1 athāta aupadravikam adhyāyam vyākhyāsyāmaḥ
||
saviṃśe tu śate pūrvvam adhyāyānāṃ tu kīrttitaḥ |
vakṣye vahuvidhā na samyag uttare 'rthān ataḥ paraṃ ||
idānīṃ samprava
kṣyāmi tantram
uttarasaṃjñitaṃ |
nikhilenopadekṣyante yatra rogāḥ pṛthagvidhāḥ ||
śālākyaśāstrārbhihitā videhādhipakīrttitāḥ |
ye ca vistaraśo dṛṣṭāḥ kumārāvādhahetavaḥ ||
ṣaṭsu kāyacikitsāsu ye coktāḥ pararṣiṇā |
upasarggādayo doṣā yo cāpy āgantavaḥ smṛtāḥ ||
triṣaṣṭirasasaṃsarggāḥ svasthavṛttan tathaiva ca
|
yuktārthā yuktayaś cāpi doṣabhedāś ca tatvataḥ ||
yatroktā vividhāś cārthā rogasādhanahetavaḥ |
asya tantrasya mahataḥ sāgarākā
ravarccasaḥ ||
ādāv evottamāṅgasthān rogān samabhidhāsyate
|
saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca ||
vidyādvyaṅgulavāhulyaṃ
svāṅguṣṭhoda
ramāyataṃ |
dvyaṅgulaṃ sarvvataḥ sārdhaṃ bhiṣaṅ
nayanavudvudaṃ ||
vṛttaṃ gostanakākāraṃ sarvvabhūtaguṇodbhavaṃ |
valammṛḍbhyo 'gnitoraktaṃ vātāt kṛṣṇaṃ
sitañjalāt ||
ākāśādaśrumārggas tu jāyante
netravudvude |
dṛṣṭi cātra yathā vakṣyo tathā vidyād vicakṣaṇaḥ ||
netrāyām avibhāgas tu kṛṣṇam maṇḍalam ucyate |
kṛtsaptamam icchanti dṛṣṭiṃ
dṛṣṭivido janāḥ ||
maṇḍalāni ca sandhīm̐ś ca paṭalāni
ca locane |
yathākramam vijānīyāt pañcaṣaṭcā ṣaḍ eva ca ||
pakṣm avartmasitaśyāvadṛṣṭīnāṃ maṇḍalāni tu |
anupūrvvan tu catvāro madhyāduktā yathākramaṃ ||
pakṣmavartmmagataḥ sandhirvvartmmaśuklagataḥ
paraḥ |
śukladṛṣṭigatastvanyaḥ kṛṣṇadṛṣṭigatasta
thā ||
tataḥ kanīnikagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ |
dve vartmmapaṭale vidyāc catvāryanyāni
cākṣi tu ||
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ |
tejo
jalāśritaṃ ṣvanyat piśitāśritaṃ ||
medastṛtīyapaṭalamāśritaṃ tvasthi cāparaṃ |
pañcamāṃsasamandṛṣṭesteṣāṃ vāhalyam iṣyate ||
sirāṇāṃ kaṇḍarāṇāñ ca me
dasaḥ kṛṣṇakasya ca |
guṇāḥ kṛṣṇātparaṃ ślleṣmā vandhane'kṣṇoḥ
sirāyutaḥ ||
śirānusāribhirddoṣair vviguṇair ūrddhvamāsthitaiḥ |
jāyante netrabhāgeṣu vyādhayas tv āśu dāruṇāḥ ||
tatrāpi masrukaṇḍūpadehavat
|
gurūṣācoṣarāgādyairjuṣṭaṃ
cāvyaktalakṣaṇaiḥ ||
saśūlavartyakośeṣu śūkakarṇṇābham eva vā |
vihanyamānaṃ rūpeṣu kri
yāsvakṣi yathā
puraṃ ||
dṛṣṭvaiva dhīmān jānīyād doṣeṇādhiṣṭitaṃ tu tat |
tatra sañcayam āsādya vidadhyāt tatra bheṣajaṃ
||
saṃkṣepataḥ kriyāyogo nidānapariva
rjjanaṃ |
vātādīnāmpratīkāraḥ prokto vistaraṇaḥ purā ||
uṣṇābhighātādatimaithunāc ca
vāṣpagrahātsūkṣmanirīkṣaṇācca
svedādrajo dhūmaniṣevaṇādvā charddo'bhighātādvamanātiyogāt ||
tathā dravān nātimiṣevaṇāc
caviṇmūtravātakramanigrahāc ca |
prasaktasaṃrodanaśokakopāc chiro'bhighātād atimadyapānā
t
tathāha krūrām̐ś ca viparyayeṇa kleśābhighātād atimaithunāc
ca |
vāṣpagrahāt sūkṣmanirīkṣaṇāc ca netre vikārān janayanti doṣāḥ
||
taistribhir ddaśa daśa
ca
kaphenātyadhikāstrayaḥ |
raktajāḥ ṣoḍaśa jñeyāḥ sarvvajāḥ pañcaviṃśatiḥ ||
vāhyairpunardvau ca tathā
rogāḥ ṣaḍsaptatiḥ smṛtāḥ |
hatādhimantho nimiṣo dṛṣṭigaṃbhīrikā yā ||
yac ca vātāhataṃ vartma tena sidhyanti vātajāḥ |
kācoruṇo mārutajo yāpyo bhavanti jānatā ||
śuṣkākṣipākobhiṣyando yaś ca mārutaparyayaḥ |
a
dhimanthonyavātaś ca sādhyā mārutajeṣu vai
||
hrasvajāḍyajalaśrāvāvasādhyau pittasambhavau |
parimlāyī ca nīlī ca kāco yāpyaś ca tanmayaḥ ||
śuktiṣya
ndodhimanthaś ca tathāmladhyūṣitañ ca yat
|
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca
sidhyati |
āsrāvaḥ kaphajo sādhyo yāpyaḥ kācas tu tanmayaḥ |
abhi
ṣyandodhimanthaś ca
valāsagrathitantathā ||
dṛṣṭiḥ śleṣmavidagdhā ca potthakyo lagaṇañ ca yat |
krimigranthipariklinnaṃ vartmmaśuklārmmapiṣṭakaḥ
||
śleṣmopanāhāḥ sādhyāste kathitāḥ śleṣmajeṣu tu |
raktāsrāvojakājātaṃ śoṇetāsovaṇānvitaṃ ||
śukraṃ na sādhyaṃ kācas tu yāpyaṃ kṛṣṇañ ca tanmayaḥ |
manthasyandau kliṣṭavartmma harṣotpattau
tathaiva ca ||
sirāpākāñjanākhyā ca sirājālañ ca yatsmṛtaṃ
|
parvvaṇyathāvraṇaṃ śukraṃ lohitārmmatathārjunaḥ
||
ete sādhyā vikāreṣu raktajeṣu bhavanti hi |
pūyāsrāvo nākulāndhyaṃ makṣipākātyayolajī ||
rogā asādhyāścatvāraḥ sarvvajeṣu bhavanti hi |
yāpyo vartmmāvavandha
s tu
pakṣmakopaḥ saviplutaḥ ||
pillākṣaklinna vartmāsu sirāsu piṭakā ca yā
|
prastāryarmmādhimāṃsārmma snāyvarmmotsaṅginī ca yā ||
pūyālasañcārvvu
dañ ca
śyāvakandamavartmmanī |
tathārśovartmmaśuṣkārśaḥ sarkarāvartmma eva ca ||
aśophaśophau mahatau pākau vahalavartmma ca |
kumbhīkinīvartmma
gatā visavartmma ca sidhyati ||
sanimittonimittaś ca dvāvasādhyautu vāhyataḥ |
rogāḥ ṣaṭsaptatisvete saṃgraheṇa prakīrttitāḥ ||
bhūyastveṣām pravakṣyā
mi
saṃkhyārūpacikitsitair iti ||
|| śālākye sthāne prathamo'dhyāyaḥ ||
athātaḥ sandhigatarogavijñānīyam vyākhyāsyā
maḥ
navasandhāgra
sandhyāśrayās
vartmajāt ekaviṃśati |
śuklabhādalaikaś ca catvāraḥ kṛṣṇabhāgajāḥ
||
sarvvāśrayāḥ sapudala dṛṣṭidvādaśaivat tu |
dvautu sarvvāśrayā
vanyāvanimittanimittajau ||
pūyālasaḥ sopanāhaḥ srāvāḥ parvvaṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
pakvaḥ śophaḥ
sandhijo yaḥ satodaḥ
sravet pūyaṃ pūyālasākhyaḥ |
granthim mahāndṛṣṭisandhāvapākaḥ kaṇḍusrāvonīrūjāḥ sopanāḥ
||
gatvā sandhīnaśrumārgeṇa
doṣāḥ
śravantīmvāsvāmimvikārān kanīnāt |
tadviśrāvaṃ netranāḍīti caike tasyāliṅgān kīrttayiṣye
catudhā ||
pākāt sandhau saṃśravedyaḥ sa pūyaṃ pūyā
śrāvaḥ savikāro matas tu |
śeṣaṃ skatraṃ picchilaṃ yaḥ śravet tu śleṣmāśrāvaḥ savikāraḥ
pradiṣṭaḥ ||
raktāśrāvaḥ śoṇitajovikāraḥ śravadūṣṇa ta
t tu raktam prabhūtaṃ |
hāridrābhaṃ pītam uṣṇañ jalam vā pittāśrāvaḥ saṃśravet
sandhimadhyāt ||
tāmrānanvīṃ dāhaśūlopapannāṃ vrūyād vaiḍyaḥ
piṭakāṃ parvvaṇīkāṃ
|
jātā sandhau kṛṣṇaśuklelajī syāt tasminn eva prathitāḥ
pūrvvaliṃgaiḥ ||
krimigranthaivartmmataḥ pakṣmataś ca kūryuḥ
kaṇḍūṃ krimayaḥ sandhijātāḥ |
nānārūpā vartmaśuklāntasandhau
caranty antarnayanaṃ dūṣayantya iti || ||
|| śālākye dvitīyo 'dhyāyaḥ || ❈ ||
athāto vartmagatarogaviñjānīyam vyā
khyāsyāmaḥ ||
utsaṅnyo 'tha kumbhīkā potchakyo
vartmaśarkarāḥ |
tathārśāvarmaśuṣkārśas tathaivāñjanāmikā || ||
vahalaṃ vartmīyac cāpi vyādhir
vartmāvavandhaka
ḥ | |
kliṣṭakarddamavartmākhyaḥ śyāvavartmas tathaiva ca ||
praklinnam apariklinna vartmavātaharañ ca
yat | |
arvūdan nimiṣañ cāpi śoṇitārśaś ca yaḥ smṛtaḥ ||
lagaṇo
visanāmā ca pakṣmakopaḥ
saputaḥ |
ekaviṃśatir ityetevikārā vartmasambhavāḥ ||
nāmabhis te samūddiṣṭāḥ sāṃjanaiḥ sampravacyate
|
piḍakābhyantaramūkhī vā
hyādhovarmasaṃśrayā ||
jñeyā sotsaṅginī nāma piḍakā tu tadā kṛtiḥ
|
kumbhīkavījapratimā piḍakā yasya vartmani |
ādhmāyante bhidyamānāḥ kumbhīkinyas tu tāḥ
smṛtāḥ ||
srāviṇyaḥ kaṇḍūrā gurvyo caktasarṣapasammitāḥ | rujāvantyaś ca
piḍakāḥ yotchakya iti saṃjñitāḥ ||
piḍakā yā kharā sthūlāḥ śūkṣmābhir abhis amvṛtāḥ
|
vartmāsthāśarkarā nāma
sarogāvartmadūṣaṇāḥ ||
ervvācūvījapratimāḥ piḍakā mṛduvedanāḥ | śukṣmāḥ
kharāś ca vartmasthā arśāvartmmastaducyate ||
dīrghāṇkuraḥ kharas tathā dārūṇāsyaktarodbhavaḥ
|
vyādhireṣāti vikhyātāḥ śuṣkārśā nāśanāmataḥ ||
dāhatodavatī srāvi piḍakāvartmmasambhavāḥ |
mṛdvī mandarūjā śukṣmā jñeyā sāñjananāmikā ||
vartmopacīyate
yasya piḍakābhiḥ
samantataḥ |
savarṇṇābhiḥ sthirābhiś ca vidyādvahalavartmmavat ||
kaṇḍūrogālpatodena vartmāśophena yo naraḥ |
nabhaḥ sañjā
bhaved vandhaḥ sa vartmanāḥ
||
mṛdvalpavedanan tāmraṃ yad varṇṇasamam eva
ca |
akasmāc ca bhaved ekaṃ kliṣṭavartmati tam viduḥ ||
kliṣṭam punaḥ pittayutaṃ tam vi
dahe yadā |
tataḥ kliṣṭatvam āpannam ucyate vartmakarddamam ||
vartmavadvāhyato yaś ca śyāvaṃ śūnāṃ ca
jāyate |
tadāhuḥ śyāvavarmeti tartmaroviśoradāḥ ||
arujaṃ
vāhyataḥ śūnaṃ vartmar yasya
na hi |
praklinnavartmatim vidyāt klinnam aty arthamn tataḥ ||
yasya dhautāni dhautāni sandidyante punaḥ punaḥ
|
vartmāny aparipakvāni nidyaparikin na vartma tat ||
vidagdhasandhir niśceṣṭaṃ vartma yasya nimīlyate
|
etad vātahatan nāma jānīyād akṣicintakaiḥ ||
vartmāntarastham viṣamaṃ
granthibhūtamave |
vilamvi ca ||
nimeṣiṇyaḥ sirā vāyuḥsaṃviṣṭaḥ
sandhisaṃśritaḥ |
cālayaty atha vartmāni nimeṣa iti tamviduḥ ||
śoṇitārśaś
cinnaṃ cābhipravaddhate ||
apākaḥ kaṭhinaṃ sthūlogranthirvvatmānukorūjaḥ |
lagaṇa nāma savyā
yathā ||
visavartmatijātīyāt visapraprakhyodakaśravāṃ ||
pracālitāni vātena pakṣmāś
ñnauaṃ ti ca ||
asite sitavindūś ca mūlakātpataṃ
n hy api |
pakṣmakopaḥ savijñeyāvyādhiḥ paramadāruṇa iti ||
śālākye rogavijñānīyan tṛtīyo 'dhyāya |||| ❈
|| ||
athāto śuklagatarogavijñānīyam vyākhyāsyāmaḥ
||
prastāriśuklakṣatajādhimāṃsaḥ snāyvarmmasaṃjñāḥ khalu pañcarogāḥ
|
syāc chuktikothārjjunapiṣṭakākhyo jālaṃ sirāṇāṃ piḍakāṃ ca yāḥ
syuḥ ||
rogā valāsagrathitena sārdham ekāda
śaite khalu śuklabhāge ||
prāstāri prathitam athārmmaśuklabhāge vistīrṇaṃ tanu
rūdhiraprabhaṃ salīlaṃ |
śuklākhyam mṛdu kathayanti śuklabhāge sasvetaṃ
samam abhivardhate
cirān tate ||
yan mānsamam pracayam upaiti śuklabhāge paddmābhaṃ naṃ mṛdu
tad uśanti lohitārmma |
vistīrṇṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvābhaṃ
pṛthy ca tathāpi māṃsakārmma ||
snāyvarmmaschiravaddhamāṃsavartmmabhāge prastori
prabhavati mārūtād viśuṣkaṃ |
śyāvāḥ syuḥ piśitanibhāś ca vindavo ye śuklābhāḥ
sitanimahāḥ sa śuktisaṃjñaḥ ||
eko
yaḥ śaśarūdhiropamaś ca vinduḥ śuklastho bhavati
tam arjjunam vadanti |
utsannaḥ salilanibho tha piṣṭaśuklo vindur yaḥ sa
bhavati piṣṭakaḥ suvṛttaḥ ||
jālābhaḥ kaṭhinasiro ma
hān saraktaḥ santānasmṛta iha
jālasaṃjñitas tu |
śuklasthāḥ sitapiḍakāḥ śirāvṛtāyā yās tāṃ
yādasiasamīpajāḥ sirājā ||
kāśābho mṛdur athavāpi vindukalpo vijñeyo nayansitevalāsaupa iti ||
śālākyasthāne caturtho'dhyāyaḥ ||
athāto kṛṣṇagatarogaviñjānīyam vyākhyāsyāmaḥ
||
yat savraṇaṃ śuklamathāvraṇaṃañ ca pākā
tyayaṃś cāpyajā tathaiva |
catvāra ete nayanāmayāsu kṛṣṇapradeśaṃ niyatā bhavanti
||
nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyaiva vidhve |
srāvaṃ sravedūṣṇamatīva
yatra tat savraṇaṃ śukram
udāharanti ||
vaihāya sātrapratimaprakāśa
salyavraṇaṃ sādhyatamam
satantat
vicchinnamadhyaṃm piśitāvṛtam vā calaṃ
sirāsūkṣmam adṛṣṭikṛc ca |
dvitvagga
taṃ lohitasantataś ca cirotthitaṃ vāpi
vivarjanīta |
uṣṇāśrupātaḥ piḍakā ca netre yasmin bhaven
mudganibhañ śukram ||
svetaḥ samākrāmati sarvvato hi doṣo hi yasyāsita
maśulantu |
tam akṣipākāt ayam akṣipākaṃ sarvvātmakaṃ
varjayitavyam āhuḥ ||
ajāpūrīṣapratisorūjāvān salohito lohitapicchilāsraḥ |
vigṛhyaruṣṭaṃ pracayo 'bhyu
