedanā vāpi savedanā vā yasyākṣirājyo hi
bhavanti tāmrāḥ |
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ
||
mohāt sirotpāta upekṣitas tu jāyeta rogas tu
sirāpraharṣaḥ |
tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca
||
iti suśrutasaṃhitāyām uttaratantre
sarvagatarogavijñānīyo nāma ṣaṣṭho 'dhyāyaḥ ||6 ||
saptamo 'dhyāyaḥ |
athāto dṛṣṭigatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
marūradalamātrāṃ tu pañcabhūtaprasādajām |
khadyotavisphuliṅgābhāmiddhāṃ tejobhir avyayaiḥ ||
āvṛtāṃ paṭalenākṣṇorbāhyena vivarākṛtim |
śītasātmyāṃ nṛṇāṃ dṛṣṭimāhurnayanacintakāḥ ||
rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca
pracakṣmahe |
paṭalānupraviṣṭasya timirasya ca lakṣaṇam ||
sirābhir abhisaṃprāpya viguṇo 'bhyantare bhṛśam
|
prathame paṭale doṣo yasya dṛṣṭau vyavathitaḥ ||
avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati |
dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate ||
makṣikā maśakān keśāñjālakāni ca paśyati |
maṇḍalāni patākāṃś ca marīcīḥ kuṇḍalāni ca ||
pariplavāṃś ca vividhān varṣamabhraṃ tamāṃsi ca
|
dūrasthāny api rūpāṇi manyate ca samīpataḥ ||
samīpasthāni dūre ca dṛṣṭergocaravibhramāt |
yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati ||
ūrdhvaṃ paśyati gādhastāttṛtīyaṃ paṭalaṃ gate |
mahānty api ca rūpāṇi cchāditānīva vāsasā ||
karṇanāsākṣiyuktāni viparītāni vīkṣate |
yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi ||
adhaḥsthite samīpasthaṃ dūrasthaṃ coparisthite
|
pārśvasthite tathā doṣe pārśvasthāni na paśyati ||
samantataḥ sthite doṣe saṅkulānīva paśyati |
dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā ||
dvidhāsthite tridhā paśyed bahudhā cānavasthite
|
timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ ||
ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate |
tasminnapi tamobhūte nātirūḍhe mahāgade ||
candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ |
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati ||
sa eva liṅganāśastu nīlikākācasaṃjñitaḥ |
tatra vātena rūpāṇi bhramantīva sa paśyati ||
āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ |
pittenādityakhadyotaśakracāpataḍidguṇān ||
śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati |
kaphena paśyed rūpāṇi snigdhāni ca sitāni ca ||
gauracāmaragaurāṇi śvetābhrapratimāni ca
|
paśyed asūkṣmāṇy atyarthaṃ vyabhre
caivābhrasaṃplavam ||
salilaplāvitānīva parijāḍyāni mānavaḥ ||
tathā raktena raktāni tamāṃsi vividhāni ca ||
haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate
|
sannipātena citrāṇi viplutāni ca paśyati ||
bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ |
hīnādhikāṅgānyathavā jyotīṃṣy api ca paśyati ||
pittaṃ kuryāt parimlāyi mūrcchitaṃ raktatejasā
|
pītā diśastathodyantamādityamiva paśyati ||
vikīryamāṇān khadyotair vṛkṣāṃs tejobhir eva ca
|
vakṣyāmi ṣaḍvidhaṃ rāgair liṅganāśam ataḥ param ||
rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt
parimlāyyathavāpi nīlaḥ |
kaphāt sitaḥ śoṇitajas tu raktaḥ samastadoṣo 'tha vicitrarūpaḥ ||
raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham
|
parimlāyini roge syān mlāyyānīlaṃ ca maṇḍalam ||
doṣakṣayāt kadācit syāt svayaṃ tatra ca
darśanam |
aruṇaṃ maṇḍalaṃ vātāc cañcalaṃ paruṣaṃ tathā ||
pittān maṇḍalam ānīlaṃ kāṃsyābhaṃ pītam eva vā
|
śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram ||
calatpadmapalāśasthaḥ śuklo bindur ivāmbhasaḥ
|
(saṃkucaty ātape 'ty arthaṃ chāyāyāṃ vistṛto
bhavet ||)
mṛdyamāne ca nayane maṇḍalaṃ tad visarpati |
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakam ||
dṛṣṭirāgo bhavec citro liṅganāśe tridoṣaje |
yathāsvaṃ doṣaliṅgāni sarveṣv eva bhavanti hi ||
ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ
ca ṣaḍ eva ca syuḥ |
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyas tv atha dhūmadarśī
||
yo hrasvajāḍyo(hrasvajātyo) nakulāndhatā ca
gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
pittena duṣṭena gatena dṛṣṭiṃ pītā bhaved yasya narasya dṛṣṭiḥ ||
pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ
pittavidagdhadṛṣṭiḥ |
prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyen niśi vīkṣate ca ||
(rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvādapi
tāni paśyet) |
tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu ||
triṣu sthitolpaḥ paṭaleṣu doṣo
naktāndhyamāpādayati prasahya |
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt ||
śokajvarāyāsaśirobhitāpairabhyāhatā yasya
narasya dṛṣṭiḥ |
sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam ||
sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni
rūpāṇi ca yena paśyet |
vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat ||
citrāṇi rūpāṇi divā sa paśyet sa vai vikāro
nakulāndhyasaṃjñaḥ |
dṛṣṭirvirūpā śvasanopasṛṣṭā saṅkucyate 'bhyantarataś ca yāti ||
rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi
pravadanti tajjñāḥ |
bāhyau punardvāviha saṃpradiṣṭau nimittataś cāpy animittataś ca
||
nimittatas tatra
śirobhitāpājjñeyastvabhiṣyandanidarśanaiś ca |
surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāsvarāṇām ||
hanyeta dṛṣṭirmanujasya yasya sa
liṅganāśastvanimittasaṃjñaḥ |
tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
vidīryate sīdati hīyate vā nṛṇāmabhīghātahatā
tu dṛṣṭiḥ ||
ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ
pṛthagiha ṣaṭ ca saptatiś ca |
eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ
yathāvat ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre dṛṣṭigatarogavijñānīyo nāma saptamo 'dhyāyaḥ ||7
||
aṣṭamo 'dhyāyaḥ |
athātaś cikitsitapravibhāgavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ (suśrutāya)
||
ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ |
cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu ||
chedyāsteṣu daśaikaś ca nava lekhyāḥ prakīrtitāḥ
|
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu ||
dvādaśāśastrakṛtyāś ca yāpyāḥ sapta bhavanti hi
|
rogā varjayitavyāḥ syurdaśa pañca ca jānatā |
asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau ||
arśo 'nvitaṃ bhavati vartma tu yattathārśaḥ
śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ |
jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha
parvaṇikāmayena ||
utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yac
ca paṭhitaṃ tviha baddhavartma |
kliṣṭaṃ ca pothakiyutaṃ khalu yac ca vartma kumbhīkinī ca saha
śarkarayā ca lekhyāḥ ||
śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiś
ca yaḥ kṛmikṛto 'ñjananāmikā ca |
ādau sirā nigaditās tu yayoḥ prayoge pākau ca yau nayanayoḥ
pavano 'nyataś ca ||
pūyālasānilaviparyayamanthasaṃjñāḥ syandās tu
yantyupaśamaṃ hi sirāvyadhena |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu
||
aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva
balāsasaṃjñe |
āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ
pravadanti tajjñāḥ ||
saṃpaśyataḥ ṣaḍapi ye 'bhihitāstu kācāste
pakṣmakopasahitās tu bhavanti yāpyāḥ |
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja
eka eva |
aṣṭārdhakā rudhirajāś ca gadāstridoṣāstāvanta eva gaditāvapi
bāhyajau dvau ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre cikitsitapravibhāgavijñānīyo nāmāṣṭamo 'dhyāyaḥ ||8
||
navamo 'dhyāyaḥ |
athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau |
svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet ||
saṃpādayed bastibhis tu samyak snehavirecitau |
tarpaṇaiḥ puṭapākaiś ca dhūmairāś cyotanais tathā ||
nasyasnehaparīṣekaiḥ śirobastibhir eva ca |
vātaghnanūpajalajamāṃsāmlakvāthasecanaiḥ ||
snehaiś caturbhir uṣṇaiś ca
tatpītāmbaradhāraṇaiḥ |
payobhir vesavāraiś ca sālvaṇaiḥ pāyasais tathā ||
bhiṣak saṃpādayed etāvupanāhaiś ca pūjitaiḥ |
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ ||
susaṃskṛtaiḥ payobhiś ca tayor āhāra iṣyate |
tathā copari bhaktasya sarpiḥpānaṃ(pāne) praśasyate ||
triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā |
siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā ||
snehāstailādvinā siddhā vātaghnais tarpaṇe
hitāḥ |
snaihikaḥ puṭapākaś ca dhūmo nasyaṃ ca tadvidham ||
nasyādiṣu sthirākṣīramadhurais tailamiṣyate |
eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam ||
kaṇṭakāryāś ca mūleṣu sukhoṣṇaṃ secane hitam |
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ ||
hitamardhodakaṃ seke tathāś cyotanam eva ca |
hrīberavakramañjiṣṭhodumbaratvakṣu sādhitam ||
sāmbhaś chāgaṃ payo vāpi śūlāś cyotanam uttamam
|
madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet ||
ājena payasā śreṣṭhamabhiṣyande tad añjanam |
gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram ||
dviguṇaṃ piṣṭamadbhis tu guṭikāñjanamiṣyate |
snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi ||
rogo yaś cānyatovāto yaś ca mārutaparyayaḥ |
anenaiva vidhānena bhiṣak tāvapi sādhayet ||
pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha
bhojane |
vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi ||
sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet
|
siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ ||
sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā |
saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam ||
stanyodakābhyāṃ kartavyaṃ śuṣkapāke tad añjanam
|
pūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇam ||
ghṛtena jīvanīyena nasyaṃ tailena cāṇunā |
pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam ||
rajanīdārusiddhaṃ vā saindhavena samāyutam |
sarpiryutaṃ stanyaghṛṣṭam añjanaṃ vā mahauṣadham ||
vasā vānūpajalajā saindhavena samāyutā |
nāgaronmiśritā kiñcicchuṣkapāke tad añjanam ||
pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ |
bījenānena matimān teṣu karma prayojayet ||
iti suśrutasaṃhitāyām uttratantrāntargate
śālākyatantre vātābhiṣyandapratiṣedho nāma navamo 'dhyāyaḥ ||9
||
daśamo 'dhyāyaḥ |
athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
pittasyande paittike cādhimanthe raktāsrāvaḥ
sraṃsanaṃ cāpi kāryam |
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam ||
gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ
dārvīmelāmutpalaṃ rodhramabhram |
padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ
ca ||
drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ
yoṣitkṣīraṃ rātryanante ca piṣṭvā |
sarpiḥsiddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam
||
yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye
'ṣṭārdhasaṃkhye 'pi nityam |
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiś ca
nasyam ||
pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā
śarkarākṣaudrayuktam |
rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt
||
mustā phenaḥ sāgarasyotpalaṃ ca