paiti taṃ cājakājātam iti
vyavasyet iti || ❈ ||
śālākyasthāne pañcamo 'dhyāyaḥ || ❈ || ||
athātaḥ sarvvagatarogavijñānīyaṃ vyākhyāsyāmaḥ
||
syandās tu
catvāra ihopadiṣṭā
stāvanta eva prathitādhimanthāḥ |
śophānvitośophayutai ca pākā ity evam etedaśa sampraṃdiṣṭāḥ
||
hatādhimanthonilaparyayaś ca śuṣkākṣipākonyata
eva vātaḥ |
dṛṣṭistathāmlādhyuṣitā sirāṇāṃ utpātaharṣāvapi sarvvabhāgau ||
prāyeṇa sarvva nayanāmayās tu
bhavantyabhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamūyomā
na m
upametāśu hitāya dhīmān ||
nistodanastambhanaromaharṣa
saṃharṣapārūṣyaśirobhighātāḥ |
viśuṣkabhāvā śiśirāśrutā ca vātābhipanne nayane bha
vanti ||
dāhaprapākau śiśirābhinandau dhūmāyanaṃ
vāpasamuchrayaś ca |
uṣṇāśrutā ṣītakanetratā ca pittābhipanne
nayane bhavanti ||
tāmrāśrutā lohitane
tratā ca rājyaḥ
samantād api lohitāś ca |
pittasya liṅgāni ca kīrtitāni raktābhipanne nayane bhavanti
||
uṣṇābhinandā gurūtākṣiśophaḥ kaṇḍupadehya
vati śītaa ca |
śrāvaḥ muhuḥ piccila eva cāpi kaphābhpanne nayane bhavanti
||
vṛddhairetairabhiṣyandair narāṇāmakriyāvatāṃ |
tāvantyastvadhirogāḥ syūrna
yane tīvravedanā ||
utpāṭyate phalañ ca ryasya
nirmmarthyate tathā |
śirasordhañ ca tam vidyādadhimanthaṃ svalakṣaṇaiḥ ||
hanyādṛṣṭiśślaiṣmikaḥ saptarātrāt tathā
raktajā
pañcarātrāt |
ṣaḍrātrādvaāvātikā vai nihanyātmithyācārātpaittikaḥ sadya eva
||
kaṇḍūpadehāśruyutaḥ pakvodumvarasannibhaḥ
|
saṃrambhī dadyate yas tu so 'kṣi
kṣi pākaḥ saśophajaḥ ||
śophahīnāni liṅgāni netrapāke tvaśophaje ||
upekṣaṇādakṣi yadābhimantho vātātmakaḥ syandayati prasahya |
rūjābhir ūgrābhir asādhya eṣa
hatābhimanthaḥ kila nāma
rogaḥ ||
pakṣmadvayekṣibruvamāśritas tu yadānilaḥ
sañcarati praduṣṭaḥ |
paryāyateś cāpi rūjāḥ karoti taṃ paryayam vātakṛtamvadanti ||
kukūṇitaṃ
dārūṇapakṣmavartma
sandidyate cāviladarśanantata |
sudārūṇaṃ yat prativodhane ca śuṣkākṣipākopahan tadakṣi
||
yasyāvaṭūkarṇṇaśirohanūṣu manyāgato
vāpyanilonya
to vā |
kuryād rujāṃ vai bhruvi locane vā tamanyato tamudāharanti
||
amlena bhuktena vidāhinā cā pakvāyate sarvvata
eva netraṃ |
śophānvitaṃ lohitakaṃ sadāhasenta
damlādhyuṣitam vadanti ||
avedanā vāpi savedanā vā yasyākṣirājyo
'bhibhavanti tāmrāḥ |
muhurvvirajyanti ca tāḥ satā ś vyādhiḥ śirotpāta iti
pradiṣṭaḥ ||
mohāt sirotpāta upekṣitas tu jāyeta rogas tu
sirāpraharṣaḥ |
tatrāśramacchaṃ sravati pragāḍhaṃn tathā na śakrotyabhivīkṣituṃ
ceti || 0 ||
śālākyasthāne ṣaṣṭho 'dhyāyaḥ ||
athāto
dṛṣṭigatarogavijñānīyaṃ
vyākhyāsyāmaḥ ||
masūradalamātraṃ tu pañcabhūtaorasājaṃ | |
khadyotavisphuliṅgābhāsiddhāṃ tejobhir avyayaiḥ ||
āvṛtāmpaṭalenokṣṇorvāhyena viva
rākṛtiṃ | |
śītasātmyāṃ nṛṇāṃ hanti māhurnnayanacintakāḥ ||
rogāṃstadāśrayāṃ ghorāṃ ṣaṭ vā prajāyate | |
paṭalānupraviṣṭasya timirasya ca lakṣaṇaṃ ||
sirābhir abhi
samprāpya
vibhulabhyantare bhṛśaṃ |
prathame paṭale yasya rogādṛṣṭaṃ vyavasthitaḥ ||
avyaktāni sa rūpāṇi kadācidatha paśyati | |
dṛṣṭir bhṛśamvihvalati dvitīyapaṭalaṃ
gate ||
makṣikāmmaśakāṃ cāpi jālakāni ca paśyati | |
maśulā nipatākāni marīcyaḥ kuṇḍalāni ca ||
paripākāś ca vividhā varṣamabhrāstamānsi ca |
dūrasthānyapi rūpā
ṇi manyate ca samīpataḥ ||
samīpasthāni ca dūre ca dṛṣṭerddarśanavibhramāt
|
yatnavānapi cātyarthaṃ sūcīpāśan na paśyati ||
ūrdhvam paśyati nādhastāṃ tṛtīyam patalaṃ gate |
mahānapi ca rūpāṇi cchāditānīvacāmvaraiḥ ||
karṇanāsākṣikarṇṇāni vikṛtānīvapaśyati |
yathādoṣañ ca rajyeta dṛṣṭirdoṣe valīyasi ||
adhaḥ sthe ca
samīpasthe dūrasthaṃ
coparisthitaḥ |
pārśvasthe ca tathā doṣe pārśvasthāni na paśyati ||
samantāt tu sthite doṣe saṅkulāni na paśyati |
dṛṣṭimadhyesthi
te doṣe saha ñ ca paśyati
||
dvidhāśrite dvidhā paśyae vahudhā
cānavasthite |
doṣe dṛṣṭāśrite tirya śakaṃ vai samyate
dvidhā ||
timirākhya
sa vai doṣaś caturtha
patalaṃ gataḥ |
ruṇaddhi sarvato dṛṣṭiliṅganāśamataḥ paraṃ
||
asminnapi tamobhūte nātirūḍhe mahāgava |
candrādityau sanakṣatrāva
ntarikṣe ca
vidyutaḥ ||
nirmmalāni ca tejānsi bhrājiṣṇūni ca paśyati |
sa eva liṅganāśas tu nīlakākācasaṃjñitaḥ ||
vātena cāpi rūpāṇi bhra
mantīvahi paśyati |
āvilāny arūṇābhāni vyāviddhānīva pārśvataḥ ||
pittenādityakhadyotaśakracāpatāśakra cāpataḍiḍguṇān |
nṛtyantaś caiva śikhinaḥ sarvvaś ca
paśyati ||
kaphenatambhojahārendraśaṃkhāmvumivatārakāṃ
|
paśyanta iva rūpāṇi sigdhāni ca himāni ca
||
paśyed raktāni raktena tamāṃsi vividhāni ca
|
sasitānyatha
kṛṣṭāni pītānyapi ca
mānavaḥ ||
sannipātena citrāṇi viplutānīva paśyati
|
vahudhā vā dvidhā vāpi sarvvāṇyeva samantataḥ
||
hīnādhikāṅgānyathavā
jyotīṣyapi ca bhūyaśaḥ |
pittaṃ kuryāt parimlāyi mūrcchitataṃ
sūryatejasā ||
pitā diśastathānyo vā ravīniva ca paśyati ||
vikīryamāṇā khadyotāṃ da
kṣān tejāṃsi
cottaraṃ ||
vakṣmi ṣaḍvidhaṃ rāgairlliṅganāśamataḥ paraṃ ||
rogārūṇo mārutajaḥ pradiṣṭāmlī ca nīlaś ca
tathaiva pittāt |
kaphāt sitaḥ
śoṇitajaḥ saraktaḥ samasta doṣaprabhavas
tu citraḥ ||
arūṇammaṇdalan
dṛṣṭāsthūlakācorūṇas saḥ |
parimlāyini roge syānmlāyīpañcamaṇḍalaṃ
||
doṣakṣayāt svayan tatra kadācin syāt tu
darśanaṃ |
arūṇam maṇḍalaṃ vātāc cañcalam parūṣan tathā ||
pittato maṇḍalan nīlaṃ kāṃsyābham vā sapītakaṃ
|
śleṣmaṇā vahaṃ snigdhaṃ śaṃkhaṃ kṣīrendupāṇḍuraṃ ||
calaḥ padmapalāśasthaḥ śuklo vindur
ivāmbhasaḥ |
mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati ||
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakaṃ |
dṛṣṭirā
go bhavec citro
liṃganāśe tridoṣaje ||
yathāsvaṃ doṣaliṃgāni sarvveṣveva bhavanti hi |
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena
cānyastvatha dhūmadarśā |
yo hra
svajātyo nakulāndhatā ca
gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ ||
ṣaḍliṅganāśo viṣame ca rogā dṛṣṭyāśrayāḥ ṣaḍ ca ṣaḍeva
yau yi|
pittena duṣṭena yutā tu dṛṣṭiḥ pītā bha
vedyasya narasya kiñcit ||
pītāni rūpāṇi ca manyate tu sa vai raraḥ
pittavidagdhadṛṣṭiḥ |
prāpte tṛtīye paṭalan tu doṣe divā na paśyen niśi vekṣate saḥ
||
tathā
naraḥ śleṣmavidagdhadṛṣṭis
tānyeva śuklāni ha manyate tu |
triṣu sthito yaḥ paṭaleṣu doṣo naktāndhyam āpādayati
prasahyaṃ ||
divā sa sūryānugṛhītadṛṣṭiḥ pa
śyet tu rūpāṇi
kaphālpabhāvāt |
śokajvarāyāsaśiro 'bhitāpairabhyāhatā yasya
narasya dṛṣṭiḥ ||
dhūmārn sa vaipaśyati sarvvabhāvāṃstan dhūmadarśīti vadanti rogaṃ
|
yo hrasvajātyo divaseṣu kṛcchrādhhrasvāni rūpāṇi ca tena paśyet ||
vidyotate yasya narasya dṛṣṭirdoṣābhipannā nakulasya yadvat |
citrāṇi rūpāṇi divā sa paśyet sa vai vikāro
nakulā
ndhyasaṃjñaḥ ||
dṛṣṭirvvirūpāś ca samāpasṛṣṭā saṃkucyate 'bhyantarataś ca
yāni |
ruavagāḍhañ ca tamakṣirogaṃ gambhīriketi
pravadanti tajjñāḥ ||
vāhau punarvāviha
yau pradiṣṭau nimittataś cāpy
animittataś ca |
nimittajāstatra manobhitājjñeyas
tvabhiṣyantanidarśanaḥ saḥ || surarṣigandharvvamahoragāṇāṃ
sandarśanenā
pi ca bhāskarasya |
hanyena dṛṣṭirmmanujasya yasya
saliṅganāśastvanimittasaṃjñaḥ ||
tatrākṣi viṣṭasyatsibhibhāti vaidūryavarṇā
vimalā ca dṛṣṭi ||
ityete nayanagatā maye harogā nirddiṣṭāḥ
pṛthagiha ṣaṭ ca saptatiś ca |
teṣāṃ pṛthagapṛthak valiṣṭaṃ spaṣṭārthaśṛṇu taṃ cikitsitaṃ
yathāvad iti || 0 ||
śālākye sthāne saptamo 'dhyāyaḥ || ||
athātaś cikitsāpravibhāgavijñānīyaṃ
vyākhyāsyāmaḥ ||
ṣaṭ saptatir ye 'bhihitā vyādhayo nāmalakṣaṇaiḥ
|
teṣāñ cikirsitam idaṃ
samāsādyās ataḥ śṛṇu ||
chedyās teṣu daśalaiś ca nava lekhyā bhavanti hi
|
bhedyāḥ pañcasu rogāḥ syur vyadhyāḥ
pañcadaśaiva tu ||
dvādaśāśastrakṛtyā
ś ca yapyāḥ sapta bhavanti ca
|
rogā varjayitavyāḥ syurddaśapañca ca jānatā || asādhau vā
bhavetān tu yāpyo vāgantusaṃjñitau ||
arśānvitambhavati vartma tu yasya cārśaḥ
śuklaṃ tathārvvudamatho piḍakāḥ sirājāḥ |
jālaṃ sirājam atha pañcavidhaṃ tathārmma chedyā bhavanti
saha parvvaṇi kāmayena ||
utsaṅginī vahalakarddamavartmanī ca śyā
vañ ca yac ca paṭhitaṃ tviha vaddhavartma |
kliṣṭañ ca pothakiyutaṃ khalu yat tu vartma kumbhīkinī ca
sahaśarkarayā ca lekhyā ||
śleṣmopanāhalagaṇautu visañ ca bhedyā granthi
ś ca yaḥ krimikṛtoñjananāmikā ca |
ādau sirā nigaditās tu sirāḥ prayoge pākoau cayo nayanayoḥ
'nyataś ca ||
pūyālasānilaviparyayamanthasaṃjñā sya
ndāś ca yāntyupaśamanti sirāvyadhaiste |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakena||
aklinnavartmahutabhugdhvajadarśiśukti
praklinnavartmasu tathaiva
valāsasaṃjñāḥ |
āgantunāmayamukhenaca dūṣitāyāṃ dṛṣṭyāṃ na śastrapatanaṃ
pravadanti vaidyāḥ ||
sampśyataḥ ṣaḍapiṣebhitās tu kāvās te
pakṣmakopasayitās tu
vadanti yāpyāḥ |
catvāra eva pavanaprabhavās tv asādhyā dvau pittajau
kaphanimittaja eka eva || catvāra eva rūdhiraprabhavos tridoṣās
tāvanta eva suruṇau ca tathāpa
rau dvāviti || ||
śālākyasthāne 'ṣṭamo 'dhyāyaḥ || ||
athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ
||
purāṇasarppiṣāsnigdhau syandā
dhīmanthapīḍitau ||
svedayitvā yathānyāyaṃsirāvyadham upācaret ||
sampādayed vastibhiś ca samyak snehaviracitau |
tarppaṇaṃ puṭapākaiś ca dhūmair āścyotanais tathā ||
nasyaiḥ snehaparīṣekaiḥ śirovastibhir eva ca |
vātaghnānūpajalajāṃ māṃsāmlaṃkvāthasevanaiḥ ||
catuḥ snehaiḥ sukhoṣṇaiś ca tatpītāmvaratāpanaiḥ
|
payobhir vveśavāraiś ca
pāyaḥ
śātvales tathā ||
bhiṣak sampādayed etām upanāheś ca pūjitaḥ |
grāmyānūpodalaiḥ snigdhaiḥ rasaiḥ phalarasāyutaiḥ ||
susaṃskṛtaiḥ payobhiś ca tayor āhāram
iṣyate |
uktopari yātāṃ ghṛtaṃ cāpi pāvanau ||
eraṇḍapallave mūle tvaci
cāyaṃ payaḥ śritaṃ |
kaṇṭhakāryo 'tha mūlāsyāṃ sukhoṣṭaṃ sevanahitaṃ ||
saindhavodī
cyamadhukapippalībhir ayo
pi vā |
hitamandodakaṃ seke tathāścyotanam eva ca ||
hrīveracakraśāṅgaṣṭhodumvaratvakṣu sādhitaṃ |
sāmbhasāpayasājena śūlāścyo
tanam
uttamaṃ ||
madhukaṃ rajanīpathyādevadārūś ca pīṣayet |
añjanaṃ payasā śreṣṭhamabhiṣyane tadañjanaṃ ||
gairikaḥ saindhavaṃ kṛṣṇaṃ nagarañ ca yathottaraṃ |
piṣṭaṃ dviraṃśatobhir vvā guṭikāñjanam iṣyate ||
snehāñjanatrahitaṃ vakṣyate tadyathāvidhiḥ |
rogāyaś cānyatāvāto yaś ca mārūtaparyayaḥ ||
anenaiva vi
dhānena bhiṣakānapi sādhayet |
pūrvvabhakte hitaṃ sarppikṣīrañjanātha
bhojayet || vṛkṣādanyān kapittheca pañcamūle mahatyapi|
sakṣīre karkaṭarase siddhañ cā
pivet ghṛtaṃ ||
pānam vā hitam atrāhuḥ
pakvārtamalāgnikaiḥ ||
sakṣīraṃ meṣaśṛṃgāś ca sarppirvīratare 'pi ca |
saindhavaṃ dārūsvarṇṇañ ca mātuluṅgaraso ghṛtaṃ ||
stanyodakābhyāṃ karttavyaṃ śuṣkapāke
tadañjanaṃ |
pūjitaṃ sarppiṣaś cātra pānamakṣṇoś ca tarppaṇaṃ ||
ghṛtena jīvanīyena nasyaṃ tailena cānunā ||
pariṣekohitaś cātra
payaḥ śītaṃ sasaindhavaṃ
rajanīdārūsiddham vā sanindhavena
samāyutaṃ ||
sarppiyutaṃ stanya ghṛṣṭamañjane ca mahauṣadhaṃ |
vasā vānūpajalajāḥ sandhavena sa
māyutāḥ ||
nāgaronmiśritāḥ kiñcic chuṣkapāke tadañjanaṃ |
pavanaprabhavā rogā ye kecid dṛṣṭināśanāḥ ||
jīvenānena matimāṃteṣu karmmaprayojaye
t iti || ||
śālākyasthāne navamo 'dhyāyaḥ || || ||
athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ
||
pittasyande paittike cā
dhimanthasirāvyadhaḥ sraṃsanañjādāraṃ |
akṣṇo sṛ puṭapākāñjanāni ca kramaḥ sarvvaḥ
pittavīsarppahāś ca || ||
gundraṃ śāliṃ śaivalaṃ darbhamikṣun na
nalaṃ lodhraṃ vetasam padmakañ ca
drākṣān kṣaudrañ candanañ cātpalañ ca stiyāḥ
stanyaṃ rasamikṣāḥ sitā ca ||
vātaghnānūpajalajāṃ māṃsāmlaṃkvāthasevanaiḥ ||
patraṃ padmaṃ yaṣṭhi sākaṃ haridrāṃ tathānantā
cāpi sambhṛtyasarppiḥ siddhaṃse
kaṃ tarppaṇaṃ cāñjane ca |
first line is not cler kriyāḥ sarvvā
pittaharāś ca śastāḥ | tryahādūrdhvaṃ kṣīrasarppi
ś
ca nasyaṃ
pālāśaṃ syācchoṇitaṃ cāñjanārtham bhavetkāryaṃ
śarkarākṣaudrayuktaṃ ||
rasakriyāśarlarākṣaudrayuktaṃ pālindyām vā madhuke cāpi kuryāt |
mustaṃ phenaṃ sāgaraṃ so
tpalañ ca
krimighnailādhātrivījād rasañ ca ||
kāryaṃ cūrṇṇāñjanārthaṃ raso vā stanyopeto
dhātakīsyandanābhyāṃ ||
yoṣitstanyo śātakumbhaṃ vighṛṣṭaṃ sitākṣaudre kiṃśukā
dvāpi puṣpāṃ ||
lodhraṃ drākṣāśarkkarāñtpalañ striyāḥ
stanye ṣaṣṭisākaṃ kṛtañ ca |
piṣṭvā kṣīre varṇalasya tvacaṃ ca vaijalonmiśrañ candanodūmvarañ
ca |
kṣaumāvarddham pathya
m āścyotane vā
ghṛtabhṛṣṭaṃ yaṣṭisāhvaṃ salodhraṃ |
toyomiśraṃ śarkkarīdhātripathyāstathaivāḥ kaṭphalañ
cāmvunaiva ||
eṣā kriyāmlākhyurṣitasaśuktau kāryā sarvvaḥ
sthāpyamokṣaṃ sirāṇāṃ |
sarppiḥ peyaṃ traiphalaṃ tailvakam vā peyaṃ vā
kevalaṃ yat purāṇaṃ ||
doṣeteśuttikāyām adhastāc chītair dravyair añjanān
yasya kuryāt |
vaidūryam varasphāṭikaṃ vidrumañ ca muktāṃ
śaṃkhaṃ cāṃjanaṃ cāṃcanaṃ ca ||
sa caṃdanaṃ śarkkarākṣaudrayuktaṃ śuktiṃ hanyād aṃje naitadāśu |
ghṛtaṃ pived dhūmadarśī naras tu
vidhiṃ kuryāt pittaharañ ca sarvvam iti || ||
śālākyasthāne daśamo 'dhyāyaḥ || || ||
aupadravaṃ sandhigataṃ vartmaśuklagataṃ
tathā |
kṛṣṇāgataṃ sarvvagataṃ dṛṣṭirogam athāparaṃ ||
cikitsāpravibhāñ ca vātā
bhiṣyandapittakai |
śālākyakāśirājena proktaṃ vai prathamodaśa || ||
athātaḥ śleṣmābhiṣyandapratiṣedham
vyākhyāsyāmaḥ ||
syandādhimanthai kaphajau jaye
t
śiroṇām atha mokṣaṇena |
svedāvapīḍāñjanadhūmanasyai statthai ||
vartākṣaiḥ puṭapākayogaiḥ || tryahā tryahvāpy
avatarppaṇānte tau prātarannaṃ hitam āpnuyāṃ |
phalikosphutakapitthavilva
dhattūrapilūsurasārkkabhaṅgaiḥ ||
svedam vidadhyād athavātralepaṃ varhiṣṭhaśuṇṭhīsuradārukuṣṭhaiḥ |
sindhūprasutatriphalāmadhukaprapauṇḍarī
kāñjanatutthatāmraiḥ |
ñjane syur jalasamprapiṣṭhā
pathyāharidrāmaricāñjanair vvā |
trīṇyupaṇāni triphalāṃ haridrām viḍaṅgasārañ ca samāni ca syuḥ ||
varhiṣṭhakuṣṭhesuradārūṇaṃ khaṃ pāṭhānakhavyoṣa lā ca |
mūrvvā ca jāñjamūkulāni cāpi
piṣṭhābunaitāni bhiṣagvidadhyāt ||
phalaṃ prakīryātvathavāpiśigrāḥ puṣpañ ca
tulyaṃ vṛhadarśanasya |
rasāñja
nañ candanasaindhave ca manaḥśilāle laśunañ ca
tulyaṃ ||
piṣṭhvāthavarttī vidadhīta samyag nadetu
dhīmān kaphajeñjanārthaṃ |
roge valāsagrathiteñjanan tu kuryād idaṃ
syāt
praviśāṣyadehaḥ ||
nīlāṃ yavānājapayonnapītāṃ saṃśādhya
saṃśoṣyatato 'nūdahya |
takṣārakalyena ca bhasmadhīmān pakvam
vidadhyādathaveśūnāḍyāṃ ||
eta
dvalāsagrathiteñjanaṃ
syātkalpastatthaivaiṣaphaliñjakeṣu |
mahauṣadhaṃ māgadhikāś ca mukhyā saṃsindhavaṃ yat maricañ ca
śuṣkaṃ ||
tatmātuluṃgasya rasena piṣṭaṃ netrāñja
naṃ piṣṭakamāśu
hanyāt |
phaler vṛhatyā magadhā bhavānāṃ kalkaṃ
niravāt vāt phalapākasīndhya |
srotojayuktan tata uddhṛtaṃ syāttadvātra pathyām vidhireṣa cāpi |
vārtāki
śigrumṛgajo
paṭolakirāgatikāmalakīphaleṣu ||
kāsīsasāmudrasāñjanāni jātyothavākṣīrikam eva cāpi |
praklinnavartmany upadiśyete tu yogāñjanan tan
madhunā vighṛṣṭā ||
nādeyam agryalavalaṃ ca śukla nepālajātā tu samāsa tas tu |
samātuluṅgādrasa eṣayogaḥ kaṇḍun nihanyāt
sakṛdañjanena ||
saśṛṃgaveraṃ suradārū mukhyaṃ siṃdhupra
sūtaṃ mukulāni
jātyāḥ |
surāpiṣṭan svidam añjanan tu kaṇḍvāñ
śophe ca hitaṃ vadanti ||
syandādhimanthakramam ācarec ca sarvveṣu caiteṣu sadāpramatta iti
|| ||
śālākyasthāne ekādaśamodhyāyaḥ || ||
athāto raktābhiṣyandapratiṣeḍhaṃ vyākhyāsyāmaḥ
||
manthasyandausirotpātaṃ sirāharṣañ ca raktajaṃ
|
ekenaiva vidhāne
na cikitsec caturo gadān ||
vyādhyarttā || || caturo py etāṃ
snigdhākombhena sarppiṣā |
rasairūdārair athavā sirāmokṣeṇa yojayet ||
viriktānām pragāḍhañ ca
sirānyeṣām
viśodhayet |
vairecanikasiddhena sitāyukte¦ na sarppiṣā ||
tataḥ pradehām pariṣecanāni tasyāni dhūmāni
yathā svam eva |
āścyotanābhyañja¦
na tarppaśāni svigdhāṃś ca
kāryān puṭapākayogāṃ ||
rujāyāñ cāpyathaphalaṃ svedās tu mṛdavo hitaṃ |
akṣṇor api samantāc ca pātanan tu jalaukasāṃ ||
ghṛtasya mahatī mātrā pītā cā¦rtin niyacchati |
pittābhiṣyandaśamano gaṇañ cāṣpyupayāditaḥ ||
kaserumadhukānāñ ca cūrṇamamvarasamvṛtaṃ |
stanyamapsvāntarikṣāsu hitamāścyotanan tathā ||
śrīp
arṇīpāṭalīdhātrī
dhātakīvilvakārjjunāt |
puṣpāṇyatha vṛhatyau ca vimvīloṭāś ca tulyaśaḥ ||
mañjiṣṭhā cāpi madhunā piṣṭvā cakṣurasena vā |
rudhira
syandaśāntyarthametadañjanam iṣyate ||
candanañ kumudadam patraṃ śilājatu
sakuṅkumaṃ |
rajastāmramayatutha nimvakāśī samañjanaṃ ||
trapu kāsaṃmalau cāpi¦
piṣṭvā
puṣparasena tu |
vidvudāyāṃ kṛtā vartyaḥ pūjitāś cā¦ñjane tu tāḥ ||
sarppiḥ kṣaudraṃ cāñjanasyātsirotpātasya
bheṣajaṃ |
tadvat saindhavakāsīsaṃ stanya
yuktaṃ tu pūjitaṃ ||
madhunā śaṃkhanepālī tutthadārvyaḥ
sasaindhavāḥ |
rasaḥ śirīṣa puṣpādvā surāmaricamākṣikaiḥ ||
yuktā 'tha madhunā vāpi gairiko hitasañja
naṃ |
śirāharṣañjanaṃ kuryāt phāṇitaṃ madhusaindhavaṃ ||
madhunā tārkṣyajaṃ śailam vā kāsīsam vā
sasaindhavaṃ |
paittikaṃ tu vidhiṃ kṛtsnaṃ kuryād
arjunaśāntaye ||
sitekṣu madhukakṣe¦dra
dārvvīstanyaiḥ sasandhavaiḥ |
sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā
||
sitāmadhukakaṭvāṃgamastukṣaudrāmlasaindhavaiḥ |
vījapūrakakolāmladāḍimāmlaiś ca yuktitaḥ ||
ekaśo
vā dviśo vāpi yojitam vā tribhis tribhiḥ |
sphaṭikaṃ kumaṃ śaṃkhā madhukaṃ
madhu cāpi hi |
śaṅkhakṣaudrasitāyuktaḥ sāmudra phena eva ca ||
dvāvetau vihitā yogāvañja
nārjunanāśanau ||
sandhaivakṣaudrakatakāḥ sakṣaudram vā rasāñjanaṃ |
kāsīsam madhunā cāpi yojyamatrāñjane sadā ||
lohacūrṇṇāni sarvvāṇi dhātavo lavaṇāni ca
|
ratnāni dantāḥ śṛṅgāni gaṇaś cāpy upapāditaḥ |
kukkuṭāśukapālāni lasūnaṃ kaṭu trikaṃ ||
karañjavījamelā ca lekhanīyāñjanaṃ smṛtaṃ |
raktaprasā¦
danavatā pūṭapākā ca sādhitā ||
sampāditasya vidhn⦠kṛtsnena
syandaghātinā |
anenāpacarec cukramavraṇaṃ kuśalo bhiṣak ||
uttānam vā vagāḍham vā ka
rṣayec
cāpi savraṇaṃ |
śirīṣavījamaricapippalīsaindhavair api ||
śukrapragharṣaṇaṃ kārya madhunā saindhave na
tu |
kuryād añjanayogā vā samyak ślokārdhikāvimau
||
śaṃkhakānostikanaka drākṣāmadhukamākṣikaiḥ
|
sūrādantyārṇavamalaiḥ śirīṣakusumena ca ||
kṣārājanaṃ vā vitaredval-asagrathitāpahaṃ |
mudgām vā nistuṣāṃ piṣṭvā śaṃkhakṣaudrasitāyutāṃ ||
madhukasā
ram madhunā yojayed
cāñjane sadā |
vibhītakāsthimajjā vā sakṣaudraḥ śukraśāntaye ||
śaṃkhānta madhudākṣā
mayūtakatakāni vā |
vaṃśajārūṣkarau tālaṃ nālikerañ ca tad dahet
||
kṣāravan cayec cūrṇṇa karabhām tu bhāvayet |
vahuśoñjanayetatsyācchukravaivarṇṇanāśanaṃ ||
saśophaś cāpyaśophañ ca dvau pākau yau
prakīrtitau |
śārīrā hitāste
tra vida sirām
bhiṣak ||
sekāścyotananasyāni puṭapākāñś ca yojayet
|
sarvataś cāpyaśuddhasya kartavyam idam añjanaṃ ||
tāmrapātrasthitam māṃsaṃ sarppiḥ
saindhavasaṃ¦
yutaṃ |
maireyam vā vidhātavyadadhyuttarakam eva vā ||
ghṛtaṃ kāṃsamalopetaṃ stanyam vāpiṃ
sasandhavaṃ |
madhūkasāram madhunā tulyāṃśaṃ gairikena vā ||
sarppiḥ saindhavatāmrāṇi yo
ṣitstanyayutāni vā |
dāḍimairāvatāśmantakolāmlamadhusaindhavaiḥ || rasakriyām vā
vipacet samyak pākajighāṃsayā |
māṃsaṃ saindhavasaṃyuktaṃ sthitaṃ sarppiṣi
nāgaraṃ ||
āścyota
nāñjane yojyāmavalākṣīrasaṃyutaṃ ||
puṣpaṃ mālatyāḥ saindhavaṃ śṛṅgaveraṃ
sāravairaṃ ḥ pippalītaṇḍūaś ca |
etat piṣṭvāt kṣaudrayuktyāñjanārthaṃ samya yuktaṃ
nirvviśaṃkaṃ vidadyāt ||
pūyālase śoṇitamokṣaṇaṃ eva
vidhistathaivāpyupanāhanaś ca |
kṛtsno vidhiścekṣaṇapākahantā yathābhidhānam bhiṣajā prayojyaḥ ||
kāsīsasindhuprabhavājaneś ca hitaṃ bha
ved añjanam eva cātra |
kṣaudrānvitairebhir atho pi yasyād anyatra
tāmrāyasacūrṇṇayuktaiḥ ||
snehādinā samyagupāsya doṣāṃ tṛptiṃ vidhinena
yathāsvava |
aklinnava¦
rtmānam upalrameta
sekāñjanāścyotananasyadhūmaiḥ ||
mustāharidrāmadhukapriyaṃgu
siddhārtharodhrositaśārivābhiḥ |
kṣuṇṇābhir āścyotanam eva kāryam atrāñjanaṃ
cāñjanamākṣika syāt ||
patramūlañ cāmalakasua pakvā kriyām
vidadhyādathavāñjanārthaṃ |
vaṃśasya cā mūlena sakriyāntu vartīkṛtāṃ tāmrakapālapakvāṃ ||
rasakriyāṃ
vā viphalāvipakvaṃ
palāśapuṣpaiḥ karavīrajair vvā ||
piṣṭvālajānām payasāmalam vā kāṃsasya dagdhā saha tāntavena
||
pratyañjanatatmaricair ūpetaṃ cūrṇṇatāmrasya
sahābhiyuṃjyāt |
praklinnavartmānyareta eva yogāḥ
prayojyāḥ samīkṣya dos̤āniti || ||
śālākyasthāne raktābhiṣyandapratiṣedho dvādaśamo
'dhyā
yaḥ || ||
athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ
||
nava ye lekhyasādhyās tu sāmānyasteṣv asaṃ
vidhiḥ |
snigdhavāntaviriktasya nivātātapasaṃsadi ||
āptai dṛḍhaṃ
gṛhītasya veśmanyuttānaśāyinaḥ | sukhodakaprataptena vāsasā
susamāhitaḥ || svedayed vartmanirbhujya
vāmāṅguṣṭhāṅgulisthitaṃ |
vartmanāveś ca taṃ plotaṃ sasyasthin
nalato likhet ||
śastreṇa patrair athavā tato rakte sthite
punaḥ |
svedyasaindhavacūrṇṇena pratisāryasukhā
mvunā ||
prakṣālya siktaṃ haviṣā vraṇavatnsamupācaret
|
vyāsatas te tad akhilaṃ vidhānaṃ lekhya
vartmani ||
nakhasrāyunibhaṃ vartma likhitaṃ samyagiṣyate
|
raktamakṣi srave skannaṃ nimiraṃ vyādhinirjayaḥ ||
vartma ca guru śūnañ ca
kaṇḍūharṣopadehavat |
durvvirikta vijānīyād etat sinnaṃ punar
llikhet ||
vyāvartate va
rtma yadā pakṣa cāpi
vimuñcati |
vaddhaśurūkvaṃ caiva tad atisrāvitaṃ viduḥ ||
vartmāvavaddhakliṣṭaṃ ca vahalaṃ yac ca
kīrtitaṃ |
potthaakī cāpi vilikhet pra
cchayitvā yataḥ śanaiḥ ||