kṛmighnailādhātribījādrasaś ca |
tālīśailāgairikośīraśaṅkhair eva ṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ
||
cūrṇaṃ kuryād añjanārthe raso vā stanyopeto
dhātakīsyandanābhyām |
yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiśukaṃ cāpi
puṣpam ||
rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ
kṣīre yaṣṭikāhvaṃ vacāṃ ca |
piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca ||
kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye
mākṣike cāpi ghṛṣṭaḥ |
yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ
ca ||
kṣaumābaddhaṃ pathyamāś cyotane vā
sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram |
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva
||
eṣo 'mlākhye 'nukramaś cāpi śuktau kāryaḥ
sarvaḥ syātsirāmokṣavarjyaḥ ||
sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā
syāt kevalaṃ yat purāṇam |
doṣe 'dhastācchuktikāyāmapāste śītairdravyairañjanaṃ kāryamāśu ||
vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ
śāṅkhaṃ rājataṃ śātakumbham |
cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ
caitadāśu ||
yuñjyāt sarpir dhūmadarśī naras tu
śeṣaṃ kuryād raktapitte vidhānam |
yac caivānyat pittahṛc cāpi sarvaṃ
yad vīsarpe paittike vai vidhānam ||
iti śrīsuśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre pittābhiṣyandapratiṣedho nāma daśamo 'dhyāyaḥ ||10
||
ekādaśo 'dhyāyaḥ |
athātaḥ śleṣmābhiṣyandapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
syandādhimanthau kaphajau pravṛddhau jayet
sirāṇāmatha mokṣaṇena |
svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiś ca ||
rūkṣais tathāś cyotanasaṃvidhānais tathaiva
rūksaiḥ puṭapākayogaiḥ |
tryahāt tryahāc cāpy apatarpaṇānte prātastayostiktaghṛtaṃ
praśastam ||
tad annapānaṃ ca samācared dhi yac chleṣmaṇo
naiva karoti vṛddhim |
kuṭannaṭāsphoṭaphaṇijjñabilvapattūrapilvarkakapitthabhaṅgaiḥ ||
svedaṃ vidadhyāt athavānulepaṃ
barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ |
sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ ||
piṣṭairjalenāñjanavartayaḥ syuḥ
pathyāharidrāmadhukāñjanair vā |
trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraś ca samāni ca syuḥ ||
barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāś ca |
piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt ||
phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca
tulyaṃ bṛhatīdvayasya |
rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam ||
piṣṭvāñjanārthe kaphajeṣu dhīmān
vartīrvidadhyānnayanāmayeṣu |
roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye ||
nīlān yavān gavyapayo 'nupītān śalākinaḥ
śuṣkatanūn vidahya |
tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva ||
tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ
vidadhyādatha lohanāḍyām |
etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpas tu phaṇijjñakādau ||
mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ
yanmaricaṃ ca śuklam |
tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt ||
phale bṛhatyā magadhodbhavānā nidhāya kalkaṃ
phalapākakāle |
srotojayuktaṃ ca tad uddhṛtaṃ syāt tadvat tu piṣṭe vidhir eṣa
cāpi ||
vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu |
kāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam(korakam)eva cāpi
||
praklinnavartmanyupadiśyate tu yogāñjanaṃ
tanmadhunāvaghṛṣṭam |
nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā ||
samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt
sakṛdañjanena |
saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ(prasūtaṃ) mukulāni
jātyāḥ ||
surāprapiṣṭaṃ tv idam añjanaṃ hi kaṇḍvāṃ ca
śophe ca hitaṃ vadanti |
syandādhimanthakramamācarec ca sarveṣu caiteṣu sadāpramattaḥ ||
(viśeṣato nāvanam eva kāryaṃ saṃsarjanaṃ cāpi yathopadiṣṭam)
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre kaphābhiṣyandapratiṣedho nāmaikādaśo 'dhyāyaḥ ||11
||
dvādaśo 'dhyāyaḥ |
athāto raktābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca
raktajam |
ekenaiva vidhānena cikitsec caturo gadān ||
vyādhyārtāṃś caturo 'pyetān snigdhānkaumbhena
sarpiṣā |
rasair udārair athavā sirāmokṣeṇa yojayet ||
viriktānāṃ prakāmaṃ ca śirāṃsy eṣāṃ viśodhayet
|
vairecanikasiddhena sitāyuktena sarpiṣā || (majjñā vā
tadvimiśreṇa medasā tacchṛtena vā |
)
tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāś ca
yathāsvam eva |
āś cyotanābhyañjanatarpaṇāni snigdhāś ca kāryāḥ puṭapākayogāḥ ||
nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ |
sapadmakairdhautaghṛtapradigdhairakṣṇoḥ pralepaṃ paritaḥ pra
kuryāt ||
rujāyāṃ cāpy atibhṛśaṃ svedāś ca mṛdavo hitāḥ |
akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām ||
ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati |
pittābhiṣyandaśamano vidhiś cāpy upapāditaḥ ||
kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam |
nyastamapsvāntarikṣāsu hitamāś cyotanaṃ bhavet ||
pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ |
puṣpāṇyatha bṛhatyoś ca bimbīloṭāc ca tulyaśaḥ ||
samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā |
raktābhiṣyandaśāntyartham etad añjanam iṣyate ||
candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam |
ayastāmrarajastutthaṃ nimbaniryāsam añjanam ||
trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu |
vipulā yāḥ kṛtā vartyaḥ pūjitāś cāñjane sadā ||
syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya
bheṣajam |
tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam ||
madhunā śaṅkhanaipālītutthadārvyaḥ
sasaindhavāḥ |
rasaḥ śirīṣapuṣpāc ca surāmaricamākṣikaiḥ ||
yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane |
sirāharṣe 'ñjanaṃ kuryāt phaṇitaṃ madhusaṃyutam ||
madhunā tārkṣyajaṃ vāpi kāsīaṃ vā sasaidhavam
|
vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam ||
paittaṃ vidhimaśeṣeṇa kuryād arjunaśāntaye |
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ ||
sekāñjanaṃ cātra hitamamlairāś cyotanaṃ tathā
|
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ ||
bījapūrakakolāmladāḍimāmlaiś ca yuktitaḥ |
ekaśo vā dviśo vāpi yojitaṃ vā tribhis tribhiḥ ||
sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ kadhu caiva
hi |
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā ||
dvāvimau vihitau yogāvañjane 'rjunanāśanau |
saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam ||
kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā |
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca ||
ratnāni dantāḥ śṛṅgāṇi gaṇaś cāpy avasādanaḥ |
kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam ||
karañjabījamelā ca lekhyāñjanamidaṃ smṛtam |
puṭapākāvasānena raktavisrāvaṇādinā ||
saṃpāditasya vidhinā kṛtsnena syandaghātinā |
anenāpaharec chukramavraṇaṃ kuśalo bhiṣak ||
uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam |
śirīṣabījamaricapippalīsaindhavair api ||
śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu
|
kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ ||
antyāddviguṇitairebhir añjanaṃ śukranāśanam |
kuryād añjanayogau vā samyak ślokārdhikāvimau ||
śaṅkhakolāsthikatakadrāksāmadhukamākṣikaiḥ |
kṣaudradantārṇavamalaśirīṣakusumair api ||
kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham |
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān ||
madhūkasāraṃ madhunā yojayeccāñjane sadā |
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ ||
śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca |
dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam ||
vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet |
visrāvya ksāravaccūrṇaṃ bhāvayetkarabhāsthijam ||
bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam |
ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam ||
vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha |
bahuśo 'valikhec cāpi vartmāsyopagataṃ yadi ||
saśophaś cāpy aśophaś ca dvau pākau yau
prakīrtitau |
snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak ||
sekāś cyotananasyāni puṭapākāṃś ca kārayet |
sarvataś cāpi śuddhasya kartavyam idam añjanam ||
tāmrapātrasthitaṃ māsaṃ sarpiḥ
saindhavasaṃyutam |
maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā ||
ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi
sasaindhavam |
madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā ||
sarpiḥsaindhavatāmrāṇi yoṣitstanyayutāni vā |
dāḍimārevatāśmantakolāmlaiś ca sasaindhavām |
rasakriyāṃ vā vitaretsamyakpākajighāṃsayā ||
māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi
nāgaram |
āś cyotanāñjanaṃ yojyamabalākṣīrasaṃyutam ||
jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ
kīṭaśatroś ca sāram |
etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ
prayojyam ||
pūyālase śoṇitamokṣaṇaṃ ca hitaṃ
tathaivāpyupanāhanaṃ ca |
kṛtsno vidhiś cekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ ||
kāsīsasindhuprabhavārdrakaistu hitaṃ bhaved
añjanam eva cātra |
kṣaudrānvitair ebhir athopayuñjyād anyat tu tāmrāyasacūrṇayuktaiḥ
||
snehādibhiḥ samyag apāsya doṣāṃstṛptiṃ
vidhāyātha yathāsvam eva |
praklinnavartmānam upakrameta sekāñjanāś cyotananasyadhūmaiḥ ||
mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ |
kṣuṇṇābhir āś cyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt
||
patraṃ phalaṃ cāmalakasya paktvā kriyāṃ
vidadhyādathavāñjanārthe |
vaṃśasya bhūlena rasakriyāṃ vā vartīkṛtāṃ tāmrakapālapakvām ||
rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ
svaramañjarervā |
piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsasya dagdhvā saha tāntavena
||
pratyañjanaṃ tan maricair upetaṃ cūrṇena
tāmrasya sahopayojyam |
samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha
mudgo maricaṃ ca śuklam ||
cūrṇāñjanaṃ jāḍyam athāpi kaṇḍūm
aklinnavartmāny upahanti śīghram |
praklinnavartmany api caita eva yogāḥ
prayojyāś ca samīkṣya doṣam ||
sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ
tulthakam añjanaṃ ca ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre raktābhiṣyandapratiṣedho nāma dvādaśo 'dhyāyaḥ ||12
||
trayodaśo 'dhyāyaḥ |
athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
nava ye 'bhihitā lekhyāḥ sāmānyasteṣv ayaṃ
vidhiḥ |
snigdhavāntaviriktasya nivātātapasadmani ||
(āptair dṛḍhaṃ gṛhītasya veśmany uttānaśāyinaḥ
|)
sukhodakaprataptena vāsasā susamāhitaḥ |
svedayed vartma nirbhujya vāmāṅguṣṭhāṅgulishtitam ||
aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma
yatnataḥ |
plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā ||
tataḥ pramṛjya plotena vartma
śastrapadāṅkitam |
likhec chastreṇa patrair vā tato rakte sthite
punaḥ ||
svinnaṃ
manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ |
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ
pratisāryoṣṇavāriṇā ||
prakṣālya haviṣā siktaṃ vraṇavat samupācaret
|
svedāvapīḍaprabhṛtīṃs tryahād ūrdhvaṃ
prayojayet ||
vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmaṇi
|
asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam ||
samaṃ nakhanibhaṃ vartma likhitaṃ samyag
iṣyate |
raktam akṣi sravet skannaṃ kṣatāc chastrakṛtād dhruvam ||
rāgaśophaparisrāvās timiraṃ vyādhyanirjayaḥ
|
vartma śyāvaṃ guru stabdhaṃ
kaṇḍūharṣopadehavat ||
netrapākam udīrṇaṃ vā kurvītāpratikāriṇaḥ
|
etad durlikhitaṃ jñeyaṃ snehayitvā punar
likhet ||
vyāvartate yadā vartma pakṣma cāpi vimuhyati |
syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ ||
snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ |
vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yac ca kīrtitam ||
pothakīś cāpy avalikhet pracchayitvāgrataḥ
śanaiḥ |
samaṃ likhet tu medhāvī śyāvakardamavartmanī ||
kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api
|
kalpayitvā tu śastreṇa likhet paścād atandritaḥ ||
bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam
|
hrasvāstāmrāś ca tāḥ pakvā bhindyādbhinnā likhedapi ||
taruṇīś cālpasaṃrambhā piḍakā bāhyavartmajāḥ |
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre lekhyarogapratiṣedho nāma trayodaśo 'dhyāyaḥ ||13
||
caturdaśo 'dhyāyaḥ |
athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam
|
pakvaṃ bhittvā tu śastreṇa sindhavenāvacūrṇayet ||
kāsīsamāgadhīpuṣpanepālyelāyutena tu |
tataḥ kṣaudraghṛtaṃ dattvā samyag
bandhamathācaret ||
rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca |
pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate ||
mahaty api ca yuñjīta kṣārāgnī vidhikovidaḥ
|
svinnāṃ bhinnāṃ viniṣpīḍya
bhiṣagañjananāmikām ||
śilailānatasindhūtthaiḥ sakṣaudraiḥ
pratisārayet |
rasāñjanamadhubhyāṃ tu bhittvā vā
śastrakarmavit ||
pratisāryāñjanair yuñjyā duṣṇair
dīpaśikhodbhavaiḥ |
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam ||
triphalātutthakāsīsasaindhavaiś ca rasakriyā |
bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ ||
lekhayen maṇḍalāgreṇa samantāt pracchayed api
|
saṃsnehya patrabhaṅgaiś ca svedayitvā yathāsukham ||
sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam |
saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre bhedyarogapratiṣedho nāma caturdaśo 'dhyāyaḥ ||14
||
pañcadaśo 'dhyāyaḥ |
athātaś chedyarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
snigdhaṃ bhuktavato hy annam upaviṣṭasya
yatnataḥ |
saṃroṣayet tu nayanaṃ bhiṣak cūrṇais tu lāvaṇaiḥ ||
tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ paridhaṭṭitam
|
arma yatra valījātaṃ tatraitallagayed bhiṣak ||
apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ |
mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ ||
na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu
tat |
śastrābādhabhayāccāsya vartmanī grāhayed dṛḍham ||
tataḥ praśithilībhūtaṃ tribhir eva vilambitam |
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet ||
vimuktaṃ sarvataś cāpi kṛṣṇācchuklāc ca
maṇḍalāt |
nītvā kanīnakopāntaṃ chindyānnātikanīnakam ||
caturbhāgasthite māṃse nākṣi vyāpattimṛcchati |
kanīnakavadhādasraṃ nāḍī vāpyupajāyate ||
hīnacchedāt punarvṛddhiṃ śīgramevādhigacchati
|
arma yajjālavadvyāpi tadapyunmārjya lambitam ||
chindyādvakreṇa śastreṇa
vartmaśuklāntamāthitam |
pratisāraṇamakṣṇos tu tataḥ kāryamanantaram ||
yāvanālasya cūrṇena trikaṭorlavaṇasya ca |
svedayitvā tataḥ paścād badhnīyāt kuśalo bhiṣak ||
doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam |
vraṇavat saṃvidhānaṃ tu tasya kuryād ataḥ param ||
tryahānmuktvā karasvedaṃ dattvā śodhanamācaret
|
karañjabījāmalakamadhukaiḥ sādhitaṃ payaḥ ||
hitamāś cyotanaṃ śūle dvirahnaḥ
kṣaudrasaṃyutam |
madhukotpalakiñjalkadūrvākalkaiś ca mūrdhani ||
pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate
|
lekhyāñjanair apahared armaśeṣaṃ bhaved yadi ||
arma cālpaṃ dadhinibhaṃ nīlaṃ raktam athāpi vā
|
dhūsaraṃ tanu yac cāpi śukravattadupācaret ||
carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam |
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat ||
viśuddhavarṇam akliṣṭaṃ kriyāsvakṣi gataklamam
|
chinne 'rmaṇi bhavet samyag yathāsvamanupadravam ||
sirājāle sirā yās tu kaṭhināstāś ca buddhimān
|
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ ||
sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ |
armavan maṇḍalāgreṇa tāsāṃ chedanamiṣyate ||
rogayoś caitayoḥ kāryamarmoktaṃ pratisāraṇam |
vidhiś cāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ ||
sandhau saṃsvedya śastreṇa varṇīkāṃ vicakṣaṇaḥ
|
uttare ca tribhāge ca baḍiśenāvalambitām ||
chindyāttato 'rdhamagre syād aśrunāḍī hy ato
'nyathā |
pratisāraṇam atrāpi saindhavakṣaudramiṣyate ||
lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam |
śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām ||
sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā
|
vaidūryaṃ pulakaṃ muktāmayas tāmrarajāṃsi ca ||
samabhāgāni saṃpiṣya sārdhaṃ srotoñjanena tu |
cūrṇāñjanaṃ kārayitvā bhājane bheṣaśṛṅgaje ||
saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ
|
armāṇi piḍakāṃ hanyāt sirājālāni tena vai ||
arśas tathā yac ca nāmnā śuṣkārśo 'rbudam eva
ca |
abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate ||
vartmopasvedya nirbhujya sūcyotkṣipya
prayatnataḥ |
maṇḍalāgreṇa tīkṣṇena mūle bhindyād bhiṣagvaraḥ ||
tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet |
sthite ca rudhire vartma dahet samyak śalākayā ||
kṣāreṇāvalikhec cāpi vyādhiśeso bhaved yadi |
tīkṣṇair ubhayatobhāgais tato doṣam adhikṣipet ||
vitarec ca yathādoṣam abhiṣyandakriyāvidhim |
śastrakarmaṇy uparate māsaṃ ca syāt suyantritaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre chedyarogapratiṣedho nāma pañcadaśo 'dhyāyaḥ ||15
||
ṣoḍaśo 'dhyāyaḥ |
athātaḥ pakṣmakopapratiṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yāpyas tu yo vartmabhavo vikāraḥ pakṣmaprakopo
'bhihitaḥ purastāt |
tatropaviṣṭasya narasya carma vartmopariṣṭād anutiryag eva ||
bhruvor adhastāt parimucya bhāgau
pakṣmāśritaṃ caikam ato 'vakṛntet |
kanīnakāpāṅgasamaṃ samantād yavākṛti
snigdhatanor narasya ||
utkṛtya śastreṇa yavapramāṇaṃ bālena
sīvyodbhiṣagapramattaḥ |
dattvā ca sarpirmadhunāvaśeṣaṃ kuryād vidhānaṃ vihitaṃ vraṇe yat
||
lalāṭadeśe ca nibaddhapaṭṭaṃ prāk syūtam
atrāpy aparaṃ ca baddhvā |
sthairyaṃ gate cāpy atha śastramārge bālān
vimuñcet kuśalo 'bhivīkṣya ||
evaṃ na cec chāmyati tasya vartma nirbhujya
doṣopahatāṃ valiṃ ca |
tato 'gninā vā pratisārayettāṃ kṣāreṇa vā samyag avekṣya dhīraḥ
||
chittvā samaṃ vāpyupapakṣmamālāṃ samyag gṛhītvā
baḍiśaistribhis tu |
pathyāphalena pratisārayet tu ghṛṣṭena vā tauvarakeṇa samyak ||
catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ
pṛthageva śastāḥ |
virecanāś cyotanadhūmanasyalepāñjanasneharasakriyāś ca ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre pakṣmagatarogapratiṣedho nāma ṣoḍaśo 'dhyāyaḥ ||16
||
saptadaśo 'dhyāyaḥ |
athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca
bhavanti hi |
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ ||
dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca
|
pittaśleṣmaharaṃ kuryād vidhiṃ śastrakṣatād ṛte ||
nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ |
ādye tu traiphalaṃ peyaṃ sarpis traivṛtam uttare ||
tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva
vā |
gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā ||
gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā |
vṛntaṃ kapitthān madhunā svayaṅguptāphalāni ca ||
catvāra ete yogāḥ syur ubhayor añjane hitāḥ |
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ ||
puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ |
sarpirmadhuyutaiś cūrṇair veṇunāḍyām avasthitaiḥ ||
añjayed dvāv api bhiṣak pittaśleṣmavibhāvitau
|
āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām ||
piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyam
athavāñjanam |
nalinotpalakiñjalkagairikair gośakṛdrasaiḥ ||
guḍikāñjanam etad vā dinarātryandhayor hitam |
rasāñjanarasakṣaudratālīśasvarṇagairikam ||
gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam ||
kūrmapittena matimān bhāvayed rauhitena vā |
cūrṇāñjanam idaṃ nityaṃ prayojyaṃ pittaśāntaye ||
kāśmarī puṣpamadhukadārvīrodhrarasāñjanaiḥ |
sakṣaudram añjanaṃ tadvad dhitam atrāmaye sadā ||
srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet |
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ ||
kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā |
tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase ||
kṛtās tā vartayaḥ piṣṭāś chāyāśuṣkāḥ
sukhāvahāḥ |
manaḥśilābhayāvyoṣabalākālānusārivāḥ ||
saphenā vartayaḥ piṣṭāś chāgakṣīrasamanvitāḥ |
gomūtrapittamadirāyakṛddhātrīrase pacet ||
kṣudrāñjanaṃ rasenānyadyakdtastraiphale 'pi vā
|
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ ||
saindhavopahitaṃ yuñjyān nihitaṃ veṇugahvare |
medo yakṛd ghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu ||
rasam āmalakāc cāpi pakvaṃ samyaṅ nidhāpayet |
kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam ||
hareṇumagadhājāsthimajjailāyakṛdanvitam |
yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye ||
vipācya godhāyakṛd ardhapāṭitaṃ
supūritaṃ māgadhikābhir agninā |
niṣevitaṃ tad yakṛd añjanena
nihanti naktāndhyam asaṃśayaṃ khalu ||
tathā yakṛcchāgabhavaṃ hutāśane
vipācya samyaṅmagadhāsamanvitam |
prayojitaṃ pūrvavadāśvasaṃśayaṃ
jayet kṣapāndhyaṃ sakdṛañjanānnṛṇām ||
plīhā yakṛc cāpy upabhākṣite ubhe
prakalpya śūlye ghṛtatailasaṃyute |
te sārṣapasnehasamāyute 'ñjanaṃ
naktāndhyam āśveva hataḥ prayojite ||
nadīja śimbī trikaṭūny
athāñjanaṃ
manaḥśilā dve ca niśe ya(śa)kṛdgavām |
sacandaneyaṃ guṭikāthavāñjanaṃ
praśasyate vai divaseṣv apaśyatām ||
bhavanti yāpyāḥ khalu ye ṣaḍāmayā
hared asṛkteṣu sirāvimokṣaṇaiḥ |
virecayec cāpi purāṇasarpiṣā
virecanāṅgopahitena sarvadā ||
payovimiśraṃ pavanodbhave hitaṃ
vadanti pañcāṅgulatailam eva tu |
bhaved ghṛtaṃ traiphalam eva śodhanaṃ
viśeṣataḥ śoṇitapittarogayoḥ ||
trivṛdvirekaḥ kaphaje praśasyate
tridoṣaje tailam uśanti tatkṛtam |
purāṇasarpis timireṣu sarvaśo
hitaṃ bhaved āyasabhājanasthitam ||
hitaṃ ca vidyāt triphalāghṛtaṃ sadā
kṛtaṃ ca yan meṣaviṣāṇanāmabhiḥ |
sadāvalihyāt triphalāṃ sucūrṇitāṃ
ghṛtapragāḍhāṃ timire 'tha pittaje ||
samīraje tailayutāṃ kaphātmake
madhupragāḍhāṃ vidadhīta yuktitaḥ |
gavāṃ śakṛtkvāthavipakvam uttamaṃ
hitaṃ tu tailaṃ timireṣu nāvanam ||
hitaṃ ghṛtaṃ kevala eva paittike
hy ajāvikaṃ yan madhurair vipācitam |
tailaṃ sthirādau madhure ca yadgaṇe
tathāṇutailaṃ pavanāsṛgutthayoḥ ||
sahāśvagandhātibalāvarīśṛtaṃ
hitaṃ ca nasye trivṛtaṃ yadīritam |