samaṃ likhed dhimanimāñśyāvakarddamavartmanīṃ |
kubhīkiṃnīśarkkarāñ ca tathaivotsañginīm api
||
dhīman vikalpya śastreṇa nikhet paś cādatandritaḥ |
bheveyar vartmasu ca yā piḍakāḥ kaṭhinā bhṛśaṃ
||
hrasvāstāmrāś ca tāḥ pakvā bhindyādbhitvā likhed api |
taruṇyo vālpasaṃrambhāḥ piḍakā vāhyavartmajāḥ
||
viditvaitām praśamayet svedālepanaśodhanaiḥ |
svedayitvā visagranthim pakvan tasya
nirāśayaṃ ||
bhitvāc chidrāṇi śastreṇa saindhavenāvacūrṇayet |
kāsīsa
māgadhācūrṇena
nepālyelātathaiva ca ||
rocanakṣāratutthā¦ni pippalyaḥ kṣaudram
eva ca |
pratisāraṇam ekaikaṃ bhinne lagaṇa iṣyate ||
mahānty atha ca yuñjī
ta kṣārāgni
vidhikovidaḥ |
rasāñjanamadhubhyān tu bhinnā
mañjanenāmikāṃ ||
pratisāyāñjane yuñjyān kriyāṃ lavaṇavarjitāṃ
|
samyak svinne krimigranthau¦
bhinne syāt pratisāraṇaṃ
||
triphalātuthakāsīsa saindhavaiḥ
sarasāñjanaiḥ |
rasakriyāṃ krimigranthai bhinnasyāt pratisāraṇaṃ ||
bhittopanāhaṃ kajaṃ
pippalīmadhusaindhavaiḥ |
vilikhelmaṇḍalāgreṇa pracchayed vā samantataḥ
||
saṃsnehya patrabhaṅgaiś ca
svedayitvā yathāvalaṃ |
āpākād vidhinoktena pañcabhedyān upācaret ||
sarvveṣv ateṣu ca hitaṃ vidhānaṃ snehapūrvvakam iti ||
śālākyasthāne lehyarogapratiṣe
dhas
trayodaśamo 'dhyāyaḥ || ||
athātaś cchedyarogapratiṣedham madhyāyam
vyākhyāsyāmaḥ ||
snigdhamuktavato hy annam upaviṣṭasya yatnataḥ |
saṃroṣa
yet tu nayanaṃ bhiṣak cūrṇṇai|||s tu lāvaṇaiḥ
||
tataḥ saṃroṣitaṃ cūrṇṇaṃ susvinnam parighaṭṭayet
|
tatra cāpi valījātaṃ tatrāsya susamāhitaḥ ||
apāṅgam preṣyamāṇasya lagayed vaḍiśam
bhiṣak |
muccudāya matimān
vaḍiśaṃ samyagu kṣiyet ||
na cotthāpayatā kṣipraṃ kāryamatyāyanaṃ tu tat |
śastrāvā
dhabhayāc cāsya vartmanī grāhayed dṛḍhaṃ
||
tataḥ praśithilībhūtaṃ tribhir evam
vilamvitaṃ |
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet ||
vimuktaṃ sarvvata
ś cāpi kṛṣṇāc
chuklāc ca maṇḍalāt |
kanīnikam upānīya chindyān nātikanīnakāṃ ||
caturbhāgashite māṃse nākṣi vyāpadyaten yathā |
kanīnikavadhādasminnāḍīcāpy
upajāyate ||
armma cejjālavac cāpi tadeṣyonmarjavilamvitaṃ
|
vakreṇa chindyāc chatreṇa
vartmaśuklāntamāśritaṃ ||
pratisāraṇam akṣṇais tu tataḥ kāryam anantaraṃ |
yāvatā
tasya cūrṇṇena vyoṣasya
lavaṇasya ca ||
svedayitvā tataś cāpi vandhīyān matimān bhiṣak |
doṣartuvalakālajñaḥ snehan datvā yathāhitaṃ ||
vraṇavat samvidhānañ ca
tasya kuryāt tataḥ paraṃ |
tryahān muktvā ca saṃsvedya paschoc
chodhanam ācaret ||
lekhyāñjanaiś cāpahared armmaśeṣam bhaved
yadi |
armmaṃ cālpan dadhinibhaṃ nīnaṃ rakta
m athāpi vā ||
dhūmraṃ pratanūyac cāpi śukravat samupācaret |
carmmābhaṃ vahalaṃ yas tu snāyumānsasamāvṛtaṃ
||
chedyam eva tad
armma syāt kṛṣṇamaṇḍalañ ca yat |
viśuddhavarṇṇamakliṣṭaṃ kriyāsv akṣi gataklamaṃ
||
chinne rmmani bhavet samyag yathāsvam anupadravaṃ |
sirājālaṃ sirā yās tu kaṭhināṃs tāṃs tu
vuddhimān ||
ullikhet maṇḍalāgreṇa vaḍiśena vilamvitāṃ |
sirā supiḍakā jātā yā na sidhyanti bheṣajaiḥ ||
plavavat maṇḍalāgreṇa tāsāñ chedanam iṣyate |
rogayoś
caitayoḥ kārya marmoktaṃ pratisāraṇaṃ ||
vidhiś cāpi yathādoṣaṃ lekhanadravyasambhṛtaḥ ||
sirājālavad eva tra tataḥ sarvvāvidhir hitaḥ
||
sandhau prasve
dya śastreṇa
parvvaṇīkāṃ vicakṣaṇaḥ |
uttare 'tha tribhāge tu vaḍiśena vilamvitāṃ ||
chindyāt tām arddhamātraṃ syād asrunāḍīn tato
'nyarhā |
pratisārraṇamātrāpi kṣau
drasaindhavam iṣyate ||
lekhanīyāni tīkṣṇāni vyādhiśeṣasya
bheṣajaṃ |
śaṃkhaṃ samūdraphenañ ca maṇḍūkañ ca samudrajaṃ ||
sphaṭikaṃ kurūvindañ ca pravāleśman takā
vṛtā |
vaidūryapuṭaṃ muktāmayas tāmrarajo pi ca ||
samabhāgāni sampiṣya sa ca sroto 'ñjanena
tu |
cūrṇṇāñjanaṃ kārayitvā bhājanaṃ meṣaśṛṃgate ||
nivāsyo
bhayataḥ kālam athāñje
satataṃ vudhaḥ |
armmāṇi piḍakāṃ hanyāt sirājālañ ca tena vai ||
arśas tathā yac ca nāmnā śuṣkārśorvvudam eva ca
|
antarvvunmāśrayā
yet tu vidhānan tasya vakṣyate ||
vartmmopaschedya nirvvudya
sūcyotkṣipya ca yatnataḥ |
maṇḍalāgreṇa tīkṣṇeṇa mūle bhindyād bhiṣak varaiḥ ||
tataḥ pippalikāsīsasaindhavaiḥpratisārayet |
sthite ca rūdhire vartma dahet samyak lākayā
||
kṣāreṇa vālikhec cāpi vyādhiśeṣaṃ bhaved yadi |
tīkṣṇair ūbhayatobhāgais tato doṣam upakṣiyet ||
yathā
doṣañ ca vitared
abhiṣyandakriyāvidhiḥ |
śastrakarmmaṇyapagate māsañ ca syāt suyantrita iti || ||
śālākye cchedyarogapratiṣedhaś caturddaśo '
dhyāyaḥ || ||
athātaḥ pakṣmagatarogapratiṣedhaṃ
vyākhyāsyāmaḥ ||
yāpyas tu yo vartmabhavo vikāraḥ pakṣmaprakopo
'bhihitaḥ purastāt |
tatropadiṣta
sya nara||||sya vartmma vartmopariṣṭādanutiryageva ||
udbhṛtyaśastreṇa yavapramāṇam vālena
sīvyedbhiṣagapramattaḥ |
datvā tu sarppimrmadhucāpiśeṣaṃ
kuryāt kramaṃ yo
'bhihito vraṇeṣu ||
bhruvor adhastāt parimucya¦ bhāgau
pakṣmāśritañ caikatamas tu cchindyāt |
lalāṭadeśe ca nivadhya paṭṭāṃ prāk sīvitan
tatra parañ ca va
ndhet ||
sthairyaṃ gate cāpyatha śastramārge vālāṃ vimuñcet
kuśalābhikṣya |
evan na cecchāmyati tasya vartma nirbhujya
doṣopacitāṃ valīntu ||
tato 'gninā vā pratisārayītakṣāraṇavātadvimīkṣyadhīraḥ |
chittvā samaṃ cāpy upapakṣmamālāṃ samyaggṛhītvā
vaḍiśais tribhis tu ||
pathyāphalena pratisārayīta ghṛṣṭena vā tauruvake na samyak |
catvāra ete
vidhayo nihantuḥ
pakṣmoparodham pṛthageva yuktāḥ |
virecanāścyotananasya dhūmalepāñjanasneharasākriyāś ceti ||
||
śālākye pakṣmagatarogaprati
ṣedham
pañcadaśamo 'dhyāyaḥ || ||
athāto dṛṣṭigatarogaviśeṣavijñānīyam
vyākhyāsyāmaḥ |
trayaḥ sādhyās trayo 'sādhyāḥ ṣaṭ ca yāpyā
bhavanti ha |
rogā dṛṣṭigatā nṝṇān teṣu sārdhyas trayas
traye |
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ ||
dṛṣṭyām pittavidagdhāyām vidagdhāyāṅ kaphena ca
|
pittaśleṣmaharaṅ kuryād vidhiṃ śastrakṣatād vinā ||
nasyasekāñjanālepapuṭapā
kaiḥ
satarpaṇaiḥ ||
ādye tu traiphalā peyaṃ sarppis traivṛtam uttare |
tailvakaṃ cobhayoḥ pathyaṃ
kevalañ
jīrṇṇam eva vā |
gairikaḥ saindhavaḥ kṛṣṇā godantasya masīn tathā ||
gomāṃsaṃ maricaṃ vījaṃ śirīṣasya manaḥśilā |
vṛntaṅ kapitthāt madhunā svayaṃguptāphalā
ni vā ||
ete 'ñjane tu catvāro yogāḥ syur ubhayor hitāḥ
|
pyakāśokaśālāmrapriyaṅgunalinotpalaiḥ |
piṣṭair hareṇvāmalakapathyāpippalisaṃyutaiḥ |
kārayed añjana vaidyaḥ sarppiḥkṣaidrasamāyutaḥ ||
añjayed vāv api bhiṣak pittaśleṣmavibhivitau |
hareṇavo 'mrajambū
bhyāṃ puṣpasvarasam eva ca
ghṛtakṣaudravipakvan tat prayojyam
athavāñjanaṃ |
nalinotpalakiñjalkagairikā gośakṛdrasaḥ ||
guḍikāñjanam etad vā di
narātryandhayor hitaṃ |
rasāñjanamadhukṣaudratālīsasvarṇṇagairikaiḥ ||
gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
śītasauvīrakañ ca gapi pi
ṣṭvātha
rasabhāvitaṃ ||
kūrmmapittena matimān bhāvayed rauhitena vā |
cūrṇāñjanena tu sadā prayojyaḥ pittaśāntaye ||
kāśmarī puṣpamadhukadārvvī
lodhrarasāñjanaiḥ |
sakṣaudram añjanan tadvārhitam atrāñjane sadā ||
nadīja śakha trikaṭuṃ tathāñjanaṃ
manaḥśilā dve rajane samañjayat |
sacandaneyaṃ guṭi
kāthavāñjane praśasyate vai
divaseṣvapaśyatāṃ ||
srotojaṃ saindhavaṃ kṛṣṇāṃ hareṇuñ cāpi
pīṣayet |
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhāñjane hitāḥ ||
kālānuśārivāṃ kṛṣṇāṃ nāgaraṃ
madhukaṃ tathā |
tālīsapatraṃ rujane śaṅkhaṃ caiva śakṛdrase ||
piṣṭvā vartyo thavā tatra chāyāśuṣkā rujāpahā
|
manaḥśilābhayā
vyoṣa tathā kālānuśārivāṃ ||
samudraphenaś ca hitā vartyaś chāgapayonvitāḥ
|
gomūtrapittamadirāyakṛddhātrīrasaiḥ pacet ||
kṣaudrāñjanaṃ rase vānyadya
kṛtas
traiphalena vā |
gomūtrājyārṇavamalaḥ pippalīkṣaudrakaṭphalaiḥ ||
saindhavopahitaṃ yuṃjyān nihitaṃ veṇugahvare |
meṣād yakṛd ghṛtaṃ cājaṃ pippalīsaidhavaṃ ma
dhu ||
rasam āmalakānāñ ca pakvāṃ samyag nidhāpayet |
kośike khadire tadvā hitaṃ kṣaudrāñjanaṃ bhavet ||
māgadhyajāsthimajjelāyakṛdyuktā hareṇavaḥ ||
yakṛdra
senāñjanaṃ vā śleṣmopahatadṛṣṭaye ||
paceta godhāyakṛd antrakalpitaṃ supūritaṃ
māgadhikābhir agninā |
niṣevitaṃ yad yakṛd añjanena vā nihanty anaktāndhyam asaṃśa
yaṃ khalu ||
plīhā yakṛc cāpy uta
bhakṣayed vā prakalpya śūlye ghṛtatailasaṃyute |
bhavanti yāpyā khalu ye śaḍāmayā hared dhi
tatra kṣatajāṃ sirāvyadhaiḥ ||
virecayec cā
pi purāṇasarppiṣā virecanāṅgopahitena
bhūtaye ||
payovimiśraṃ pavanodbhave hitaṃ vadanti
pañcāṅgulatailam eva tu |
pibed ghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ
śoṇitapittarogayoḥ ||
trivṛdvirekaḥ kaphaje praśasyate tridoṣaje
tailasugandhi yatkṛtaṃ |
purāṇasarppis timireṣu sarvvaśo hitaṃ bhaved āyasa
bhājane sthitaṃ ||
hitañ ca vidyāt triphalāghṛtaṃ sadā kṛtañ ca
tan meṣaviṣāṇasaṃjñayā |
lihyāt sapāṇaṃ triphalāṃ sucūrṇitāṃ ghṛtam pragāḍhān timirāturo
naraḥ ||
kaphābhibhūtaḥ khalu tailasaṃyutāṃ
madhupragāḍhām athavāpi yojayet |
gavāṃ śakṛtkvāthavipakvam uttamaṃ hitan tu tailan timireṣu
nasyataḥ ||
ghṛtaṃ hitaṃ kevalam eva paitti
ke
tathā nu tailaṃ pavanāsṛgutthite |
tathāśvagandhātivalāvalaṃ śritaṃ nasye tu vāte
trivṛtaṃ prayojayet ||
jalodbhavānūpajamāmsa saṃskṛtād ghṛtam vidheyaṃ payaso
ya
d utthitaṃ ||
sasaindhava kravyabhujenamāsajo
yutaḥ puṭākhyo madhunā ghṛtena ca |
vasāśvagṛdhroragatāmracūḍajā
madhūkayuktā ca hitā sadāñjane ||
tathāñjanaṃ sotasi
jaṃ niṣevitaṃ
kramād rasaḥ kṣīraghṛteṣu yujyate |
sthitaṃ daśāhatrayam eva cāñjanaṃ
kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
samāgadhīkṣārakasaindhavānvitan
tad a
ñjanaṃ syāt timire tha rāgiṇi |
subhāvitañ cāpi payas tu yad bhavet
sarppasya kṛṣṇasya mukhena bhūriṇā ||
ghṛtaṃ hitan tatprabhavan tu paittike
vadanti nasyaṃ madhurauṣadhaśritaṃ |
hitañ ca tat tarppaṇam atra samyutaḥ
puṭāhvayo jāṅgalajaumāṃsajāś ca yaḥ ||
rasāñjanaṃ kṣaudrasitāmanaḥ
śilā
dravāñjanañ cātra madhūkasaṃyutam |
samāñjanaṃ vā kanakākarodbhavaṃ supeṣitaṃ tuttham uśanti tadvidaḥ
||
sameṣaśṛṅgāñjanabhāgasammitaḥ śaṅkho ñjanā
t kācamalaṃ vyapohati ||
palāśarohītamadhūkajā rasā prayojitā vā
madirāgrapeṣimāḥ |
uśīralodhratriphalāpriyaṅgubhiḥ paceta nasyaṃ kapharogaśānta
ye ||
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ
prayojayed dhūmam uśīram eva ca |
vanaspatikvāthavibhāvitaṃ ghṛtaṃ hitaṃ haridrānalade va tarppaṇe
||
samāgardhāsaindhava
mākṣikāḍhya vā
sajāṅgalaḥ syāt puṭapākam eva ca |
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
sasindhukāsīsarasāñjanaiḥ kriyā ||
hite ca kāsīsarasā
ñjanāñjanaṃ
vadanti pathyāguḍanāgarair yutaṃ |
yad añjanam vā bahuśo niṣevitaṃ
samūtravargne triphalodake śritaṃ ||
niśācarāsye praṇidhāya cāñjanaṃ nyased vimāsaṃ salilotthitaṃ punaḥ |
madhūkaśigroḥ kusumaiḥ samāyutaṃ tad
añjanaṃ sarvvakṛte prayojayet
kriyās tu sarvvās tv athavāpi raktaje hitaḥ
kramo mlāyini vāpi pittahā |
doṣānvitasyāpi mukhapralepanaṅ kudyāc ca sarvveṣu vidhiṃ samīkṣya
tu ||
kramo hitaḥ syandahitaḥ suyojitaḥ sarvveṣv athaiteṣu yathāsvam
eva ||
doṣocchrayeṇaiva ca viplute
gate
dravyāṇi nasyādiṣu yojayed bhiṣak |
punaś ca kalpe ñjanavistaraḥ śubhaḥ pravakṣyate tac ca mahīha
yojayet ||
ghṛtam purāṇan triphalāṃ śatāvarīn tathaiva
mu
dgāmalakān yavān api |
niṣevyamāṇasya hi yatnato bhayaṃ na vidyate vai timirātsu
ghorataḥ ||
śatāvarīpāyasa eva kevalaṃ tathā kṛto
vāmalakeṣu pāyasaḥ |
prabhūtasarppistriphalodakottaro yavaudano vā timiram vyapohati
||
timire rāgiṇi sirā na vyadhyāḥ syur vvijānatā
|
yantreṇotpīḍito doṣas tathā hanty āśu
darśanaṃ ||
arāgan timiraṃ sādhyam ādyaṃ paṭalam āśritaṃ |
rāgi dvitīye kṛcchreṇa tṛtīye yāpya ucyate ||
ślaiṣmike liṅganāśe tu karmma vakṣyāmi siddhaye
|
bhaved vṛddheddhātapatramuktāvarttākṛtiḥ sitaḥ
viṣamo vā tanur mmadhye rājimān vā bahuprabhaḥ
|
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale
|
yantritasyopaviṣṭasya svāṃ nāsām paśyataḥ samaṃ ||
matimāñ chuklabhāgau dvau kṛṣṇān muktvā hy
apāṅgataḥ |
nipīḍya nayane samyak chidre daivakṛte tataḥ ||
śalākayā tāmramayyā
lauhyā vā
yavavaktrayā |
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā |
adakṣiṇan dakṣiṇena hastenetaram anyathā ||
vāribindvāgamaḥ samyak chabdaś ca vyadhane
bhavet |
saṃsicya viddhamānan tu yoṣitstanyena kovidaḥ ||
śalākāgreṇa tu tato nirddiśed dṛṣṭimaṇḍalaṃ |
abādhamānaḥ śanakair nnāsām prati nudaṃs tataḥ
ucchiṅghanāc cāye ha
red
dṛṣṭimaṇḍalagaṅ kaphaṃ |
styāne doṣe cale vāpi svedayed akṣi vāhyataḥ
||
samyak sacīm avasthāpya bhaṅgair anilanāśanaiḥ ||
evaṃ tv aśakyo nirhantuṃ doṣe pratyāga
te pi vā |
snehādyair upapannasya vidadhīta punar
vvyadhaṃ ||
athāgramuktaiva ca harir yathā dṛṣṭi
prakāśate |
tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||
sarppiṣābhyajya nayane tataḥ
paṭṭena veṣṭayet |
tato gṛhe nirābādhe śayītottāna eva ca ||
udgārakāsakṣavathuṣṭhīvanotkampanāni ca |
tatkālaṃ nācared ūrddhvaṃ yantraṇā snehapītavat ||
tryahāt tryahāc ca dhā
veta kaṣāyair
anilāpahaiḥ |
vāyor bbhayāt tryahād ūrddhvaṃ svedayed akṣi vāhyataḥ ||
daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
paścāt karmma ca seveta laghvannañ caiva mātrayā ||
pūryate śoṇitasyākṣi sirāmokṣād vilocane |
śalākāt karkkaśātthūlaṃ kṛśod doṣapariplavaṃ
||
vraṇam viśālaṃ sthūlāgrān tīkṣṇaṃ hiṃsyād anekadhā ||
jalāsrāvaṃ suviṣamāt kriyāsaṅgakarī sthirā |
karoti varjjināṃ doṣais tasmād ebhir hitā bhavet ||
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā |
aṅguṣṭhaparvvatu
vaktrayor mmukulākṛtiḥ ||
tārārī sātakombhī ca śalākā syād akumbhitā |
rāgaśophārvvudañ coṣo budbudaṃ sūkarākṣitā ||
adhimanthādayaś cānye rogāḥ
syur
vvyadhadoṣataḥ |
ahitācārato vāpi yathāsvan tān upācaret ||
rājāsv akṣi tu rāgeṣu bhūyo yogān nibodha me |
gairikaḥ śārivā dūrvvā yavapiṣṭaṃ ghṛtan tathā ||
mukhālepaḥ prayojyo yaṃ
vedanārāgaśāntaye |
mṛdubhṛṣṭais tilair vvāpi siddhārthakasamāyutaiḥ ||
mātuluṅgarasopetaḥ sadyaḥ śarmmārthine hitaḥ ||
payasyāsārivāpatramañjiṣṭhāmadhukai
r api ||
ajakṣīrārdditair llepaḥ sukhoṣṇaḥ pathya
ucyate |
dārupadmakaśuṇṭhībhir evam eva kṛto thavā ||
drākṣāmadhukalodhrair vvā syād evaṃ
saindhavāyutaiḥ |
lodhra
saindhavamṛdvīkāmadhūkair vvāpy ajāpayaḥ ||
srite seke prayoktavyaṃ rujārāgavināśanaṃ |
madhūkotpalakuṣṭhair vvā drākṣālākṣāsitāyutaiḥ |
śatāvarīpṛthakpa
rṇṇīmustāmadhukapadmakaiḥ |
sasaindhavaiḥ sritaṃ cāpi sukhoṣṇam avatārayet ||
vātaghnasiddhe payasi siddhaṃ sarppiś
caturgguṇe |
kākolyādipratīvāpaṃ sarvvaka
rmmasu cādiśet ||
śāmyaty evan na cec chūlaṃ snigdhasvinnasya
mokṣayet |
tataḥ sirān dahec cāpi matimān kīrttitaṃ yathā ||
dṛṣṭair ataḥ prasādārtham añjane śṛ
ṇu me śubhe |
meṣaśṛṅgyās tu puṣpāṇi śirīṣadhavayor api ||
jātyāś caiva hi tulyāṇi muktā vaiḍūryam eva ca
|
ajākṣīreṇa sampiṣya tāmre saptāham āvapet ||
varttīs tās tu tataḥ kṛtvā
yojayed añjane bhiṣak |
srotojaṃ vidrumaṃ phenaḥ sāgarasya manaḥśilā ||
maricāni ca tā vartī kārayed vāpi pūrvvavat |
dṛṣṭeḥ sthairyam etāstha vidadhyā
d añjane hitā ||
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca |
kalpe nānāprakārāṇi tāny apīha prayojayed iti ||
athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ ||
sarvvaśāstrārthatatvajñas tapodṛṣṭir udāradhīḥ
|
vaiśvāmitriṃ śa
śāsātha , śiṣyaṃ kāśipatir mmuniḥ ||
tarppaṇam puṭapākaś ca , sekāścyotanam añjanaṃ |
tatra tatropadiṣṭāni , teṣāṃ
vyāsaṃ nibodha me ||
saṃśuddha
dehaśiraso , jīrṇṇānnasyepsataḥ śubhaṃ |
pūrvvāhṇe cāparāhṇe vā , kāryam akṣṇoś ca tarppaṇaṃ ||
vātātaparajohīne , veśmany uttānaśāyinaḥ |
ādhāro mā
ṣacūrṇṇena , klinnena parimaṇḍalau ||
netrakośasya saṃveśya , tv asaṃbādhau samau dṛḍhau |
pūrayed ghṛtamaṇḍasya ,
niṣarṇṇasya sukhodake ||
āpakṣmāgrāntataḥ sthāpya,m paṃca
ṣaḍvākchatāni tu |
svasthe kaphe ṣaṭ pitte 'ṣṭau , daśa vāte taduttamaṃ ||
rogasthānaviśeṣeṇa , kecit kālaṃ pravakṣyate |
yathākramopadiṣṭeṣu trīṇy ekaṃ pañca sapta vā ,||
daśa dṛṣṭyām a
thāṣṭau vā , vākchatāni viśāradāḥ |
pūrṇṇe cāpāṅgataḥ snehaṃ saṃsrāvyākṣiviśodhayet ||
svinnena yavapiṣṭena , snehavīryeritan tataḥ |
yathāsvaṃ dhūmapānena
kapham asya viśodhayet ||
ekāham vā tryaham vāpi , pañcāhaṃ ceṣyate paraṃ |
tarppaṇe tṛptiliṅgāni netrasyeśani lakṣayet ||
sukhasvapnāvabodhatvaṃ ,
va
rṇṇapāṭavaṃ |
nirvṛtti
ti4r vvyādhiśāntiś ca , kriyālāghavam eva ca ||
gurvvāvilam atisnigdham aśrukaṇḍūpadehavat |
jñeyan doṣasamutkliṣṭaṃ ,
netram atyarthatarppitaṃ ||
rūkṣam āvilam asrāva,m asahaṃ rūpadarśane |
vyādhivṛddhiś ca tajjeyaṃ , hīnatarppaṇam akṣitaḥ ||
dhūmanasyāṃjanaiḥ sekai,r avapīḍaiś ca tañ jayet ,|
tāmyed vipariśuṣkaṃ ya,d rūkṣaṃ yac cāpi dāruṇaṃ ||
śīrṇṇapakṣmāvilaṃ jihmaṃ ,
rogakliṣṭaṃ ca yad bhṛśaṃ |
tad akṣi tarppaṇād eva , rogair etair vvimucyate ,||
durddine nātyuṣṇaśīte ,
cintāyāsasrameṣu ca ,,|
aśāntopadrave cākṣi,tarppaṇaṃ nopadiśyate ||
puṭapākaś ca nasyena ,
pratiṣiddhāś ca ye gadāḥ |
tasmāt praśāntadoṣeṣu , puṭapākakṣameṣu ca ||
puṭapākaḥ prayoktavyo , netreṣu bhiṣa
jā bhavet
|
snehanollekhanaś cāpi tathā ropaṇam eva ca ||
trividhaḥ sahito rūkṣe , snigdhaḥ snigdhe ca lekhanaḥ |
dṛṣṭer bbalārthatimiraḥ pittāsṛggrahavātahā ||
snehamāṃ
savasāmajjā,medaḥsvādvauṣadhīkṛtaḥ |
snehārthaḥ puṭapākaḥ syād vāyor dvo vākṣate tu saḥ ||
jāṅgalānāṃ yakṛtmāṃsai, klekhanaiś cāpi saṃbhṛtaḥ |
lehano vākchataṃ tasya hi
taṃ
dhāraṇam iṣyate ||
stanyajāṅgalamadhvājyas
tiktadravyavipācitaḥ |
lekhanāt triguṇan dhāryaḥ puṭapākas tu ropaṇaḥ ||
svedadhūmau ca vitare,d dvayor hitvā tu ropaṇaṃ |
e
kāham vā ahañ caiṣāṃ
, tryaham vāpy avacāraṇaṃ
||
yantraṇā tu kriyākālā dviguṇaṃ kālam
iṣyate |
tejāṃsy anilam ākāśa,m ādarśam bhāsvarāṇi ca ||
na paśyet tarppitākṣaś ca
puṭākhyo yasya vākyataḥ |
mithyopacārād anayor yo doṣaḥ
samudīryate ,||
añjanāścyotanāś caidai,r
yathāsvan tam upācaret |
atīsāreṣu vakṣyāmi , puṭapākaprasādhanaṃ ||
vanaspa
tyuruvūkānāṃ
pāṭalyāḥ kakubhasya vā |
kāṣṭhe syāṅ gomaye vāpi ,
paktavyeṣu na karmmasu ||
kāśmīrakumudairaṇḍa,padminakadalacchadaiḥ |
yathādoṣopayuktaṃ tu nāti
prabalam
ojasā ||
rogam āścyotanaṃ hanti ,
seko 'pi balavattaraḥ |
tau tu tridhā prayuñjīta, roge puṭapākavat ||
lekhane sapta vāṣṭau vā ,
bindavaḥ snaihike
daśa |
āścyotane prayoktavyā , dvādaśaiva tu ropaṇe ||
sekasya kālo dviguṇaḥ puṭapākāt paro mataḥ |
atha vā kāryanirvvṛtte, rūpayogo yathākramaṃ ||
pūrvvāparāhṇamadhyāhna,rujākāleṣu cobhayoḥ |
yogāyogāt snehasekā, tarppaṇoktām pravakṣyate ||
rogānñ chirasi sambhūtāṃ hatvātiprabalān
guṇān |
karo
ti śirasā bastir ya ukto
mūrddhni tailikāḥ ||
śuddhadehasyāparāhṇe , yathāvyādhiśirasya tu |
dṛḍhaṃ keśāntam āvadhya , bastin dadyād vicakṣaṇaḥ ||
yathāvyādhi
śritaṃ snehaṃ
, pūrṇṇaṃ sa yasya
dhārayet |
tarppaṇoktaṃ daśaguṇaṃ , yathādoṣaṃ vidhānavit ||
vyaktarūpeṣu rogeṣu ,
śuddhadehasya kevale |
netra eva sthite doṣe , prāptam añjanam ā
caret ||
lekhanaṃ ropaṇam vāpi ,
prasādanam athāpi vā |
tatra pañca rasān vyastā,n ādyaikarasavarjjitān ||
pañcadhā lekhanaṃ yuṃjya,d
yathādoṣam atandritaḥ |
netravartmmasirākośa
srotaḥśṛṅgāṭakāśritaṃ ||
mukhanāsākṣibhir ddoṣa,m
ojasā sāvayot tu tat |
kaṣāyan tiktakam vāpi , sasnehaṃ ropaṇaṃ hitaṃ ||
tatsnehaśaityādvarṇṇaṃ syā,d
dṛṣṭeś ca balavarddha
naṃ |
madhuraṃ snehasampana,m añjanan tu prasādanaṃ ||
dṛṣṭer ataḥ prasādārthaṃ , snehanārthaṃ tu tad dhitaṃ |
yathādoṣaṃ prayojyāni , tāni rogaviśāradaiḥ ||
pūrvvāparāhṇakṣaṇadā,,
vāñjane kālam iṣyate |
tridhaivāñjanasaṃyogo, guḍikārasacūrṇṇataḥ ||
yathāpūrvvam balan teṣu ,
śreṣṭham āhur mmanīṣiṇaḥ |
hareṇumātrā varttiḥ syāl lekhanasya pramāṇataḥ ||
prasādanasya3
cārddha tu dviguṇe ropaṇasya tu |
rasāñjanasya
mātrā tu , piṣṭvā varttimitā
matā ||
dvitriścatuḥśalākāś ca ,
cūrṇṇasyāpy anupūrvvaśaḥ |
teṣāṃ tulya
guṇāny eva , vidadhyād bhājanāni vā ,||
sauvarṇṇaṃ rajataṃ sārggaṃ ,
vaiḍūryaṅ kāṃsam eva ca |
āyasañ ca vidheyāni , śalākāś ca yathākramāt ||
vaktrayor mmukulākārā ,
ka
lāyaparimaṇḍalaṃ |
aṣṭāṅgulāyatā madhye , kṛśā sukṛtā
sādhunigrahā ||
audumbary asmajā vāpi ,
tārārītī hitā bhavet |
sukhāsīnasya niṅgujya , netraṃ cātatapāṇinā ||
adakṣiṇaṃ dakṣiṇena ,
kṣipet kānīm añjanaṃ |
apāṃgaṃ vā yathāyoga,m athavāpi gatāgataṃ ||
vartmmāvalapi yac cāpi
, atulyaiva prayojayet |
a
ḍyāntayor vvānāñjyād dhi , bādhamāno kṣi vā bhiṣak ||
nabhānirggatadoṣe kṣṇi,dhāvanaṃ samprayojayet |
doṣapratinivṛttas tu , hanyād dṛṣṭer bbalan tathā ||
abādhamānād bahis tiṣṭhan bhūyaḥ sañjāyate
bhayaṃ |
śramodāvarttarudita,madyakrodhabhayajvaraiḥ ||
malavegābhighātoṣṇaiś cārttānām a
nā3ñjanaṃ hitaṃ |
rāgopadehau timiraṃ , śūlaṃ
saṃrambham eva
ca ||
nidrākṣaye kriyāśaktiṃ , pratānte digdhalakṣaṇaṃ |
siroruddhūmasantapte ,
rāgādhīmanthasambhavaḥ ||
saṃrambhabhūlaunasyānte pratiśyāyaṃ karoti ca
|
śirasnāte ti
śīte ca
, ravāv anudite pi ca
,||
doṣaṃ sthairyād apārthaṃ syād doṣotkleśaṅ
karoti vā ,|
ajīrṇṇe py evam etat syāt srotomārgganirodhanāt ||
doṣavegodayo dantaṅ kuryā
t tāṃs tān udravān |
tasmāt pariharan doṣā,n