jalodbhavānūpajamāṃsa saṃskṛtād
ghṛtaṃ vidheyaṃ payaso yad utthitam ||
sasaindhavaḥ kravyabhugeṇa māṃsayor
hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ |
vasātha gṛdhroragatāmracūḍajā
sadā praśastā madhukānvitāñjane ||
pratyañjanaṃ srotasi yat samutthitaṃ
kramād rasakṣīraghṛteṣu bhāvitam |
sthitaṃ daśāhatrayam etad añjanaṃ
kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
tanmālatīkorakasaindhavāyutaṃ
sadāñjanaṃ syāt timire 'tha rāgiṇi |
subhāvitaṃ vā payasā dinatrayaṃ
kācāpahaṃ śāstravidaḥ pracakṣate ||
havir hitaṃ kṣīrabhavaṃ tu paittike
vadanti nasye madhurauṣadhaiḥ kṛtam |
tat tarpaṇe caiva hitaṃ prayojitaṃ
sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ ||
rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṃ
tanmadhukena saṃyutam |
samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭham uśanti
tadvidaḥ ||
bhilloṭagandhodakasekasecitaṃ pratyañjane
cātra hitaṃ tu tutthakam |
sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati ||
palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā
madirāgramiśritāḥ |
uśīralodhratriphalāpriyaṅgubhiḥ pacet tu nasyaṃ kapharogaśāntaye
||
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ
prayojayed dhūmam uśīrasaṃyutāḥ |
vanaspatikvāthavipācitaṃ ghṛtaṃ
hitaṃ haridrānalade ca tarpaṇam ||
samāgadho mākṣikasaindhavāḍhyaḥ
sajāṅgalaḥ syāt puṭapāka eva ca |
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
sasindhukāsīsarasāñjanaiḥ kriyāḥ ||
hite ca kāsīsarasāñjane tathā
vadanti pathye guḍanāgarair yute |
yad añjanaṃ vā bahuśo niṣecitaṃ
samūtravarge triphalodake śṛte ||
niśācarāsthisthitam etad añjanaṃ kṣipec ca
māsaṃ salile 'sthire punaḥ |
meṣasya puṣpair madhukena saṃyutaṃ tad añjanaṃ sarvakṛte
prayojayet ||
kriyāś ca sarvāḥ kṣatajodbhave hitaḥ
kramaḥ parimlāyini cāpi pittahṛt |
kramo hitaḥ syandaharaḥ prayojitaḥ
samīkṣya doṣeṣu yathāsvam eva ca ||
doṣodaye naiva ca viplutiṃ gate dravyāṇi
nasyādiṣu yojayed budhaḥ |
punaś ca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastam apīha
yojayet ||
ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ
paṭolamudgāmalakaṃ yavān api |
niṣevamāṇasya narasya yatnato bhayaṃ sughorarāttimirān na vidyate
||
śatāvarīpāyasa eva kevalas tathā kṛto
vāmalakeṣu pāyasaḥ |
prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati ||
jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ
varavāstukaṃ ca |
cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca ||
paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni |
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni ||
vivarjayet sirāmokṣaṃ timire rāgamāgate |
yantreṇotpīḍito doṣo nihanyādāśu darśanam ||
arāgi timiraṃ sādhyam ādyaṃ paṭalamāśritam |
kṛcchraṃ dvitīye rāgi syāt tṛtīye yāpyam ucyate ||
rāgaprāpteṣv api hitāstimireṣu tathā kriyāḥ |
yāpanārthaṃ yathoddiṣṭāḥ sevyāś cāpi jalaukasaḥ ||
ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye
|
na ced ardhendugharmāmbubindumuktākṛtiḥ sthiraḥ ||
viṣamo vā tanur madhye rājimān vā bahuprabhaḥ
|
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale
|
yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam ||
matimān śuklabhāgau dvau kṛṣṇān muktvā hy
apāṅgataḥ |
unmīlya nayane samyak sirājālavivarjite ||
nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte
tataḥ |
śalākayā prayatnena viśvastaṃ yavavakrayā ||
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā |
dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat ||
vāribindvāgamaḥ samyag bhavec chabdes tathā
vyadhe |
saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ ||
sthire doṣe cale vāpi svedayed akṣi bāhyataḥ |
samyak śalākāṃ saṃsthāpya bhaṅgair anilanāśanaiḥ ||
śalākāgreṇa tu tato nirlikhed dṛṣṭimaṇḍalam |
vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam ||
ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ
|
nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate
||
tadāsau likhitā samyag jñeyā yā cāpi nirvyathā
|
(evaṃ tv aśakye nirhartuṃ doṣe pratyāgate 'pi vā ||
snehād yair upapannasya vyadho bhūyo
vidhīyate |)
tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||
ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet
|
tato gṛhe nirābādhe śayītottāna eva ca ||
udgārakāsakṣavathuṣṭhīvanotkampanāni ca |
tatkālaṃ nācared ūrdhvaṃ yantraṇā snehapītavat ||
tryahāt tryahāc ca dhāveta kaṣāyair
anilāpahaiḥ |
vāyor bhayāt tryahād ūrdhvaṃ svedayed akṣi pūrvavat ||
daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
paścāt karma ca seveta laghvannaṃ cāpi mātrayā ||
sirāvyadhavidhau pūrvaṃ narā ye ṛca vivarjitāḥ
|
na teṣāṃ nīlikāṃ vidhyed anyatrābhihitādbhiṣak ||
pūryate śoṇitenākṣi sirāvedhād visarpatā |
tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam ||
apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ |
tatropanāhaṃ bhrūmadhye kuryāc coṣṇājyasecanam ||
vyadhen āsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate
|
tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam ||
athāpy upari viddhe tu kaṣṭā ruk saṃpravartate
|
tatra koṣṇena haviṣā pariṣekaḥ praśasyate ||
śūlāśrurāgās tv atyartham adhovedhena
picchilaḥ |
śalākāmanu cāsrāvas tatra pūrvacikitsitam ||
rāgāśruvedanāstambhaharṣāś cātivighaṭṭite |
snehasvedau hitau tatra hitaṃ cāpy anuvāsanam ||
doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ
punarūrdhvagaḥ |
kuryāc chuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam ||
madhurais tatra siddhena ghṛtenākṣṇaḥ
prasecanam |
śirobastiṃ ca tenaiva dadyānmāṃsaiś ca bhojanam ||
doṣas tu saṃjātabalo ghanaḥ saṃpūrṇamaṇḍalaḥ |
prāpya naśyec chalākāgraṃ tanvabhramiva mārutam ||
mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ |
doṣaḥ pratyeti kopāc ca viddho 'titaruṇaś ca yaḥ ||
śalākā karkaśā śūlaṃ kharā doṣapariplutim |
vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyād anekadhā ||
jalāsrāvaṃ tu viṣamā kriyāsaṅgam athāsthirā |
karoti varjitā doṣais tasmād ebhir hitā bhavet ||
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā |
aṅguṣṭhaparvasamitā vaktrayor mukulākṛtiḥ ||
tāmrāyasī śātakumbhī śalākā syād aninditā |
rāgaḥ śopho 'rbudaṃ coṣo budbudaṃ śūkarākṣitā ||
adhimanthādayaś cānye rogāḥ syur vyadhadoṣajāḥ
|
ahitācārato vāpi yathāsvaṃ tān upācaret ||
rujāyām akṣirāge vā yogān bhūyo nibodha me |
gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ ||
sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye |
mṛdubhṛṣṭais tilair vāpi siddhārthakasamāyutaiḥ ||
mātuluṅgarasopetaiḥ sukhālepastadarthakṛt |
payasyāśārivāpatramañjiṣṭhāmadhukair api ||
ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate
|
dārupadmakaśuṇṭhībhir evam eva kṛto 'pi vā ||
drākṣāmadhukakuṣṭhair vā tadvat
saindhavasaṃyutaiḥ |
rodhrasaindhavamṛdvīkāmadhukair vāpy ajāpayaḥ ||
śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam |
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ |
sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam ||
śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ |
sājakṣīraiḥ śṛtaṃ sarpir dāhaśūlanibarhaṇam ||
vātaghnasiddhe payasi siddhaṃ sarpiś caturguṇe
|
kākolyādipratīvāpaṃ tad yuñjyāt sarvakarmasu ||
śāmyaty evaṃ na cec chūlaṃ snigdhasvinnasya
mokṣayet |
tataḥ sirāṃ dahed vāpi matimān kīrtitaṃ yathā ||
dṛṣṭer ataḥ prasādārtham añjane śṛṇu me śubhe
|
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayor api ||
sumanāyāś ca puṣpāṇi muktā vaidūryam eva ca |
ajākṣīreṇa saṃpiṣya tāmre saptāham āvapet ||
pravidhāya ca tadvartīr yojayec cāñjane bhiṣak
|
srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām ||
maricāni ca tad vartīḥ kārayec cāpi pūrvavat |
dṛṣṭisthairyārtham etat tu vidadhyād añjane hitam ||
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca |
kalpe nānāprakārāṇi tānyapīha prayojayet ||
iti suśrutasaṃhitāyām
uttaratantrāntargate śālākyatantre dṛṣṭigatarogavijñānīyo nāma
saptadaśo 'dhyāyaḥ ||17 ||
aṣṭādaśo 'dhyāyaḥ |
athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
sarvaśāstrārthatattvajñas tapodṛṣṭir udāradhīḥ
|
vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatir muniḥ ||
tarpaṇaṃ puṭapākaś ca seka āścyotanāñjane |
tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me ||
saṃśuddhadehaśiraso jīrṇānnasya śubhe dine |
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam ||
vātātaparajohīne veśmany uttānaśāyinaḥ |
ādhārau māṣacūrṇena klinnena parimaṇḍalau ||
samau dṛḍhāvasaṃbādhau kartavyau netrakośayoḥ |
pūrayed ghṛtamaṇḍasya vilīnasya sukhodake ||
āpakṣmāgrāt tataḥ sthāpyaṃ pañca tadvākśatāni
tu |
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam ||
rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate |
yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca ||
daśa dṛṣṭyām athāṣṭau ca vākśatāni vibhāvayet
|
tataś cāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet ||
svinnena yavapiṣṭena snehavīryeritaṃ tataḥ |
yathāsvaṃ dhūmapānena kapham asya viśodhayet ||
ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param
|
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet ||
sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam
|
nirvṛtir vyādhividhvaṃsaḥ kriyālāghavam eva ca ||
gurvāvilam atisnigdham aśrukaṇḍūpadehavat |
jñeyaṃ doṣasamutkliṣṭaṃ netram atyarthatarpitam ||
rūkṣam āvilam asrāḍhyam asahaṃ rūpadarśane |
vyādhivṛddhiś ca tajjñeyaṃ hīnatarpitamakṣi ca ||
ajayor doṣabāhulyāt prayateta cikitsite |
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiś ca yogavit ||
tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam |
śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yad bhṛśam ||
tadakṣi tarpaṇādeva labhetorjāmasaṃśayam |
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca ||
aśāntopadrave cākṣiṇa tarpaṇaṃ na praśasyate |
puṭapākas tathaiteṣu nasyaṃ yeṣu ca garhitam ||
tarpaṇārhā na ye proktāḥ snehapānākṣamāś ca ye
|
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca ||
puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet |
snehano lekhanīyaś ca ropaṇīyaś ca sa tridhā ||
hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca
lekhanaḥ |
dṛṣṭer balārthamaparaḥ pittāsṛgvraṇavātanut ||
snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ |
snehataḥ puṭapākas tu dhāryo dve vākśate tu saḥ ||
jāṅgalānāṃ yakṛnmāṃsairlekhanadravyasaṃbhṛtaiḥ
|
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ ||
samudraphenakāsīsasrotojadadhimastubhiḥ |
lehano vākśataṃ tasya paraṃ dhāraṇamucyate ||
stanyajāṅgalamadhvājyatiktadravyavipācitaḥ |
lekhanāt triguṇaṃ dhāryaḥ puṭapākas tu ropaṇaḥ ||
vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam
|
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe ||
ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam
|
yantraṇā tu kriyākālād dviguṇaṃ kālam iṣyate ||
tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca |
nekṣeta tarpite netre puṭapākakṛte tathā ||
mithyopacārād anayor yo vyādhirupajāyate |
añjanāś cyotanasvedairyathāsvaṃ tamupācaret ||
prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu |
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam ||
atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ |
pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamas tathā ||
ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam |
dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau ||
dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ
|
tadaikadhyaṃ samāloḍya patraiḥ supariveṣṭitam ||
(kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ |
) mṛdāvaliptamaṅgāraiḥ khādirairavakūlayet ||
katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ |
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ ||
svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām
|
tarpaṇoktena vidhinā yathāvadavacārayet ||
kanīnake niṣecyaḥ syānnityamuttānaśāyinaḥ |
rakte pitte ca tau śītau koṣṇau vātakaphāpahau ||
atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau |
aplutau śītalau cāśrustambharuggharṣakārakau ||
atimātrau kaṣāyatvasaṅkocasphuraṇāvahau |
hīnapramāṇau doṣāṇām utkleśajananau bhṛśam ||
yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau |
kaṇḍūpadehadūṣīkāraktarājivināśanau ||
tasmāt pariharan doṣān vidadhyāttau sukhāvahau
|
vyāpadaś ca yathādoṣaṃ nasyadhūmāñjanairjayet ||
ādyantayoś cāpy anayoḥ sveda uṣṇāmbucailikaḥ |
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritau ||
yathādoṣopayuktaṃ tu nātiprabalam ojasā |
rogamāś cyotanaṃ hanti sekas tu balavattaram ||
tau tridhaivopayujyete rogeṣu puṭapākavat |
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa ||
āś cyotane prayoktavyā dvādaśaiva tu ropaṇe |
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ ||
athavā kāryanirvṛtter upayogo yathākramam |
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ ||
yogāyogāt snehaseke tarpaṇoktān pracakṣate |
rogāñ chirasi saṃbhūtān hatvātiprabalān guṇān ||
karoti śiraso bastiruktā ye mūrdhatailikāḥ |
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu ||
ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham |
yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet ||
tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit ||
vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale ||
netra eva sthite doṣe prāptam añjanam ācaret |
lekhanaṃ ropaṇaṃ cāpi prasādanam athāpi vā ||
tatra pañca rasān vyastānādyaikarasavarjitān |
pañcadhā lekhanaṃ yuñjyād yathādoṣam atandritaḥ ||
netravartmasirākośasrotaḥśṛṅgāṭakāśritam |
mukhanāsākṣibhir doṣam ojasā srāvayet tu tat ||
kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam |
tatsnehaśaityādvarṇyaṃ syād dṛṣṭeś ca balavardhanam ||
madhuraṃ snehasaṃpannam añjanaṃ tu prasādanam
|
dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam ||
yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ |
añjanāni yathoktāni prāhṇasāyāhnarātriṣu ||
guṭikārasacūrṇāni trividhānyañjanāni tu |
yathāpūrvaṃ balaṃ teṣāṃ śreṣṭham āhur manīṣiṇaḥ ||
hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ |
prasādanasya cādhyardhā dviguṇā ropaṇasya ca ||
rasāñjanasya mātrā tu yathāvartimitā matā |
dvitricatuḥśalākāś ca cūrṇasyāpyanupūrvaśaḥ ||
teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi |
sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam ||
āyasāni ca yojyāni śalākāś ca yathākramam |
vaktrayor mukulākārā kalāyaparimaṇḍalā ||
aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā |
audumbaryaśmajā vāpi śārīrī vā hitā bhavet ||
vāmenākṣi vinirbhujya hastena susamāhitaḥ |
śalākayā dakṣiṇena kṣipet kānīnam añjanam ||
āpāṅgyaṃ vā yathāyogaṃ kuryāc cāpi gatāgatam |
vartmopalepi vā yattadaṅgulyaiva prayojayet ||
akṣi nāsyantayor añjyādbādhamāno 'pi vā bhiṣak
|
na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet ||
doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ
tathā |
gatadoṣamapetāśru paśyed yat samyag ambhasā ||
prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ
tataḥ |
śramodāvartaruditamadyakrodhabhayajvaraiḥ ||
vegāghātaśirodoṣaiś cārtānāṃ neṣyate 'ñjanam |
rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt ||
nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam |
rajodhūmahate rāgasrāvādhīmanthasaṃbhavam ||
saṃrambhaśūlau nasyānte śiroruji śirorujam |
śiraḥsnāte 'tiśīte ca ravāv anudite 'pi ca ||
doṣasthairyād apārthaṃ syād doṣotkleśaṃ karoti
ca |
ajīrṇe 'py evam eva syāt srotomārgāvarodhanāt ||
doṣavegodaye dattaṃ kuryāt tāṃstānupadravān |
tasmāt pariharan doṣān añjanaṃ sādhu yojayet ||
lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ |
vyāpadaś ca jayed etāḥ sekāś cyotanalepanaiḥ ||
yathāsvaṃ dhūmakavalair nasyaiś cāpi
samutthitāḥ |
viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam ||
saṃśāntopadravaṃ netraṃ viriktaṃ samyag ādiśet
|
jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣam atīva ca ||
netraṃ virekātiyoge syandate cātimātraśaḥ |
tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham ||
akṣi mandaviriktaṃ syād udagrataradoṣavat |
dhūmanasyāñjanais tatra hitaṃ doṣāvasecanam ||
snehavarṇabalopetaṃ prasannaṃ doṣavarjitam |
jñeyaṃ prasādane samyag upayukte 'kṣi nirvṛtam ||
kiñcid dhīnavikāraṃ syāt tarpaṇād dhi kṛtādati
|
tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu ||
sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇam |
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam ||
snehanaṃ ropaṇaṃ vāpi hīnayuktamapārthakam |
kartavyaṃ mātrayā tasmād añjanaṃ siddhim icchatā ||
puṭapākakriyādyāsu kriyāsv
eṣaiva(kriyāsvekaiva) kalpanā |
sahasraśaś cāñjaneṣu bījenoktena pūjitāḥ ||
dṛṣṭer balavivṛddhyarthaṃ yāpyarogakṣayāya ca
|
rājārhānyañjanāgryāṇi nibodhemānyataḥ param ||
aṣṭau bhāgān añjanasya nīlotpalasamatviṣaḥ |
auḍumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ ||
ekādaśaitān bhāgāṃs tu yojayet kuśalo bhiṣak |
mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi ||
khadirāśmantakāṅgarairgośakṛdbhir athāpi vā |
gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike ||
tailamadyavasāmajjasarvagandhodakeṣu ca |
drākṣārasekṣutriphalāraseṣu suhimeṣu ca ||
sārivādikaṣāye ca kaṣāye cotpalādike |
niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ ||
tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ
jale |
viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā ||
kālānusārivāṃ cāpi śucirāvāpya yogataḥ |
etac cūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe ||
dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave |
śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte |
sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet ||
tenāñjitākṣo nṛpatir bhavet sarvajanapriyaḥ |
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ ||
kuṣṭhaṃ candanamelāś ca patraṃ madhukam
añjanam |
meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca ||
utpalasya bṛhatyoś ca padmasyāpi ca keśaram |
nāgapuṣpamuśīrāṇi pippalī tuttham uttamam ||
kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām |
maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām ||
kṛtvā sūkṣmaṃ tataś cūrṇaṃ nyased abhyarcya
pūrvavat |
etad bhadrodayaṃ nāma sadaivārhati bhūmipaḥ ||
vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca
|
tulyāṃśāni samānais taiḥ samagraiś ca manaḥśilā ||
patrasya bhāgāś catvāro dviguṇaṃ sarvato
'ñjanam |
tāvac ca yaṣṭīmadhukaṃ pūrvavac caitad añjanam ||
manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam
|
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ ||
rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca
|
kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca ||
tulyāni payasā piṣṭvā guṭikāṃ kārayed budhaḥ
|
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye ||
kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā
|
eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam ||
ājena payasā piṣṭvā tāmrapātraṃ pralepayet |
saptakṛtvas tu tā vartyaś chāyāśuṣkā rujāpahāḥ ||
pathyātutthakayaṣṭyāhvaistulyairmaricaṣoḍaśā
|
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā ||
rasakriyāvidhānena yathoktavidhikovidaḥ |
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre kriyākalpo nāmāṣṭadaśo 'dhyāyaḥ ||18 ||
ekonaviṃśatitamo 'dhyāyaḥ |
athāto nayanābhighātapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
abhyāhate tu nayane bahudhā narāṇāṃ
saṃrambharāgatumulāsu rujāsu dhīmān |
nasyāsyalepapariṣecanatarpaṇādyam uktaṃ punaḥ
kṣatajapittajaśūlapathyam ||
dṛṣṭiprasādajananaṃ vidhimāśu kuryāt
snigdhair himaiś ca madhuraiś ca tathā prayogaiḥ |
svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak
cikitset ||
sadyohate nayana eṣa vidhistadūrdhvaṃ
syanderito bhavati doṣamavekṣya kāryaḥ |
abhyāhataṃ nayanamīṣadathāsyabāṣpasaṃsveditaṃ
bhavati tannirujaṃ kṣaṇena ||
sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre
trīṇi kṣatāni paṭalāni vivarjayat tu |
syāt piccitaṃ ca nayanaṃ hy ati cāvasannaṃ
srastaṃ cyutaṃ ca hatadṛk ca bhavet tu yāpyam ||
vistīrṇadṛṣṭitanurāgamasatpradarśi sādhyaṃ
yathāsthitamanāviladarśanaṃ ca |
prāṇoparodhavamanakṣutakaṇṭharodhair
unnamyamāśu nayanaṃ yadatipraviṣṭam ||
netre vilambini vidhirvihitaḥ
purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca |
ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā
bhavantyamahatāṃ mahatāṃ ca tebhyaḥ ||
stanyaprakopakaphamārutapittaraktairbalākṣivartmabhava eva
kukūṇako 'nyaḥ |
mṛdnāti netramatikaṇḍumathākṣikūṭaṃ
nāsālalāṭam api tena śiśuḥ sa nityam ||
sūryaprabhāṃ na sahate sravati prabaddhaṃ
tasyāharedrudhiramāśu vinirlikhec ca |
kṣaudrāyutaiś ca kaṭubhiḥ pratisārayet tu
mātuḥ śiśor abhihitaṃ ca vidhiṃ vidadhyāt ||
taṃ vāmayet tu madhusaindhavasaṃprayuktaiḥ
pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām ||
syāt pippalīlavaṇamākṣikasaṃyutair vā nainaṃ
vamantam api vāmayituṃ yateta |
dattvā vacāmaśanadugdhabhuje
prayojyamūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ ||
jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ
kāryaṃ kaṣāyamavasecanam eva cāpi |
āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ
tathāhurapi ca triphalāvipakvam ||
nepālajāmaricaśaṅkharasāñjanāni
sindhuprasūtaguḍamākṣikasaṃyutāni |
syād añjanaṃ madhurasāmadhukāmrakair vā
kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham ||
vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca
lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā |
nimbacchadaṃ madhukadārvi satāmralodhram
icchanti cātra bhiṣajo 'ñjanam aṃśatulyam ||
srotojaśaṅkhadadhisaindhavamardhapakṣaṃ
śukraṃ śiśornudati bhāvitamañjanena |
syande kaphād abhihitaṃ kramam ācarec ca
bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ ||
samudra iva gambhīraṃ naiva śakyaṃ
cikitsitam |
vaktuṃ niravaśeṣeṇa ślokānām ayutair api ||
sahasrair api vā proktam artham alpamatir
naraḥ |
tarkagranthārtharahito naiva
gṛhṇātyapaṇḍitaḥ ||
tad idaṃ bahugūḍhārthaṃ cikitsābījam īritam
|
kuśalenābhipannaṃ tad bahudhābhiprarohati ||
tasmānmatimatā nityaṃ nānāśāstrārthadarśinā
|
sarvam ūhyam agādhārthaṃ śāstram
āgamabuddhinā ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre nayanābhighātacikitsitaṃ nāmaikonaviṃśo 'dhyāyaḥ
||19 ||
viṃśatitamo 'dhyāyaḥ |
athātaḥ karṇagatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
karṇaśūlaṃ praṇādaś ca bādhiryaṃ kṣveḍa eva ca
|
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcas tathaiva ca ||
kṛmikarṇapratināhau vidradhirdvividhas tathā |
karṇapākaḥ pūtikarṇastathaivārśaś caturvidham ||
karṇārbudaṃ saptavidhaṃ śophaś cāpi caturvidhaḥ
|
ete karṇagatā rogā aṣṭāviṃśatirīritāḥ ||
samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ
śūlamatīva karṇayoḥ |
karoti doṣaiś ca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ
||
yadā tu nāḍīṣu vimārgamāgataḥ sa eva
śabdābhivahāsu tiṣṭhati |
śrṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam
||
sa eva śabdānuvahā yadā sirāḥ kaphānuyāto
vyanusṛtya tiṣṭhati |
tadā narasyāpratikārasevino bhavet tu bādhiryamasaṃśayaṃ khalu ||
śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ
śabdapathe pratiṣṭhitaḥ |
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ ||
śirobhighātād athavā nimajjato jale
prapākādayavāpi vidradheḥ |
sravet tu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti
prakīrtitaḥ ||
kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ
bhavet srotasi karṇasaṃjñite |
viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ
||
sa karṇaviṭko dravatāṃ yadā gato vilāyito
ghrāṇamukhaṃ prapadyate |
tadā sa karṇapratināhasaṃjñito bhaved vikāraḥ śiraso 'bhitāpanaḥ
||
yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty
apatyānyathavāpi makṣikāḥ |
tadañjanatvāc chravaṇo nirucyate bhiṣagbhir ādyaiḥ kṛmikarṇako
gadaḥ ||
kṣatābhighātaprabhavas tu vidradhir bhavet
tathā doṣakṛto 'paraḥ punaḥ |
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacopavān ||
bhavet prapākaḥ khalu pittakopato
vikothavikledakaraś ca karṇayoḥ |
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān
||
avedano vāpy athavā savedano ghanaṃ sravet
pūti ca pūtikarṇakaḥ |
pradiṣṭaliṅgānyaraśāṃsi tattvatas tathaiva śophārbudaliṅgamīritam
|
mayā purastāt prasamīkṣya yojayed ihaiva tāvat prayato
bhiṣagvaraḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre karṇagatarogavijñānīyo nāma viṃśatitamo 'dhyāyaḥ
||20 ||
ekoviṃśatitamo 'dhyāyaḥ |
athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam |
avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam ||
karṇaśūle praṇāde ca bādhiryakṣveḍayor api |
caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ ||
snigdhaṃ vātaharaiḥ svedairnaraṃ snehavirecitam
|
nāḍīsvedair upacaret piṇḍasvedais tathaiva ca ||
bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ
|
bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ ||
āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ |
kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati ||
mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā |
piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam ||
aśvatthapatrakhallaṃ vā vidhāya bahupatrakam |
tadaṅgāraiḥ susaṃpūrṇaṃ nidadhyāchravaṇopari ||
yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt
|
tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām ||
kṣaumaguggulvagurubhiḥ saghṛtair dhūpayec ca
tam |
bhaktopari hitaṃ sarpir bastikarma ca pūjitam ||
niranno niśi tatsarpiḥ pītvopari pibet payaḥ |
mūrdhvastiṣu nasye ca mastiṣke pariṣecane ||
śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane |
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca ||
vipacet kukkuṭavasāṃ karṇayostatprapūraṇam |
taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā ||
ahiṃsākendukānmūlaṃ saralaṃ devadāru ca |
laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam ||
kalkair eṣāṃ tathāmlaiś ca pacet snehaṃ
caturvidham |
vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam ||
laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca |
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ||
śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva
ca |
kaduṣṇaṃ karṇayor deyam etad vā vedanāpaham ||
vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak |
sarpiḥ pacet tena karṇaṃ pūrayet karṇaśūlinaḥ ||
mahataḥ pañcamūlasya kāṇḍam aṣṭādaśāṅgulam |
kṣaumeṇāveṣṭya saṃsicya tailenādīpayet tataḥ ||
yat tailaṃ cyavate tebhyo dhṛtebhyo
bhājanopari |
jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām ||
kuryād evaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca
sārale |
matimān dīpikātailaṃ karṇaśūlanibarhaṇam ||
arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān |
sannidadhyāt sruhīkāṇḍe korite tacchadāvṛte ||
puṭapākakramasvinnān pīḍayed ārasāgamāt |
sukhoṣṇaṃ tadrasaṃ karṇe dāpayec chūlaśāntaye ||
kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ |
sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye ||
karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ |
samudraphenacūrṇena yuktyā cāpy avacūrṇayet ||
aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu |
koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye ||
mūtreṣv amleṣu vātaghne gaṇe ca kvathite
bhiṣak |
pacec caturvidhaṃ snehaṃ pūraṇaṃ tac ca karṇayoḥ ||
etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute
|
kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ ||
kṣīravṛkṣapravāleṣu madhuke candane tathā |
kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ ||
iṅgudīsarṣapasnehau sakaphe pūraṇe hitau |
tiktauṣadhānāṃ yūṣāś ca svedāś ca kaphanāśanāḥ ||
surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi |
mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ ||
ekaikaḥ pūraṇe pathyastailaṃ teṣv api vā kṛtam
|
tīkṣṇā mūrdhavirekāś ca kavalāś cātra pūjitāḥ ||
karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte
|
śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam ||
sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu |
gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet ||
sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam
|
sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi ||
bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ
taduddhṛtam |
punaḥ paced daśakṣīraṃ sitāmadhukacandanaiḥ ||
bilvāmbugāḍhaṃ tat tailaṃ bādhirye
karṇapūraṇam |
vakṣyate yaḥ pratiśyāye vidhiḥ so 'py atra pūjitaḥ ||
vātavyādhiṣu yaś cokto vidhiḥ sa ca hito
bhavet |
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake ||
samānaṃ karma kurvīta yogān vaiśeṣikān api |
śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā ||
pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet
|
rājavṛkṣāditoyena surasādigaṇena vā ||
karṇaprakṣālanaṃ kāryaṃ cūrṇair eṣāṃ ca
pūraṇam |
kvāthaṃ pañjcakaṣāyaṃ tu kapittharasayojitam ||
karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha |
sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ ||
yojito madhunā vāpi karṇasrāve praśasyate |
lākṣā rasāñjanaṃ sarjaś cūrṇitaṃ karṇapūraṇam ||
saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam |
kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam ||
tindukānyabhayā rodhraṃ samaṅgāmalakaṃ madhu |
pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam ||
rasamāmrakapitthānāṃ madhūkadhavaśālajam |
pūraṇārthaṃ praśaṃsanti tailaṃ vā tairvipācitam ||
priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ |
mañjiṣṭhālobhralākṣābhiḥ kapitthasya rasena vā ||
pacet tailaṃ tadāsrāvam avagṛhṇāti pūraṇāt |
ghṛtaṃ rasāñjnaṃ nāryāḥ kṣīreṇa madhusaṃyutam ||
tatpraśastaṃ cirotthe 'pi sāsrāve pūtikarṇake
|
nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ ||
pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ |
kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayed vidhim ||
vārtākudhūmaś ca hitaḥ sārṣapasneha eva ca |
kṛmighnaṃ haritālena gavāṃ mūtrayutena ca ||
gugguloḥ karṇadaurgandhye dhūpanaṃ
śreṣṭhamucyate |
chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam ||
karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva
pūraṇam |
vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam ||
prakledya dhīmāṃstailena svedena pravilāyya ca
|
śodhayet karṇaviṭkaṃ tu bhiṣak samyak śalākayā ||
nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam |
vidhiś ca kaphahṛtsarvaḥ karṇakaṇḍūm apohati ||
atha karṇapratīnāhe snehasvedau prayojayet |
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret ||
karṇapākasya bhaiṣajyaṃ kuryāt pittavisarpavat
|
karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā ||
śṛṅgeṇāpahared dhīmān athavāpi śalākayā |
śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre karṇagatarogapratiṣedho nāmaikaviṃśo 'dhyāyaḥ ||21
||
dvāviṃśatitamo 'dhyāyaḥ ||
athāto nāsāgatarogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
apīnasaḥ pūtinasyaṃ nāsāpākas tathaiva ca |
tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca ||
kṣavathur bhraṃśathur dīpto nāsānāhaḥ
parisravaḥ |
nāsāśoṣeṇa sahitā daśaikāś ceritā gadāḥ ||
catvāry arśāṃsi catvāraḥ śophāḥ saptārbudāni ca
|
pratiśyāyāś ca ye pañca vakṣyante sacikitsitāḥ |
ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ ||
ānahyate yasya vidhūpyate ca praklidyate
śuṣyati cāpi nāsā |
na vetti yo gandharasāṃś ca jantur juṣṭaṃ vyavasyet tam apīnasena
||
taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt
pratiśyāyasamānaliṅgam |
doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇas tu ||
nireti pūtir mukhanāsikābhyāṃ taṃ pūtināsaṃ
pravadanti rogam |
ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vikāre balavāṃś ca pākaḥ
||
taṃ nāsikāpākam iti vyavasyed vikledakothāvapi
yatra dṛṣṭau |
caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam ||
doṣair vidagdhair atha vāpi jantor lalāṭadeśe
'bhihatasya tais tu |
nāsā sravet pūyam asṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam ||
ghrāṇāśrite marmaṇi saṃpraduṣṭe yasyānilo
nāsikayā nireti ||
kaphānuyāto bahuśaḥ saśabdastaṃ rogam āhuḥ
kṣavathuṃ vidhijñāḥ |
tīkṣṇopayogād atijighrato vā bhāvān kaṭūn arkanirīkṣaṇād vā ||
sūtrādibhir vā taruṇāsthimarmaṇy udghāṭite