añjanaṃ sādhu yojayet ||
vyāpadaś ca jayed etāḥ sekāś cyotanalekhanaiḥ
|
yathāsvaṃ dhūmakavaḍair nnasyaiś cāpi
samucchritāṃ ||
viśadaṃ laghv anāmvāvi ,kriyāpaṭu sunirmmalaṃ |
saṃśāntadoṣaṃ nayanaṃ , viriktaṃ samyag ādiśet ||
jihman dāruṇadurvvarṇṇaṃ ,
srastarūkṣam atīva ca |
netravikāre tiyogo,tsyandane
cātimātrasaḥ
||
tatra santarppaṇaṃ kāryaṃ ,
vidhānaṃ vātanāśanaṃ |
viriktaṃ hīnam akṣi syād udagrataradoṣavat ||
kaṇḍūpadehau paicchilyaṃ saṃrambhaś cātram eva ca ,|
dhūmanasyāñjanais tatra ,
hitaṃ doṣā
vasecanaṃ ||
snehavarṇṇabalopetaṃ , prasannan doṣavarjjitaṃ |
jñeyaṃ prasādanaṃ samya,g upayukte 'kṣi nirvvṛtiṃ ||
kiñcid dhīnavikāraḥ syā,t tarppaṇād vikṛtād api |
tatra doṣaharaṃ rūkṣaṃ,
vidhānaṃ śasyate mṛduḥ ||
sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇaṃ |
snehanaṃ ropaṇam vāpi ,
hīnayoge tv apārthakaṃ ||
tasmāt mātrāvidā kārya,m
añjanaṃ siddhim icchatā ,|
dhūmai sana
syair atha vā
, jayec chleṣmāṇam īritāṃ
||
puṭapākakriyādyāsu , kriyāsv eṣaiva kalpanā |
sahasraśaś cāñjane ca ,
bījenānena pūjitāḥ ||
añjanan nasyakavala,dhūmapānam anukramā
t |
yujyād yathārtham etāni ,
pṛthag athāpi vā ||
dṛṣṭer bbalavivṛddhyartha,m pāpmarogakṣayāya ca |
nṛpārahāñjanāgrāṇi nibodhemānyataḥ paraṃ ||
bhāgān aṣṭāv añjanasya , nīlotpalasugandhinaḥ |
tāmraṃ suvarṇṇañ ca bhaved rajatañ ca samāṃsataḥ ||
ekādaśaitān aṃśās tu , yojayet kuśalo bhiṣak |
mūṣākṣiptan tu taddhāmyā vṛntaṃ
jātavedasi ||
khadi
raṃ syandanāṅgārai,r ggośakṛdbhir athāpi vā |
gavāṃ śakṛdrase mūtre ,
ghṛte dadhny atha mākṣike ,||
tailam madyavasāmajjā,sarvvagandhodakeṣv api |
drākṣāsitekṣutriphalāraseṣu vihi
meṣu ca
||
sārivādikaṣāyeṣu utpalādes tathaiva ca
,|
niṣecayet punas tv enaṃ ,
dhāntaṃ dhāntaṃ punaḥ punaḥ ||
tato ntarikṣe saptāhaṃ , plotābaddhaṃ sthitaṃ jale
,|
viśoṣya cūrṇṇayet muktā sphā
ṭikam vidruman tathā ||
kālānuśārivāṃ cāpi śucir āvāpya yogataḥ |
etac cūrṇṇāñjanaṃ śreṣṭhaṃ ,
nihitaṃ bhājane śubhe ||
vaiḍūryadantasphaṭika,śaṃkhaśailāyase nave |
śātakombhe tha śāraṅgo rājate vā susaṃvṛte ||
sahasrapāvat pūjya,bhūmipāya pradāpayet |
tenāñjitākṣo nṛpatir bbhavet sarvvajanapriyaḥ
||
adhṛṣyaḥ sa
rvvabhūtānān
dṛṣṭirogavivarjjitaḥ |
kuṣṭhacandanamelā ca , patraṃ madhukam añjanaṃ ||
meṣaśṛṅgyāś ca puṣpāṇi ,
vakraṃ ratnāni sapta ca |
utpalasya bṛhatyoś ca padmasyāpi
ca
kesaraṃ ||
nāgapuṣpam uśīrāṇi ,
pippalyas tuttham eva ca |
kukkuṭāṇḍakapālāni ,
pathyāṃ dārvvīṃ sarocanaṃ ||
maricānyakṣaramajjā ca ,
tulyā ca gṛhagodhikā ,|
kṛtvā sūkṣman tataś
cūrṇṇaṃ , nyased abhyarccya
pūrvvavat ||
etad bhadrodayan nāma , sadā
rddati bhūpatiḥ |
vakrañ ca maricañ caiva
māṃsī
śaileyam eva ca ||
tulyāṃśāni samagrais taiḥ samā cātra manaḥśilā |
patrasya bhāgāś catvāro , dviguṇaṃ sarvva tv aṃjanaṃ ||
tāvac ca yaṣṭīmadhukaṃ , pūrvvavat tv etad añjanaṃ |
manaḥśilān devakāṣṭhaṃ, rajane triphaloṣaṇaṃ ||
drākṣālaśunamañjiṣṭhā,saindhavailāḥ saśairikāḥ |
lodhraṃ śāvarakaṃ cūrṇṇa
m āyasan
tāmrajan tathā ||
kālānuśārivāñ cāpi ,
kukkuṭāṇḍadalāni ca |
piṣṭvā cchāgena payasā , guḍikāṅ kārayed bhiṣak ,||
kaṇḍūtimiraśukrārmma,raktarājyupaśāntaye
|
kāṃsāpamārjjanamasī , madhukaṃ saindhavan tathā ||
eraṇḍamūlañ ca samaṃ ,
bṛhatyoś ca dviraṃśataḥ |
ājena payasā piṣṭvā tāmrapātram pralepayet ||
saptakṛtyas tu tā varttyaḥ
śchāyāśuṣkā rujāpahā |
rasakriyāvidhānena yathoktavidhikovidaḥ ||
piṇḍājanāni matimān ,
vidadhyāt tu yathāgadam iti ||
|| śālākye kriyākalpaḥ
saptadaśamo
'dhyāyaḥ ||
athāto nayanābhighātapratiṣedham adhyāyam
vyākhyāsyāmaḥ ||
abhyāhate tu nayane bahudhā narāṇāṃ, saṃrambharāgatumulāsu rujāsu
dhīmān |
dṛṣṭiprasādajananais tam upakrameta,
nasyāsyalepapariṣevaṇatarppaṇādyaṃ ||
uktā rā kṣatajapittajaśūlapathyaṃ
dṛṣṭiprasādajananam vidhim āśu hanyāt |
snigdhair himaiś ca madhuraiś ca tathā
prayogaiḥ svedāgnidhūmabhayaśokarujābhitāpaiḥ ||
abhyāhatām api tathā ca bhiṣak
cikitse,t mastiṣkam
ūrddhvapariṣecanatarppaṇādyaiḥ |
ṣaṭsaptarir nnayanajā ya ime
pradiṣṭā, ro
gā
bhavanty amahatām mahatāñ ca netre |
stanyaprayajanitaḥ
kapharaktadoṣā,d
bālākṣivartmmabhava eva kukūṇako nyaḥ ||
tenākṣikaṇḍūr atha marddati cākṣikūṭo
nāsālalā
ṭam api cātha śiśuḥ sa nityaṃ |
sūryaprabhān na sahate muhur āśravec
ca, tasyāhate rudhiram
āśu vinirllikhed vā ||
kṣaudrāyutaiś ca kaṭakaiḥ pratisārayīta
mātuḥ śiśor a
bhihatañ ca vidhim vidadhyāt |
tam vāmayen madhukamākṣikasaṃyutaiś
ca, pītam payaḥ saha
phalaiḥ kharamañjarotthaiḥ ||
syāt pippalīlavaṇamākṣikasaṃyutair vvā
naivaṃ va
mantam atha vāmayituṃ yateta |
datvā vacāmadanadugdhabhuji prayojyam ūrddhvan tataḥ phalayutam
vamanaṃ vidhijñaiḥ ||
jambvāmradhātṛtaruṇeṣu ca dhāvanārthaṅ
kāryaṃ kaṣāya
m atha sevanam eva vāpi |
āścyotane pi ca ghṛtaṃ hy amṛtaṃ vipakvam
iṣṭan tathāhur api vā tṛphalākṛtañ ca ||
nepāliśaṃkhamaricāni rasāñjanañ ca, sindhuprasūtaguḍamākṣikasaṃyu
tāni |
syād añjanaṃ madhurasāmadhutāmrakair
vvā, kṛṣṇāyasam
madhughṛte tv atha vāpi ghṛṣṭaṃ ||
vyoṣam palāṇḍu madhukaṃ lavaṇottamañ
ca, lākṣāñ ca
gairikayutāṃ guḍikāñjanam vā ,|
nimbacchadam madhukadārvvisitā pralodhra,m icchanti cātra bhiṣajo
'ñjanam aṃśatulyaṃ ||
srotojaśaṃkhadadhisaindhavamarddhapakṣa,m ābhāvitaṃ tu
śiśuśukratañjanan tu |
syande
kaphād abhihitaṃ kramam ācarec ca bālasya yogakuśalaḥ
kukūṇaṃ jighāṃsuḥ ||
bhavanti cātra ślokāḥ ||
samudram iva gambhīraṃ, naiva śakyaṃ cikitsituṃ |
vaktuṃ niravaśeṣeṇa
ślokānām ayutair api, ||
sahasrair api vā py uktam artham alpamatir
nnaraḥ |
tarkkagranthārtharahito, naivava gṛhṇāty apaṇḍitaḥ ||
yad idaṃ bahugūḍhārtha,ñ cikitsābījam īritaṃ
|
kuśalenābhipannan tad bahudhābhiprarohati
,||
tasmāt matimatā nityaṃ
nānāśāstrārthadarśinā, |
sarvvam ūhyam agūḍhārthaṃ śāstram
āgamabuddhineti ||
śālākye nayanābhighātapratiṣedho
'ṣṭādaśamo dhyāyaḥ ||
athātaḥ karṇṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ
||
karṇṇaśūlaḥ praṇādaś ca bādhiryaṃ kṣveḍa eva ca
|
karṇṇāśrāvaḥ karṇṇaka
ṇḍūḥ karṇṇavaccas tathaiva ca ||
krimikarṇṇaḥ pratīnāhau vidradhir
vvividhas tathā |
karṇṇapākaḥ pūtikarṇṇas tathaivārśaś caturvvidhaṃ ||
ete karṇṇagatā rogā, viṃśad aṣṭau
ca kīrttitāḥ ||
samīraṇaḥ śrotragato 'nyathācaran
samantataḥ śūlam atīva karṇṇayoḥ |
karoti doṣaiś ca yathāśvam āvṛtaḥ sa karṇṇaśūlaḥ kathito
durāsadaḥ ||
yadā ca tiṣṭhet tu vimārggam āgataḥ sametya3
nāḍīṃ sahaśabdavāhinīṃ |
śṛṇoti śabdān vividhān tathā naraḥ praṇādam enaṃ kathayanti
cāmayaṃ ||
sa eva śabdābhiva
hāḥ sirā
yadā, kaphānuyāto
vyanusṛtya tiṣṭhati |
tadā narasya pratikārasevino, bhaved dhi bādhiryam asaṃśayaṃ khalu ||
śramāklamād vāpi hi rūkṣabhojinaḥ sa
mīraṇaḥ śabdapathe
vyavasthitaḥ |
viriktamūrddhasya narasya dāruṇaṃ karoti hi kṣvelam atīva
karṇṇayoḥ ||
śirobhighātād athavā nimajjato jale
prapākād athavāpi vidradheḥ |
sraved dhi pūyaṃ khalu yatra karṇṇataḥ sa karṇṇasaṃsrāva iti
prakīrttitaḥ ||
kaphena kaṇḍūpacitena karṇṇayoḥr bbhṛśam bhavet srotasi kaṇḍusaṃjñitaḥ |
viśoṣite śleṣmaṇi pittatejasā dhruvam bhavet srotasi
karṇṇagūthakaḥ ||
sa karṇṇagūtho dravatāṃ ya
dā gato
vilāpito ghrāṇasukhaṃ prapadyate |
tadā sa karṇṇapratināhasaṃjñito bhaved vikāraḥ śiraso
'nuvedakṛt ||
yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty
a
patyāny athavāpi makṣikā, |
tadañjanatvāc chravaṇo nirudhyate
bhiṣagbhir ādyaiḥ krimikarṇṇa ity atha ||
kṣatābhighātaprabhavas tu vidradhi,r bbhavet tathā doṣakṛto paraḥ
punaḥ |
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān
||
bhavet prapākaḥ khalu pittakopato, vikothavikledakaras tu karṇṇayoḥ
|
srotrasthite śle
ṣmaṇi pittatejasā vilīyamāne
bhṛśasaṃpratāpitaḥ ||
avedano vāpy athavā rujānvito ghanaṃ sravet
pūtikapūtikarṇṇataḥ |
pratiṣṭaliṃgāny arśāṃsi yatnataḥs
tathaiva śophārbbudaliṃgam īritam iti || ❈ ||
śālākye karṇṇagatarogavijñānīyam ekonaviṃśatitamo
dhyāyaḥ || ❈ ||
athātaḥ karṇagatarogapratiṣedham adhyāyaṃ
vyākhyā
syāmaḥ ||
karṇaśūle praṇāde ca, bādhiryakṣveḍayor api |
caturṇṇām api rogāṇāṃ,
sāmānyaṃ bheṣajam viduḥ ||
snigdham vātaharaiḥ svedair ūpasninnam
virecitaṃ |
nāḍīsvedai
r upacaret piṇḍasvedais tathaiva ca ||
mīnakukkuṭalāvānā,m māṃsajaiḥ payasātha vā, |
aśvatthapatravallīm vā, vidhārya bahuputrikāṃ ||
abhyajyāgārasaṃpūrṇṇāṃ,
nidadhyā
c chravaṇe sukhaṃ |
kṣaumaguggulvagurubhi,ḥ saghṛtair ddhūpayīta ca ||
bhuktopari hitaṃ sarppi,r bbastikarmma ca pūjitaṃ |
uṣṇam payo'nupānam vā, trirātram pāyayed ghṛtaṃ, ||
mūrddhni bastiṣu nasye tha, mastiṣke pariṣecane |
śatapākam balātaila,m praśansanti ca bhojane ||
kaṇṭakārīmajākṣīre, paktvā
kṣīreṇa tena tu |
vipacet kukkuṭavasāṃ
karṇṇayos
tatra pūraṇaṃ ||
taṇḍulīyakamūlāni,
phalamaṃkoṭhajan tathā ,|
ahiṃsāpecukāmūlaṃ, saralan devadāru ca ||
laśunaṃ śṛṅgaverañ ca, tathā
vaṃśāvalekhanaṃ |
kalkai
r eṣāṃ
tathaivāmlaiḥ pacet snehacaturgguṇaṃ ||
vedanānigrahārthan taddhitaṃ syāt karṇṇapūraṇaṃ ||
laśunārddrakaśigrūṇāṃ muraṃgyā mūlam eva ca |
kadalyāś ca rasaḥ śreṣṭhaḥ sukhoṣṇaḥ karṇṇa
pūraṇe ||
kṣaudrañ ca śṛṅgaverarañ ca, saindhavan tailam eva ca |
kaṭūṣṇaṃ karṇṇayor ddeya,m etad vā vedanāpahaṃ, ||
varśāvalekhasaṃyukte, mūtre vā2jāvike
bhiṣak |
sarppiḥ pacet te
na karṇṇa,m pūrayet karṇṇaśūlinaḥ ||
mahataḥ pañcamūlasya
kāṇḍāny aṣṭāṅgulāni vā |
kṣaumeṇāveṣṭa saṃsicya,
tailenādīpayet tataḥ ||
yat tailaṃ cyavate tebhyo
dīptebhyo bhājanopari |
etat tu dīpikātailaṃ, sadyo
gṛhṇāti
vedanāṃ ||
kuryād evaṃ bhadrakāṣṭhe, kuṣṭhe vāsaralepi vā |
mūtreṣv amleṣu vātaghne, gaṇeṣu kvathite bhi
ṣak
|
pacec caturvvidhaṃ snehaṃ,
pūraṇārthaṃ tu karṇṇayoḥ ||
ghṛtasnehakriyāś coktaṃ śūle syuḥ
pittasaṃyute |
sarṣape gudajāḥ snehaḥ, sakaphe pūraṇaṃ hitaṃ ||
gavāṃ mūtre
ṇa
bilvāni, piṣṭvā tailaṃ
vipācayet |
sakṣāran tac ca vitare,d bādhirye karṇṇapūraṇaṃ ||
sitāmadhukanimbaiś ca,
siddham vāje payasy atha, |
uṣṇam mathitvā niḥkvāthe bailvaśītaṃ samu
ddhitaṃ |
punaḥ paced daśakṣīraṃ,
datvā madhukacandane |
bilvāmlagāḍhaṃ tat tailaṃ, bādhirye karṇṇapūraṇaṃ, ||
vakṣyate 'nyaḥ pratiśyāye,
vidhiḥ so 'py atra pūjitaḥ |
vātavyādhiṣu yaś co
kto, vistareṇa sukhāvahaḥ ||
karṇṇāsrāve pūtikarṇṇe,
tathaiva krimikarṇṇake |
samānaṃ karmma kurvvīta, yogān vaiśeṣikān api ||
śirovirecanaṃ caiva,
lepanaṃ
pūraṇan tathā |
pramārjjanan dhāvanañ ca vīkṣya
vīkṣyāvacārayet ||
rājavṛkṣāditoyena,
surasādijalena vā |
karṇṇaprakṣālanaṃ kāryaṃ, cūrṇṇair etairś ca
pūrayet, ||
cūrṇṇapañjcakaṣāyañ ca, kapittharasam eva ca |
karṇṇasrāve praśaṃsanti, pūraṇam
madhunā saha ||
sarjjatvakcūrṇṇasaṃyuktaḥ karppāsīphalajo rasaḥ |
madhunā saṃśritaḥ
sādhuḥ
karṇṇāsrāve praśasyate ||
lākṣāsarjjarasau cāpi,
cūrṇṇitau karṇṇapūraṇaṃ |
saśaivalamahāvṛkṣa,jambvāmraprasavāyutaiḥ ||
kuliṅgakṣaudramāṇḍūkaiḥ siddhan tai
lañ ca pūjitaṃ |
tindukānyabhayā lodhraṃ, samaṅgāmalakaṃ tathā ||
pūraṇañ cātra pathyaṃ syā,t
kapittharasam eva ca |
kapitthāmra
rasaṃ cāpi, madhūkasya dhavasya ca ||
pūraṇārthaṃ praśaṃsanti,
tailaṃ vārttivināśanaṃ, |
priyaṃgumadhukāmbaṣṭhā,dhātakyutpalaparṇṇi
nī
||
mañjiṣṭhālodhralākṣābhiḥ,
kapitthasya rasena ca, |
pacet tailan tadāsrāvam atigṛhṇāti
pūraṇāt ||
krimikarṇṇavināśārthaṃ, krimighnaṃ yojayed vidhiṃ |
vārttākidhūmañ ca
hitaḥ sarṣapasneha eva ca, ||
pūraṇaṃ haritālena, gavām
mūtrayutena tu, |
dhūpanaṃ karṇṇadaurggandhye, gugguluśreṣṭha ucyate ||
praccharddanan dhūmapāna,ṅ
kavaḍasya ca dhāraṇaṃ |
karṇṇakṣve
ḍahitaṃ tailaṃ, sārṣapam vāpi pūjitaṃ ||
vidradhau cāpi kurvvīta,
vidradhyuktam vidhim bhiṣak |
kledayitvā tu tailena, svedena pravilāyya ca, ||
viśodhayet karṇṇagūthaṃ,
bhiṣa
k samyak chalākayā
|
sneha svedo tha vamanaṃ, dhūpo mūrddhni virecanaṃ ||
vidhiś ca kaphahā sarvva,ṅ
karṇṇakaṇḍūm atīṣyate |
atha karṇṇapratīnāhe, snehasvedau prayojayet ||
tato vi
riktaśirasaḥ kriyāṃ prāptāṃ samācaret |
karṇṇapākasya bhaiṣajyaṃ, kuryāt kṣatavisarppavat ||
karṇṇacchidre varttamānaṃ ka
ki1ṭūkledakaphādikaṃ |
śṛṅgeṇāpacared dhīmān athavā
pi śalākayā |
śeṣāṇāṃ tu vikārāṇāṃ, prāk
cikitsitam īritam iti ||
śālākye karṇṇarogapratiṣedho viṃśatitamo 'dhyāyaḥ ||
||
kapha
syandaṃ raktasyandaṃ, lekhyaṃ cchedyañ ca pakṣmagaṃ |
dṛṣṭikriyāvidhānañ ca,
netrāghatas tathaiva ca ||
karṇṇarogam pratīkāraṃ proktaṃ vai dvitīyo daśa ||
athāto ghrāṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
apīnasaḥ pūtināsa,n nāsāpākas tathaiva ca, |
tathā śoṇitapittañ ca, pūyaḥ
śoṇitam eva ca ||
kṣavathur bbhraṅśathur ddīpti,r nāsānāhaḥ parisravaḥ |
bhavec choṣeṇa sahitā,
daśaikaś ceritā gadāḥ ||
catvāry arśāṃsi catvāraḥ śophāḥ saptārbbudāni
ca |
pratiśyāyā
ś ca ye pañca, vakṣyante sacikitsitāḥ ||
ekatriṃśat sahaitais tu nāsārogāḥ prakīrttitāḥ ||
ānahyate śuṣyati yasya nāsā, prakledam āyāty atha dhūpyate ca
|
na ve
tti yo gandharasām̐ś ca jantu,r jjuṣṭaṃ vyavasyet tam apīnasena
||
tañ cānilaśleṣmabhavam vikāraṃ, brūyāt
pratiśyāyasamānaliṃgaṃ, |
doṣair vvidagdhair ggalatālumūle, saṃdūṣito ya
sya
samīraṇas tu ||
nireti pūtir mmukhanāsikābhyāṃ, taṃ pūtināsam pravadanti rogaṃ |
ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vipāke balavām̐ś ca
pākaḥ ||
tan nāsikāpāka iti vyava
sye,d vikledakothāv atha vāpi yatra |
caturvvidhan dviprabhavan dvimārggaṃ, vakṣye punaś copari raktapittaṃ ||
doṣair vvidagdhair atha vāpi jantor
llalāṭadeśe 'bhihatasya tais taiḥ |
nāsā
sravet pūyam asṛgvimiśraṃ, tam pūyaraktam pravadanti rogaṃ
||
ghrāṇāśrito
marmmaṇi sampraduṣṭo,
yasyānilo nāsikayā nireti, |
kaphānuyāto bahuśo 'tiśabdas taṃ
rogam āhuḥ kṣavathum vidhijñaḥ ||
tīkṣṇopayogād atijighrato vā, bhāvāt kaṭūn arkkanirīkṣaṇād vā |
sūtrādibhir vvā taruṇāsthimarmmaṇy udgharṣite
nyaḥ kṣavathur nnireti, ||
prabhra
syate nastukābhyāṃ hi yasya, sāndro vidagdho lavaṇaḥ kaphās tu
|
prāk saṃcito mūrddhani samprataptas taṃ bhraṃsathuṃ rogam
udāharanti ||
ghrāṇaṃ bhṛśan dāhi tu yasya jantor vvāta
ś
ca dīpyann iva niścarec ca |
nāsā pradīpte nayanasya cāpi, vyādhin tu dīptin tam udāharanti
||
kaphāvṛto vāyur udārasaṃjño,
yadā svamārgge viguṇas tu tiṣṭhet |
nāsā vṛṇoty ā
syagataḥ sarogo, nāsāpratīnāha iti pradiṣṭaḥ ||
ajāsram acchaṃ salilaprakāśaṃ, yasyāvivarṇṇaṃ sravatīha nāsā |
rātrau viśeṣeṇa ca tat tu rogaṃ, nāsāpratisrāva
iti
vyavasyet ||
ghrāṇāsrite srotasi mārutena, gāḍham pradīpte pariśoṣite ca |
kṛcchrāc chvased ūrddhvam adhaś ca jantur
yasmin sa nāsāpariśoṣa uktaḥ |
doṣaiḥ samastaiḥ pṛthag ekaśaś ca brūyāt tathārśāṃsi
tathaiva śophān |
svaśāstrasiddhāntam avekṣya cāpi sarvvātmakaṃ
saptavidhārbbudaṃ syāt ||
rogaḥ pratiśyā
ya itīha yat
tu, taṃ vakṣyate
pañcavidham purastāt ||
nāsāsrotogatā
rogā ekatriṃśat prakīrttitāḥ |
srotaḥpathe yad vipulaṃ śophavat tv arbbudaṃ hitaṃ ||
śophās tu śophavijñānān nāsāsrotovyavasthitā iti ||
||
śālākye ghrāṇagatarogavijñānīyam ekaviṃśatitamo
'dhyāyaḥ || ||
athāto ghrāṇagatarogapratiṣedham adhyāyaṃ
vyākhyāsyāmaḥ ||
apīnase pūtināse ca jantoḥ snehasvedau
ccharddanaṃ sraṃsanañ ca |
hitam bhavel laghu tīkṣṇañ ca bhakṣam uṣṇan
to
yaṃ dhūmapānañ ca kāryaṃ ||
kaliṅgakaṃ maricaṃ hiṅgu lākṣā, śephālikā surasā kaṭphalaṃ ca |
vacākuṣṭhatīkṣṇagandhāviḍaṃgāṃ hitaṃ nityaṃ cāvapīḍe kaṇā ca
||
ebhir ddravyaiḥ sārṣapaṃ
cāpi tailaṃ
paced dhīmānn asya hetoḥ samūtraṃ, |
nāsāpāke pittaharaṃ vidhānaṃ kāryaṃ sarvvam bāhyam
abhyantarañ ca ||
hared raktaṃ kṣatva ca yojyāḥ seke
saghṛ
tāś ca pradehāḥ |
vakṣyāmy ūrddhvaṃ raktapittopaśāntiṃ, nāḍīvatsyāt pūyaraktaṃ cikitsāṃ, ||
vānte samyak cāvapīḍāś ca yojyās tīkṣṇā dhūmāḥ
śodhanaṃ cātra nasyaṃ |
vairecanam prathame nastatas tu, nāḍyā cūrṇṇaṃ kṣavathau
bhransathau ca ||
kuryāt svedāś chirasaś cānilaghnaṃ snigdhau dhūmān anyad
dhitañ ca |
dīpte roge paittikañ ca, vi
dhiṃ kuryān madhuraṃ śītalañ ca ||
nāsānāhe snehapānam pradhānaṃ snigdhāṃ
dhūmāṃ mūrddhni bastiś ca nityaṃ |
balātailaṃ sarvvathā copayojyaṃ vātavyādhāv uktam anyac ca yaḥ
syāt ||
nāsā
srāve ghrāṇataś cūrṇṇam
uktaṃ, nāḍyā deyaṃ ye
'vapīḍāś ca pathyā |
tīkṣṇāṃ dhūmāṃ
devadārvvyā
rvārdrakānāṃ, māṃsañ cājaṃ hitam atrādiśanti ||
nāsāśoṣe kṣīrasarppiḥ pradhānaṃ,
siddhaṃ
tailaṃ cānukalpena nasyaṃ |
sarppiḥpānaṃ bhojanaṃ jāṃgalaiś ca snehaḥ svedau snaihikaś cāpi
dhūmaḥ ||
śeṣān rogān ghrāṇajān sanniyacchet yathā teṣāṃ
kīrttitaṃ saṃ
vidhānam iti || ||
śālākye ghrāṇagatarogapratiṣedho dvāviṃśatimaḥ
|| ||
|| athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ
||
nārīprasaṅgacchirasobhighātād
dhūmād rajācchītam avaśya yac ca |
vinigrahān mūtrapurīṣayoś ca sadyaḥ pratiśyāyanimittam uktaṃ
||
cayaṃ gatāmūrddhani mārutādayaḥ pṛthak samastāś
ca tathaiva śoṇitaṃ |
prakopyamānā
vividhaiḥ prakāpamairraṇaiḥrnnṛṇāṃ pratiśyāyakarā bhavanti
hi ||
śiro gurutvaṃ kṣavathu pravarttanaṃ
tathāṅgamarddaḥ parihṛṣṭaromatā |
upadravāś cāpy aparo pṛthagvidhā nnṛṇām pratiśyā
yapurammarāḥ smṛtā
ānaddha pihitā nāsā tanusrāvaprasekinī |
galatālvoṣṭhaghoṣaś ca nistodaḥ śaṅkhayos tathā ||
svaropaghātaś ca bhavet pratiśyāyenilātmake
||
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike ||
kṛṣo 'bhipāṇḍūḥ santapto bhavet
tṛṣṇānipiḍītaḥ |
sadhūmam agniṃ sahasā vamatīva ca mānavaḥ ||
ghrāṇotkaphaḥ kaphakṛte
śuklaḥ pāṇḍuṃ
vrajedghanaḥ |
śuklāvabhāsaḥ śūnākṣo bhaved guruśiromukhaḥ ||
galatālvoṣṭhaśirasaḥ kaṇḍūyanam atīva ca |
bhūtvā bhūtvā pratiśyāyo yo 'kasmād vinivarttate ||
sampakvo vā vipakvo vā
sasatvaprabhavo mataḥ |
praklidyate punar nnāsā punaś ca pariśuṣyati
||
muhur ānahyate cāpi muhur vvipriyate thavā |
niśvāsovatinirggandhas tathāgandhān na vetti ca ||
evaṃ duṣṭapratiśyāyañ jānīyāt sarvvam eva tu
|
raktaje tu pratiśyāye raktāsrāvaḥ pravarttate
||
tāmrākṣasya bhavej jantur uroghātaprapīḍitaḥ |
durggandhocchvāsavadano gandhān api na
vetti ca ||
mūrcchanti krimayaś cātra svetā snigdhānavas tathā |
krimiśīrṣavikāreṇa samānañcāsya lakṣaṇaṃ
||
bādhiryam āndhyam aghratvaṃ ghorān vā
nayamānayān | |
kāryā
gnisādaśoṣān vā vṛddhāḥ kurvvanti pīnasāḥ ||
navam pratiśyāyam apāsya sarvvān upācaret
sarppiṣa eva pānaiḥ |
svedair vvicitrair vvamanaiś ca yuktaiḥ kālopapannair
avapīḍitai
ś ca ||
śiro virekaṃ tv apare tu kecidāmena dātavyam
iti bruvanti|
apacyamānasya ca pācanārthaṃ svedo hito mlaṃ
vihimañ ca bhojyaṃ ||
niṣevyamāṇam payasārdrakam vā sampā
cayec
cakṣuvikārayogaiḥ |
pakvamphalañ cāpy avalambamānaṃ śiro
virekair apakarṣayec ca ||
virecanāsthāpanadhūmapānair avekṣya doṣān kavaḍagrahaiś ca |
jayed viri
mṛdutāñ ca teṣāṃ prāglakṣaṇoktaṃ vidhim ādiśec ca ||
vātike tu¦¦¦¦ pratiśyāye pibet sarppir
yathākramaṃ |
pañcabhir llavaṇaiḥ siddham prathamena gaṇena ca ||
pittaraktotthayoḥpeyaṃ sarppir
mmadhurakaiḥ śritaṃ |
pariśekān pradehām̐ś ca kuryād api ca śītalān
||
kaphaje sarppiṣā snigdhatilamāṣavipakvayā |
yavāgvā vāmayed vāntaḥ kaphaghnaṃ kramam
ācare
t ||
sarppīṃṣi kaṭusiddhāni tīkṣṇādhūmāḥ kaṭūni ca |
bheṣajāny uny upayujyāni hanyuḥ sarvvaprakopajaṃ ||
yathāsvaṃ doṣaśamanais tailapakvam pramāṇataḥ |
nastaprayuktam udvṛ
ttāṃ pratiśyāyān apohati ||
mūtrayuktāḥ samuddiṣṭāḥ kriyāḥ kṛmiṣu
yojayet |
yāpanārthaṃ krimighnāni bhojanāni ca buddhimān iti || ❈
|| uttaratantre
ekapañcāśattamaḥ
kāyacikitsāyāṃ pratiśyāyacikitsā ṣoḍaśamo dhyāyaḥ ||
athātaḥ śirogatarogavijñānīyaṃ vyākhyāsyāmaḥ
||
śiro ru
jāni martyānām
vātapittakaphais tribhiḥ |
sannipātena raktena kṣayeṇa krimibhis ta||thā ||
sūryāvartāvabhedābhyāṃ śaṃkhakena tathaiva ca |
daśapra¦
kārāvasthāsya lakṣaṇaṃ sampravakṣyate ||
yasyānimittaṃ śi¦raso rujās tu
bhavanti tīvrā nivitātimātraṃ |
vandhopatāpaiś ca bhaved bhiśeṣaḥ
śirobhighātaḥ
sa samīraṇena ||
yasyoṣṇamaṅgāranibhaṃ yathaiva
dahyec chi¦chiro dhūpyati mātraṃ |
śītena rātrau ca bhaved viśeṣaḥ
śirobhitāpaḥ sa tu pittakopāt ||
śiro¦
bhavet yasya kaphopadigdhaṃ
guru pratistavvam atho himañ ca |
śūnākṣikūṭaṃ vadanañ ca yasya
śirābhighātaḥ kaphaprakopāt ||
śirobhighāte tritayapravṛtta
rvvāṇi liṅgāni muhur bhavanti
||
raktātmakaṃ pittasamānaliṅgaṃ
sparśāsahatvaṃ śiraso bhavec ca |
asṛgvasāśleṣmasamīraṇāṃ
śirogatānām iha saṃkṣayeṇa ||
kṣatapravṛttiḥ śirasobhitāpaḥ
kaṣṭo bhaved ugrajātimātraṃ |
saṃsvedanaś ccharddanadhūmanasyair
asṛgvimokṣaiś ca vivṛddhim eti ||
nistudyate yasya śirotimātraṃ
sabhakṣamāṇaṃ sphutatīva cāpi |
grāṇāc ca ga
cchet salilaṃ saraktaṃ
śirobhighātaḥ krimibhiḥ sa ghoraḥ ||
sū¦ryodaye yā prati mandamandam
akṣibhruvaṃ vedanasyātigāḍhaṃ ||
vivarddhate cāṃśumatā sahaiva
sūryāpavṛttau
vinivartate ca ||
śītena śāntiṃ labhate kadācid
uṣṇena jantuḥ sukham āpnuyād vā |
āvartasaṃjñāḥ sa tu sūryapūrvvā
vyādhir smṛtaḥ pittasamīraṇābhyāṃ ||
yasyokta sārthā
gamatīvajantāḥ
sambhedatodabhrumamohaśūlaiḥ |