'nyaḥ kṣavathur nireti |
prabhraśyate nāsikayaiva yaś ca sāndro vidagdho lavaṇaḥ kaphas tu
||
prāk saṃcito mūrdhani pittataptastaṃ
bhraṃśathuṃ vyādhim udāharanti |
ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsared dhūma iveha vāyuḥ ||
nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ
dīptam udāharanti |
kaphāvṛto vāyur udānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt ||
ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha
iti pradiṣṭaḥ |
ajasram acchaṃ salilaprakāśaṃ yasyāvivarṇe sravatīha nāsā ||
rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvam
iti vyavasyet |
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca ||
samucchvasityūrdhvamadhaś ca kṛcchrādyastasya
nāsāpariśoṣa uktaḥ |
doṣais tribhis taiḥ pṛthag ekaśaś ca brūyāt tathārśāṃsi tathaiva
śophān ||
śālākyasiddhāntam avekṣya cāpi sarvātmakaṃ
saptamamarbudaṃ tu |
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt ||
(nāsāsrotogatā rogās triṃśad ekaś ca kīrtitāḥ
|
srotaḥpathe yad vipulaṃ kośavac cārbudaṃ bhavet ||)
śophās tu śophavijñānā nāsāsrotovyavasthitāḥ |
nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre nāsāgatarogavijñānīyo nāma dvāviṃśo 'dhyāyaḥ ||22
||
trayoviṃśatitamo 'dhyāyaḥ |
athāto nāsāgatarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
athovāca bhagavān dhanvantariḥ ||
pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau
chardanaṃ sraṃsanaṃ ca |
yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca
kāle ||
hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ
saurabhaṃ kaṭphalaṃ ca |
ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe
karañjam ||
etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ
dhīmānnasyahetoḥ paceta |
nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyam ābhyantaraṃ ca
||
hṛtvā raktaṃ kṣīravṛkṣatvacaś ca sājyāḥ sekā
yojanīyāś ca lepāḥ |
vakṣyāmy ūrdhvaṃ raktapītopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā
||
vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ
śodhanaṃ cātra nasyam |
kṣepyaṃ nasyaṃ mūrdhavairecanīyairnāḍyā cūrṇaṃ kṣavathau
bhraṃśathau ca ||
kuryāt svedān mūrdhni vātāmayaghnān snigdhān
dhūmān yadyanyaddhitaṃ ca |
dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ
ca ||
nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā
mūrdhabastiś ca nityam |
balātailaṃ sarvathaivopayojyaṃ vātavyādhāv anyad uktaṃ ca yad yat
||
nāsāsrāve ghrāṇataś cūrṇamuktaṃ nāḍyā deyaṃ yo
'vapīḍaś ca tīkṣṇaḥ |
tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti
||
nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ
cāṇukalpena nasyam |
sarpiḥpānaṃ bhojanaṃ jāṅgalaiś ca snehaḥ svedaḥ snaihikaś cāpi
dhūmaḥ ||
śeṣān rogān ghrāṇajān sanniyacched uktaṃ teṣāṃ
yad yathā saṃvidhānam ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre nāsāgatarogapratiṣedho nāma trayoviṃśo 'dhyāyaḥ ||23
||
caturviṃśatitamo 'dhyāyaḥ |
athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ
śītamatipratāpaḥ |
saṃdhāraṇaṃ mūtrapurīṣayoś ca sadyaḥ pratiśyāyanidānamuktam ||
cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāś
ca tathaiva śoṇitam |
prakopyamāṇā vividhaiḥ prakopaṇairnṛṇāṃ pratiśyāyakarā bhavanti
hi ||
śirogurutvaṃ kṣavathoḥ pravartanaṃ
tathāṅgamardaḥ parihṛṣṭaromatā |
upadravāś cāpy apare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ
smṛtāḥ ||
ānaddhā pihitā nāsā tanusrāvapravartinī |
galatālvoṣṭhaśoṣaś ca nistodaḥ śaṅkhayos tathā ||
svaropaghātaś ca bhavet pratiśyāye 'nilātmake |
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike ||
kṛśo 'tipāṇḍuḥ santapto
bhavettṛṣṇānipīḍitaḥ(tṛṣṇābhipīḍitaḥ) |
sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ ||
kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ
sravenmuhuḥ |
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ ||
śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca |
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate ||
saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ
smṛtaḥ |
liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje ||
raktaje tu pratiśyāye raktāsrāvaḥ pravartate |
tāmrākṣaś ca bhavejjantururoghātaprapīḍitaḥ ||
durgandhocchvāsavadanastathā gandhān na vetti
ca |
mūrcchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ ||
kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam |
praklidyati punarnāsā puanaś ca pariśuṣyati ||
muhurānahyate cāpi muhurvivriyate tathā |
niḥśvāsocchvāsadaurgandhyaṃ tathā gandhān na vetti ca ||
evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam
|
sarva eva pratiśyāyā narasyāpratikāriṇaḥ ||
kālena rogajananā jāyante duṣṭapīnasāḥ |
bādhiryamāndhyamaghrāṇaṃ ghorāṃś ca nayanāmayān |
kāsāgnisādaśophāṃś ca vṛddhāḥ kurvanti pīnasāḥ ||
navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa
eva pānaiḥ |
svedairvicitrairvamanaiś ca yuktaiḥ kālopapannair avapīḍanaiś ca
||
apacyamānasya hi pācanārthaṃ svedo hito
'mlairahimaṃ ca bhojyam |
niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayed ikṣuvikārayogaiḥ ||
pakvaṃ ghanaṃ cāpy avalambamānaṃ
śirovirekairapakarṣayettam |
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiś ca ||
nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca
tathaiva vāsaḥ |
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā ||
śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān |
śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ ||
chardyaṅgasādajvaragauravārtamarocakāratyatisārayuktam |
vilaṅghanaiḥ pācanadīpanīyair upācaret pīnasinaṃ yathāvat ||
bahudravair vātakaphopasṛṣṭaṃ pracchardayet
pīnasinaṃ vayaḥstham |
upadravāṃś cāpi yathopadeśaṃ svairbheṣajairbhojanasaṃvidhānaiḥ |
jayed viditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśec ca ||
vātike tu pratiśyāye pibet sarpiryathākramam |
pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca ||
nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam |
pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam ||
pariṣekān pradehāṃś ca kuryād api ca śītalān |
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ ||
drākṣāmadhūlikāgojīśrīparṇīmadhuphais tathā |
yujyante kavalāś cātra vireko madhurair api ||
dhavatvaktriphalāśyāmātilvakairmadhukena ca |
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet ||
tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam
|
kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā ||
yavāgvā vāmayed vāntaḥ kaphaghnaṃ kramamācaret
|
ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam ||
śvetāmūlaṃ sadābhadrāṃ varṣabhūṃ cātra
saṃharet |
tailamebhir vipakvaṃ tu nasyamasyopakalpayet ||
saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ |
vartayaś copayojyāḥ syurdhūmapāne yathāvidhi ||
sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca |
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam ||
rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi |
tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān ||
mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā |
sarṣapāḥ pippalīmūlaṃ pippalyaḥ saindhavāgnikau ||
tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca
|
etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet ||
hitaṃ mūrdhavireke ca tailamebhir vipācitam |
kṣīramardhajale kvāthyaṃ jāṅgalairmṛgapakṣibhiḥ ||
puṣpairvimiśraṃ jalajair vātaghnairauṣadhair
api |
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ ||
sarvagandhasitānantāmadhukaṃ candanaṃ tathā |
āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam ||
nasye prayuktamudriktān pratiśyāyān vyapohati
|
yathāsvaṃ doṣaśamanais tailaṃ kuryāc ca yatnataḥ ||
samūtrapittāś coddiṣṭāḥ kriyāḥ kṛmiṣu yojayet
|
yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre pratiśyāyapratiṣedho nāma caturviṃśatitamo 'dhyāyaḥ
||24 ||
pañcaviṃśatitamo 'dhyāyaḥ |
athātaḥ śirorogavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śiro rujati martyānāṃ vātapittakaphais tribhiḥ
|
sannipātena raktena kṣayeṇa krimibhis tathā ||
sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ |
ekādaśaprakārasya lakṣaṇaṃ saṃpravakṣyate ||
yasyānimittaṃ śiraso rujaś ca
bhavanti tīvrā niśi cātimātram |
bandhopatāpaiś ca bhaved viśeṣaḥ
śirobhitāpaḥ sa samīraṇena ||
yasyoṣṇam aṅgāracitaṃ yathaiva
dahyeta dhūpyeta śiroksināsam |
śītena rātrau ca bhaved viśeṣaḥ
śirobhitāpaḥ sa tu pittakopāt ||
śirogalaṃ yasya kaphopadigdhaṃ
guru pratiṣṭabdham atho himaṃ ca |
śūnākṣikūṭaṃ vadanaṃ ca yasya
śirobhitāpaḥ sa kaphaprakopāt ||
śirobhitāpe tritayapravṛtte sarvāṇi liṅgāni
samudbhavanti |
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavec ca ||
vasābalāsakṣatasaṃbhavānāṃ
śirogatānām iha saṃkṣayeṇa |
kṣayapravṛttaḥ śiraso 'bhitāpaḥ
kaṣṭo bhavedugrarujo 'timātram ||
saṃsvedanacchardanadhūmanasyair asṛgvimokṣaiś
ca vivṛddhim eti |
nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ
||
ghrāṇāc ca gacchetsalilaṃ saraktaṃ
śirobhitāpaḥ kṛmibhiḥ sa ghoraḥ |
sūryodayaṃ yā prati mandamandamakṣibhruvaṃ ruk samupaiti gāḍham
||
vivardhate cāṃśumatā sahaiva sūryāpavṛttau
vinivartate ca |
śītena śāntiṃ labhate kadācid uṣṇena jantuḥ sukham āpnuyāc ca ||
taṃ bhāskarāvartam udāharanti sarvātmakaṃ
kaṣṭatamaṃ vikāram |
doṣās tu duṣṭās traya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām
||
kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karoty
āśu viśeṣatas tu |
gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃś ca rogān
||
anantavātaṃ tam udāharanti doṣatrayotthaṃ
śiraso vikāram |
yasyottamāṅgārdham atīva jantoḥ
saṃbhedatodabhramaśūlajuṣṭam ||
pakṣāddaśāhād athavāpy akasmāt tasyārdham edaṃ
tritayād vyavasyet |
śaṅkhāśrito vāyur udīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ ||
rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataś
cāpi hi śaṅkhayos tu |
sukaṣṭamenaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ ||
vyādhiṃ vadanty udgatamṛtyukalpaṃ
bhiṣaksahasrair api durnivāram ||
iti suśrutasaṃhitāyām uttaratantrāntargate
śālākyatantre śirorogavijñānīyo nāma pañcaviṃśo 'dhyāyaḥ ||25
||
ṣaḍviṃśatitamo 'dhyāyaḥ |
athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake |
payo nupānaṃ seveta ghṛtaṃ tailam athāpi vā ||
mudgān kulatthānmāṣāṃś ca khādec ca niśi
kevalān |
kaṭūṣṇāṃś ca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet ||
pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ |
vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇaiḥ sekamācaret ||
tatsiddhaiḥ pāyasair vāpi sukhoṣṇairlepayec
chiraḥ |
svinnair vā matsyapiśitaiḥ kṛśarair vā sasaindhavaiḥ ||
candanotpalakuṣṭhair vā
suślakṣṇairmagadhāyutaiḥ |
snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam ||
varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ pacet |
kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet ||
tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ
haviḥ |
tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram ||
dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayed
bhiṣak |
pānābhyañjananasyeṣu basikarmaṇi secane ||
vidadhyāt traivṛtaṃ dhīmān balātailam athāpi
vā |
bhojayec ca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ ||
pittaraktasamutthānau śirorogau nivārayet |
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiś ca śītalaiḥ ||
kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ |
nalavañjulakahlāracandanotpalapadmakaiḥ ||
vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ |
śiraḥpralepaiḥ saghṛtairvaisarpaiś ca tathāvidhaiḥ ||
madhuraiś ca mukhālaipairnasyakarmabhir eva ca
|
āsthāpanairvirekaiś ca pathyaiś ca snehabastibhiḥ ||
kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā
|
utpalādivipakvena kṣīreṇāsthāpanaṃ hitam ||
bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam |
madhuraiḥ kṣīrasarpis tu snehane ca saśarkaram ||
pittaraktaghnamuddiṣṭaṃ yaccānyadapi taddhitam
|
kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ ||
śirovirekair vamanais tīkṣṇair
gaṇḍūṣadhāraṇaiḥ |
acchaṃ ca pāyayet sarpiḥ svedayec cāpy
abhīkṣṇaśaḥ ||
śiro madhūkasāreṇa snigdhaṃ cāpi virecayet |
iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak ||
ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet |
ghreyaṃ kaṭphalacūrṇaṃ ca kavalāś ca kaphāpahāḥ ||
saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ |
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairlepayec chiraḥ ||
yavaṣaṣṭikayoś cānnaṃ vyoṣakṣārasamāyutam |
paṭolamudgakaulatthairmātrāvadbhojayed rasaiḥ ||
śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ |
sarpiḥpānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi ||
kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ |
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam ||
kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ
|
kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā ||
nasye hi śoṇitaṃ dadyāttena mūrcchanti
jantavaḥ |
mattāḥ śoṇitagandhena samāyānti yatastataḥ ||
teṣāṃ nirharaṇaṃ kāryaṃ tato mūrdhavirecanaiḥ
|
hrasvaśigrukabījair vā kāṃsyanīlīsamāyutaiḥ ||
kṛmighnairavapīḍaiś ca mūtrapiṣṭair upācaret |
pūtimatsyayutān dhūmān kṛmighnāṃś ca prayojayet ||
bhojanāni kṛmighnāni pānāni vividhāni ca |
sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam ||
bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam
|
tathārdhabhedake vyādhau prāptam anyac ca
yad bhavet ||
śirīṣamūlakaphalair avapīḍo 'nayor hitaḥ
|
vaṃśamūlakaphalair avapīḍo 'nayor hitaḥ ||
avapīḍo hitaś cātra vacāmāgadhikāyutaḥ |
madhukenāvpīḍo vā madhunā saha saṃyutaḥ ||
manaḥśilāvapīḍo vā madhunā candanena vā |
teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam ||
sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam |
sarpistailayuto lepo dvayor api sukhāvahaḥ ||
eṣa eva prayoktavyaḥ śiroroge kaphātmake |
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ ||
sirāvyadhaś ca kartavyo 'nantavātapraśāntaye
|
āhāraś ca vidhātavyo vātapittavināśanaḥ ||
madhumastakasaṃyāvaghṛtapūraiś ca bhojanam |
kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake ||
jāṅgalānāṃ rasaiḥ snigdhairāhāraś cātra
śasyate |
śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam ||
dūrvāṃ punarnavāṃ caiva lepe sādhv avacārayet
|
mahāsugandhām athavā pālindīṃ cāmlapeṣitām ||
śītāṃś cātra parīṣekān pradehāṃś ca prayojayet
|
avapīḍaś ca deyo 'tra sūryāvartanivāraṇaḥ ||
kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān |
madhutailasamāyuktaiḥ śirāṃsy ativirecayet ||
paścāt sarṣapatailena tato nasyaṃ prayojayet |
na cec chāntiṃ vrajanty evaṃ snigdhasvinnāṃs tato bhiṣak ||
paścād upācaret samyak sirāṇām atha mokṣaṇaiḥ
|
ṣaṭsaptatir netrarogā daśāṣṭādaśa karṇajāḥ ||
ekatriṃśad ghrāṇagatāḥ śirasy ekādaśaiva tu |
iti vistarato dṛṣṭāḥ(diṣṭāḥ) salakṣaṇacikitsitāḥ ||
etāvanto yathāsthūlam uttamāṅgagatā gadāḥ |
asmiñ chāstre nigaditāḥ saṅkhyārūpacikitsitaiḥ ||
iti suśrutasaṃhitāyām
uttaratantrāntargate śālākyatantre śirorogapratiṣedho nāma
ṣaḍviṃśo 'dhyāyaḥ || 26 ||
saptaviṃśatitamo 'dhyāyaḥ |
athāto navagrahākṛtivijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpy anantaram |
utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu ||
skandagrahas tu prathamaḥ skandāpasmāra eva ca
|
śakunī revatī caiva pūtanā cāndhapūtanā ||
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñitaḥ ||
dhātrīmātroḥ
prākpradiṣṭāpacārācchaucabhraṣṭānmaṅgalācārahīnān |
trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetorhiṃsyurete kumārān ||
aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ
mānuṣairviśvarūpāḥ |
āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti
||
śūnākṣaḥ kṣatajasagandhikaḥ stanadviḍ vakrāsyo
hatacalitaikapakṣmanetraḥ |
udvigraḥ sululitacakṣuralparodī skandārto bhavati ca
gāḍhamuṣṭivarcāḥ ||
niḥsaṃjño bhavati punar bhavet sasaṃjñaḥ
saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tat
sakhābhipannaḥ ||
srastāṅgo bhayacakito vihaṅgagandhiḥ
saṃsrāvivraṇaparipīḍitaḥ samantāt |
sphoṭaiś ca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ
kṣataḥ śakunyā ||
raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā
jvaramukhapākavedanātaḥ |
revatyā viyathitatanuś ca karṇanāsaṃ mṛdgāti dhruvam abhipīḍitaḥ
kumāraḥ ||
srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ
bhinnaṃ sṛjati ca kākatulyagandhiḥ |
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca
pūtanāgṛhītaḥ ||
yo dveṣṭi stanamatisārakāsahikkācchardībhir
jvarasahitābhir ardyamānaḥ |
durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyur bhiṣaja
ihāndhapūtanārtam ||
udvigro bhṛśam ativepate prarudyāt saṃlīnaḥ
ssvapiti ca yasya cāntrakūjaḥ |
visrāṅgo bhṛśam atisāryate ca yastaṃ jānīyād bhiṣag iha
śītapūtanārtam ||
mlānāṅgaḥ surucir apāṇipādavaktro bahvāśī
kaluṣasirāvṛtodaro yaḥ |
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśur iha
vaktramaṇḍikārtaḥ ||
yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ
vilapati cordhvamīkṣamāṇaḥ |
jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi
naigameṣajuṣṭaḥ ||
prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ
|
taṃ bālamacirāddhanti grahaḥ saṃpūrṇalakṣaṇaḥ ||
viparītamataḥ sādhyaṃ cikitsedacirārditam |
gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ ||
sarṣapān prakiretteṣāṃ tailairdīpaṃ ca kārayet
|
sadā sannihitaṃ cāpi juhuyāddhavyavāhanam ||
sarvagandhauṣadhībījairgandhamālyairalaṅkṛtam
|
agnye kṛttikābhyaś ca svāhā svāheti saṃtatam ||
namaḥ skandāya devāya grahādhipataye namaḥ |
śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim |
nīrujo nirvikāraś ca śiśurme jāyatāṃ drutam ||
iti suśrutasaṃhitāyām uttaratantrāntargate
kumāratantre navagrahākṛtivijñānīyo nāma (prathamo 'dhyāyaḥ,
āditaḥ) saptaviṃśo 'dhyāyaḥ ||27 ||
aṣṭāviṃśatitamo 'dhyāyaḥ |
athātaḥ skandhagrahapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate |
vātaghnadrumapatrāṇāṃ niṣkvāthaḥ pariṣecane ||
teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam
|
sarvagandhasurāmaṇḍakaiḍaryāvāpamiṣyate ||
devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca |
siddhaṃ sarpiś ca sakṣīraṃ pānamasmai prayojayet ||
sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam |
uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ ||
somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān |
mṛgādanyāś ca mūlāni grathitānyeva dhārayet ||
raktāni mālyāni tathā patākā raktāś ca gandhā
vividhāś ca bhakṣyāḥ |
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya ||
snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ
śāliyavairnavais tu |
adbhiś ca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiś ca
vahneḥ ||
rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm |
ahanyahani kartavyā yā bhiṣagbhir atandritaiḥ ||
tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā |
nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu ||
grahasenāpatirdevo devasenāpatirvibhuḥ |
devasenātipuharaḥ pātu tvāṃ bhagavān guhaḥ ||
devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ |
gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu ||
raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ |
raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
kumāratantre skandapratiṣedho nāmā (dvitīyo 'dhyāyaḥ,
ādito+)aṣṭāviṃśo 'dhyāyaḥ ||28 ||
ekonatriṃśattamo 'dhyāyaḥ |
athātaḥ skandāpasmārapratiṣedhaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
bilvaḥ śirīṣo golomī surasādiś ca yo gaṇaḥ |
pariṣeke prayoktavyaḥ skandāpasmāraśāntaye ||
sarvagandhavipakvaṃ tu tailamabhyañjane hitam |
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā ||
vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha
|
utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam
||
gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam |
vṛkṣabhasya ca romāṇi yojyāny uddhūpane 'pi ca ||
anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet
|
pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ ||
bhūtaudano nivedyaś ca skandāpasmāriṇe 'vaṭe |
catuṣpathe ca kartavyaṃ snānamasya yatātmanā ||
skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā
|
viśākhasaṃjñaś ca śiśoḥ śivo 's tu vikṛtānanaḥ ||
iti suśrutasaṃhitāyām uttaratantrāntargate
kumāratantre skandāpasmārapratiṣedho nāma (tṛtīyo 'dhyāyaḥ,
āditaḥ) ekonatriṃśo 'dhyāyaḥ ||29 ||
triṃśattamo 'dhyāyaḥ |
athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śakunyabhiparītasya kāryo vaidyena jānatā |
vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane ||
kaṣāyamadhurais tailaṃ kāryamabhyañjane śiśoḥ
|
madhukośīrahrīberasārivotpalapadmakaiḥ ||
rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihec
chiśum |
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca ||
skandagrahe dhūpanāni tān īhāpi prayojayet
|
śatāvarīmṛgair vārunāgadantīnidigdhikāḥ ||
lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet
|
tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā ||
balir eṣa karañjeṣu nivedyo niyatātmanā |
niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi ||
skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam |
kuryāc ca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ ||
antarīkṣacarā devī sarvālaṅkārabhūṣitā |
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu ||
durdarśanā mahākāyā piṅgākṣī bhairavasvarā |
lambodarī śaṅkukarṇī śakunī te prasīdatu ||
iti suśrutasaṃhitāyām uttaratantrāntargate
kumāratantre śakunīpratiṣedho nāma (caturtho 'dhyāyaḥ, āditaḥ)
triṃśo 'dhyāyaḥ || 30 ||