pakṣāddaśāhād api cāpy akasmāt
tasyārddhabhedan tritayā hy avasyet ||
śaṃkhāśito vāyur udīrṇṇavegaḥ
kṛtānuyātraḥ kapha
raktapittaiḥ |
rujā sutīvrāṃ
pratasototiśīrṣa
viśeṣatañ cāpi hitaṃ khayos tu ||
sukaṣṭam etat khaluśaṃkhasaṃjñāṃ
maharṣayo vedavidaḥ purāṇāḥ |
vyādhim vada¦nty udgatamṛtyukalpaṃ
bhiṣak sahasrair api durnnivāram iti || ||
śālākye śirogatarogavijñānīyaṃ trayoviṃśatimo 'dhyāyaḥ || ||
athātaḥ śirogataro
gapratiṣedham
adhyāyaṃ vyākhyāsyāmaḥ ||
vātavyādhividhi kuryāt cchirorogenilātmake
|
payo 'nupānaṃ seveta ghṛtan tailam athāpi vā ||
mudgān māṣān kulatthāñś ca khāde
d vā
niśi kevalāṃ |
kaṭūṣṇān samasarppiṣkān uṣṇañ cānupivet payaḥ ||
pived vā payasā tailaṃ tatkālam vāpi mānavaḥ |
vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇair llepayec chiraḥ ||
sninnair vvā matsyāpiśitaiḥ
kṛśarair vvā sasaindhavaiḥ |
candanotpala¦kuṣṭhair vā
snigdhairmmārgadhivāyutaiḥ ||
sninnasyanasya tailasyāt kulīrarasasādhitaṃ |
varuṇādau gaṇe¦
kṣuṇṇe
kṣīramardhodakaṃ pacet ||
kṣīrāvaliṣṭan tacchītasmathitvāsāramudvaret |
tad vā madhurakaiḥ siddhaṃ nasyataḥ pūjitaṃ
haviḥ ||
asmin vipakvaṃ kṣīre ca peyaṃ sarppiḥ
saśarkkaraṃ |
dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayed
bhiṣal ||
pānābhyañjananasyeṣu vastikarmmaṇi secane |
trivṛttaṃ cātra peyaṃ syād valātailam athāpi
vā ||
bhojayec ca rasaiḥ
snigdhaiḥ payobhir vvā susaṃskṛtaiḥ
|
pittaraktasamutthānaṃ śirorogaṃ nidhācayet ||
śiraḥ pralayaiḥ saghṛtaiḥ pariṣekaiś ca śītalaiḥ |
kṣīrekṣurasadhānyāmlamastukṣaudrasitāyutaiḥ ||
nalavaṃjulavāla
candano śīrapadmakaiḥ |
śaṃkhagairkakalhāra mustāmbhoruhasaṃyutaiḥ ||
śiraḥ pralepaiḥ saghṛtaiḥ sarvva vā oayasāyutaiḥ ||
mukhālepaiś ca
madhurairnnasta karmmādibheṣajaṃ ||
āsthāpa
nairvvirekaiś ca patthaiś ca snehavastibhiḥ |
kṣīrasarppirhitannasyaṃ vasā vā jāṅgalāḥ
śubhāḥ ||
utpalādivipakvena kṣīreṇāsthāpan tathā |
bhojanaṃ jāṅgalarasaiḥ sarppiṣā cānu¦
vāsanaṃ ||
madhuraṃ kṣīrasarppiś ca sakṣaudraṃ śarkkarāyutaṃ |
pittaraktasamuddiṣṭaṃ yaccānyad api tad
vidhaṃ ||
kaphotthitaṃ śirorogañjayet kaphavināśanaiḥ ||
śirovirekairvvamanaistī
kṣṇairgaṇḍuṣadhāraṇaiḥ ||
madhukasāreṇa śiraḥ
snigdhaṃ cāsya virecayet |
iṅgudasya dhavatvagni meṣaśṛṅgasya vāyunaṃ ||
ebheva kṛtāvarttidhūmapāne prayojayet |
kaphaghrem vama
nañjātra jighre cūrṇṇañjakaṭphalaṃ ||
saralākāṣṭhaśārṅgaṣṭhādevakāṣṭhaiḥ
sarohiṣaiḥ |
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair llepayec chiraḥ ||
yavaṣaṣṭhikayoś cānnaṃ vyoṣakṣārasamā
yutaṃ |
paṭolamudgakaulatthairmmātrāvad bhojayed rasaiḥ ||
śirorogatridoṣotthe tridoṣaghno
vidhirhitaḥ |
sarppiḥ pānaviśeṣeṇa purāṇam vā diśanti hi ||
kṣayaje kṣayamā¦
sādhya kartavyo
vṛṃhaṇo vidhiḥ |
pāne nasye ca sarppiḥ syad vātaghnamadhuraiḥ śritaṃ ||
kṣayakāsāpahañ cātra sarppiḥ pathyatamaṃ sadā
|
krimibhir bhakṣamāṇasya vakṣaśirasaḥ kriyāṃ ||
śoṇitaṃ
nasyato dadyātt ena mūrcchanti jantavaḥ |
mattāśoṇitagandhena samayānti tatastutaḥ ||
teṣāṃ nihrharaṇaṃ kāryaṃ tataḥ śīrṣavirecanaiḥ
|
hrasvaśigrukavījaiś ca kāṃsanīlasamā
yutaiḥ ||
kṛmighnairavapīḍaiś ca mūtrapiṣṭair upācaret |
pūtimatsyaṃ kṛtāṃ dhūmāṃ krimighnāñś ca prayojayet ||
bhojanāni krimighnāni pānāni vividhāni ca |
sūryāvarte vi
dhātavyaṃ
nasyakarmmādibheṣajaṃ ||
tathā bhaved deha vyādhau prptamanyac
ca yad bhavet |
śirīṣamūlakaphalair avapīḍanayor hitaḥ ||
ardvabhedahitaś casyādva cā pippali
saṃyutaṃ |
śārivotpalakuṣṭhāni madhukañ cāmlapeṣitaṃ ||
sarppiḥ kṣaudrayuto lepo dvayor api sukhāvahaḥ |
āhāraś ca vidhātavyo vātapittapraṇāśanaḥ ||
madhuśīrdoṣasaṃyāva haviḥ pūraiś ca
yaḥ kramaḥ |
kṣīrasarppiḥ praśaṃsanti nasyaḥ pānañ ca śaṃkhake ||
udakānāṃ rasai| snigdhair āhāraś cātra śasyate
|
śatāvarī kṛ¦
ṣṇatilāṃ madhukaṃ utpalaṃ ||
dūrvvāpunarnnavām vāpi lepaṃ sādhvavacārayet |
mahāsugandham athavā pālindīñ cāmlapeṣitāṃ ||
śītaṃ śā pi parīṣekāṃ
pradehāñś cāvatāra¦yet |
sūryāvartāpahaś cāsmin navapīḍaṃ prayojayet ||
kṣayakrimikṛtau hitvā śirorogeṣu vuddhimān |
madhutailasamāyuktaiḥ śirāṃsyabhivirecayet ||
paścāt sarṣapatailena ta
to nasyaḥ
praśasyate |
na cecchāntim vrajanty evaṃ snigdhasvinnan tato bhiṣak ||
etān upakramet samyak śirāṇāṃ mṛdudāraṇaiḥ ||
ṣaṭsaptatir nnetrarogāḥ viṃśadaṣṭauka
rṇṇajāḥ |
ekatriṃśad ghrāṇagatāḥ śirorgā daśaiva tu ||
iti ha vistaraṇaḥ proktāḥ salakṣaṇā cikitsitāḥ |
saṃhitāyām abhihitāḥ pañcaṣaṣṭimukhāmayāḥ ||
yathāsthūlam uttam āṅgagatā gadāḥ |
asmiñ chāstras tu nipatitāḥ saṃkhyārūpacikitsitair iti || 0
||
nāsārogasya vijñānaṃ nāsārogacikitsitaṃ ||
śirāroga
parijñānaṃ śiroroganivāraṇaṃ ||
sampilu na hi
śālākyae¦ caturvviṃśati saṃkheyā |
adhyāyānām purā proktaṃ kāśirājena dhīmatā || ||
śālākye śiro
gatarogapratiṣedhaś caturvviṃśatitamo
'dhyāyaḥ || ||
athāto navagrahavijñāyam vyākhyāsyāmaḥ ||
vālagrahāṇām vijñānaṃ sādhanañ cāpyanantaraṃ |
utpattiñ kāraṇaiñ caiva saśrutaikamanā śṛṇu ||
skandagrahas tu prathamaḥ skandāpasmāra eva ca
|
śakunī revatī caiva pūtanā cāndhapūtanā ||
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pitṛgra
hasaṃjñitāḥ ||
dhātrīmātroś copacārāparadvāñ
chaucabhraṣṭaṃ maṅgalācārahīnāṃ |
trastān bhītāñ tritāñs tarjitān vā
pūjāhetor hi syur ete kumārān ||
aiśvaryas thāste na śa
kyam viśakyaṃ
viśanto
vedaṃ draṣṭuṃ mānuṣair viśvarūpāḥ |
āptaṃ vākyaṃ samyag īkṣyābhidhās ye
liṅgāny eṣāṃ yāni deheṣu tāni ||
stabdhākṣaḥ kṣatavasagandhikaḥ stanadviḍ
¦
syo hatacaraṇekapatranetraḥ |
udvignaḥ salulitacakṣuralparogī
skandārtto bhavati ca gāḍhamuṣṭivandhā ||
niḥsaṃjño bhavati punar llabhet ca saṃjñaṃ
saṃrabdhaḥ karacaraṇaiś ca nṛ
tyatīva |
viṇmūtraiḥ sṛjati vinadya jṛmbhamāṇaṃ
phenāñś ca sṛjati ca tat sakhābhipannaḥ ||
srastāṅgo bhayacakito vihaṅgagandhā
sā srāvavraṇapariparipīḍitaḥ samantāt |
sphoṭaiś ca pracitatanuḥ sadāhapākair
niḥsaṃjño bhavati śiśuḥ kṣataḥ śakunyā ||
raktāsyo haritamalobhipāṇḍudehaḥ
śyāvo vā jvaramukhapākavedanārttaḥ |
mṛdrīte vyāthitata
nuś ca karṇanāsāṃ
revatyā bhṛśam atipīḍitaḥ kumāraḥ ||
srastāṅgaḥ svapiti sukhan divā na rātrau
vibhinnāṃ sṛjati ca kākatulyagandhiḥ |
chardyārto hṛṣitatanūr uhaḥ
kumāras
tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
yo dveṣṭi stanam atisārakāsahikkāc
charddir vvā jvarasahitābhir ardyamānaḥ |
durvvarṇṇaḥ satatamathāpi cāmlagandhī
taṃ vvrūyād upahatam andha
pūtanāyāḥ ||
ākrandatyati cakitas tu vepamānaḥ
saṃlīnaḥ svapiti ca yasya cāntra kūjā |
srastāṅgo bhṛśamatisāryate ca yo vaitaṃ
vrūyā bhiṣag atha śītapūtanārtaḥ ||
mlānāṅgaḥ suru
cirapāṇipādavakro
vahvāśī kaluṣasirāvṛtodaro yaḥ |
saṃsṛṣṭaḥ śiśur atha vakrumaṇḍikā yā
sodvego bhavati ca vas tu mūtragandhaḥ ||
yaḥ phenam vamati vināmyate ca madhye
so¦
dvego vihasati cordhvamīkṣamānaḥ |
jvaryec ca pratatamatho vasāśragandhī
sa jñeyo bhavati hi naigameṣadaṣṭaḥ ||
dhātrīstanadvidviṣṭavva āviṣṭo muhyate muhuḥ |
tam vālan na ci
rādvanti grahaḥ sampūrṇalakṣaṇaṃ ||
viparītamataḥ sādhyaṃ
cikitsedacirārdditaṃ ||
gṛhaṃ purāṇahaviṣābhyajya vālaṃ śucau śuciḥ |
sarṣapā prakiret tatra tailadīpaṃ
ca kārayet ||
sadā sannihitañ tu juhuyāddhvyavāhanaṃ |
sarvvavanauṣadhīn vījān
gandhapuṣpairalaṅkatān |
agnaye kṛttikābhyaś ca svāheti satataṃ ||
namaḥ
skandāya devāya
grahādhipataye namaḥ | śirasā tvabhivandehaṃ pratigṛṇhīṣva me
valiṃ || nīrujānirvvikāraś ca śiśurvvāś ca jāyatām iti || ❈ ||
kumāratantre navagraha¦vijñānīyaṃ prathamodhyāyaḥ || ||
athāto skandhagrahapratiṣedhanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
skandagrahopasṛṣṭānāṃ kumārāṇām praśasyate |
vātaghnadrumapatrāṇān niḥ kvā
thaḥ pariṣecane ||
teṣāṃ mūleṣu siddhañ ca tailam abhyañjane hitaṃ
|
aśvagandhasurāmustākotaryām api ceṣyate ||
siddhaṃ sarppiś ca sakṣīraṃ pānamasyopakalpayet
|
devadā
ruṇi rāsnā ca madhureṣv adrijeṣu ca |
sarṣapā sarppanirmokaṃ vacā kākādanī ghṛtaṃ ||
uṣṭrājāvigavām vāpi romāṇy uddhūpanaṃ bhavet ||
somavallīmindravallīṃ
śamīvilvāc ca vandakaṃ |
mṛgādanyāś ca mūlāni grathikānyapi dhārayet ||
raktāni mālyāni tathā patākaṃ raktāñś ca
gandhān vividhāñś ca bhakṣyān |
ghaṇṭā ca
devāya valin nivedya sakukkuṭāḥ skandahate
hitāya ||
snānas trirātran niśi catvare ca kuryāt
parśāliyavainivedya |
gāyatri pūtābhir ayobhir agnim pra
jvālayed āhrtibhiś
ca dhīmān ||
rakṣām anupravakṣāmi vālānām pāpanāśanī |
ahanyahani kartavyā yā bhiṣag niratandritaiḥ ||
tapasān tejasāñ caiva vapiṣāṃ
yaśasān tathā ||
vidhānaṃ yovyayo devaḥ sa te skandaḥ prasīdatu ||
grahasenāpatir ddevo devasenāpatir vvibhuḥ |
devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ ||
devadevasya
mahataḥ pāvakasya ca
yaḥ sucaḥ |
gaṅgomākṛttikānāñ ca sa te śarmma prayacchatu ||
raktamālyāmvaradharo raktacandanabhūṣitaḥ |
raktadivyavapuḥ śrīmān pātu
tvāṃ krauñcasūdanaḥ iti || ||
skandagrahapratiṣedhanīyaṃ dvitīyo 'dhyāya ||
||
athātaḥ skandāpasmārapratiṣedham adhyāyam
vyākhyāsyāmaḥ ||
vi¦
lvaṃ śirīṣagolomī surasādirgaṇaś
ca yaḥ |
pariṣeke prayoktavyaḥ skandāpasmāraṇaśāntaye ||
vastumūtravipakvan tu tailamabhyañjane hitaṃ |
kṣīravṛkṣakaṣāye ca ¦
kākolyādau gaṇe tathā ||
vipaktavyaṃ ghṛtañ cāpi pānīyam payasā
saha |
gṛdhrolūkapurīṣāṇi keśāhastinakhaṃ ghṛtaṃ ||
vṛṣabhasya ca romāṇi yojyāny uddhūpane pi
ca |
anantāṃ kukkuṭīṃ vimvīṃ markaṭīñ cāpi dhārayet
||
pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ |
bhūtodano nivedyaś ca skandāpasmāriṇo vata |
catuḥpathe ca kartta
vyaṃ snānam asya yatātmanā ||
skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā
|
viśākhasaṃjñaḥ saśiṇāḥ śivos tu vitānena iti || 0 ||
skandāpasmārapratiṣedhastṛtīyaḥ || ||
athātaḥ śakunipratiṣedham adhyāyaṃ
vyākhyāsyāmaḥ ||
śakuny abhiparītasya kāryaṃ vaidhena dhīmatā |
vetasāmrakapitthānāṃ niḥkvāthaḥ pariṣecane ||
kaṣāyamadhurais tailaiḥ kāryañjābhyañjanaṃ śiśāḥ |
vraṇeṣūktāni cūrṇṇāni pathyāni
vidhadhīta ca ||
skandagrahadhūpanāni pathyānīha bhavanti ca |
skandāpasmāraṇa¦
manaṃ ghṛtañ
cāpīha pūjitaṃ ||
tilataṇḍulakaṃ mālyaṃ haritā¦lam
manaḥśīlā |
valir eṣa karañje tu nivedyo niyatātmanā ||
niṣkuṭe prayoktavyam snānam asya
yathāvidhiṃ ||
antarikṣacarā devī sarvvālaṅkārabhūṣitā |
ayomukhī tīkṣṇaśakunī devatā te prasīdatu ||
durdarśanā mahākāyā piṅgākṣī bhairavasvanā |
laṃ
vodarīśaṅkukarṇā śakunī te prasīdatām iti || 0 ||
śakunīpratiṣedhaś caturthaḥ || ||