This is an old revision of the document!
Ahmedabad LDI 7753 [A2]: Srisaila
Published in by in .
- [collection]
- L. D. Institute
- Ahmedabad, Gujarat, India
- Known as: 7753, [NCC identifier] (NCC).
- Siglum: A2
[description of manuscript]
More ▾
Title |
Rasendramaṅgala |
Commentary |
Ṭippaṇa |
Author |
Nāgārjuna Siddha |
Commentator |
Govindabhadra |
Rubric |
(folio 1v1)|| śrīvardhamānajineśvarāya
namaḥ || śrīgurubhyo namaḥ || |
Incipit |
(folio 1v1)natvā sureṃdraṃ
śivasaukhyadāyakaṃ kārakaṃ
apārasaṃsārasamudratārakaṃ |
Explicit |
(folio 24v)śrīr astuḥ kalyāṇam astuḥ
śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ |
Physical description |
Language/Script |
[Sanskrit in Devanāgarī script.] |
Format |
pothi |
Material |
paper |
Extent |
79 folios. |
Dimensions |
- (leaf) [height] x [width] cm
- (written) [height] x [width] cm
|
Foliation |
- () Scribal foliation 1-25.
- () Modern numerals written in pencil, centre-right
margin, recto and verso.
|
Condition |
[whether the manuscript is complete, description of wear and
damage] |
Layout |
999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.] |
Hand |
- (sole) Devanāgarī script in black ink.
- (major) Devanāgarī script in red ink.
- (minor) English script in green highlighter.
|
Additions |
- Marginal annotations and corrections
throughout.
- Marginal illustration of alchemical apparatus on leaf 2r, and 27
fuller illustrations on leaves 24v-25v.
|
Binding |
[description of cover, binding, and/or stringholes] |
History |
Date of production |
Vikrama Saṃvat 1737 (AD
1681). |
Place of origin |
[place of production] |
Provenance |
[record of ownership] |
Acquisition |
[how it was acquired] |
(From section 4-srisaila)
śrī⸤śailaparvatastho sau siddho nāgārjjunô mahān
sarvasatvopakārī ca sarvabhogaguṇānvitaḥ 54
prārthito dadane śīghraṃ yasya ya
sṣa
sya
⸤hi yādṛśaṃ
56
kṛtāṃjalipuṭo bhūtvā nāgārjjuna punasthitaḥ||L
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me 57
sādhu sādhu mahāprājña tuṣṭohaṃ bhaktavatsala
kathayāmi na saṃdehaṃ yatvayā paripṛṣṭitaṃ 5
9
8
2
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ2
1jīpalitanāśaṃ
ca tathā kālasya vaṃcanaṃ
yathā lohe tathā dehe kramate mānātra saṃśayaḥ1 59
sahatad aha saṃpravakṣyāmi sādhanaṃ ca
yathāvidhi 60
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī
dvādaśanavavarṣāṇi mahākleśaḥ kṛto mayā||61
tatkāle dṛṣtadivyānāṃ divyā vācaḥ śrutā
mayā
adṛṣṭā prārthitā paścān dṛṣṭatvaṃ bhava sāṃprataṃ 62
sādhu sādhu mahāsiddhaḥ tvaLdbhaktyā nu mahātmmanaḥ
63
yat kāryāt āhvānitā mahyaṃ tavaḥ paścā⸤t bravīmy ahaṃ
satyaṃ satyaṃ punaḥ satyaṃ aho vācas tridhā kṛtāḥ 65
yat kiṃcit prārthase siddha tat sarvaṃ pramadāmy ahaṃ
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktavatsale 66
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane
yena kenāth ūpāyena prakaromi mahādbhutaṃ 67
sādhanaṃ sūtakasyāpi mṛtpradāridranāśanaṃ
parvatā gṛ⸤haprāsādāḥ
saśailabanakānanāḥ 68
kāṃcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā
bhojanaṃ vastratāṃbūlaṃ sasakhāyaiḥ pradā⸤payet 69
ānmakhātiṃ kariṣyāmi asmiṃs tu pṛthivītaleL
tam upāya barārohe kathayasva prasādataḥ 70
ya kiṃ⸤cit prārthase siddha tat sarva pradadāmi te
kuru kārya yathātathyaṃ tiṣṭe⸤'haṃ tvatsamīpataḥ 71
sarvalakṣaṇasaṃpūrṇo yasva lakṣasya poṣakaḥ
ta⸤sya sparśāvalokena yuṣmatsiddhir bhaviṣyati 72
mayā tasya śrutaṃ⸤ bākyaṃ prārthitaḥ śālivāhanaḥ
yuṣmatsāmarthyayogena sādhayāmi mahārasam 73
suvarṇaratnabhāṃḍāraṃ kumā⸤rī madanasundarī
niveditaṃ mayātmānaṃ ādeśo deva dīyatāṃ 74 ⸤
sādhu sādhu mahāprājña mamādeśaprapālaka
sādhayāmi na saṃdehaṃ yu⸤ṣmatsatvena sādhakaḥ 75
punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛLtaṃ
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ 76
viddhaṃ śulvāya⸤saṃ nāgaṃ yajñārthṃ kāṃcanaṃ kṛtam
tasya pārśve visiṣṭena rasakarmā⸤ vadhāritaṃ 77
śāstraṃ vasiṣṭamāṃḍavyaṃ gurupārśve mayā śrutaṃ
tad a⸤haṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi 78
sahāyāḥ śobhanāḥ prā⸤jñā nirālasyā dṛḍhavratā
kulīnāḥ pāpahīnāś ca sadharmāś ca⸤ jiteṃdriyāḥ 79
koṣṭikā vakranālaṃ ca gomayāṃgāram iṃdhanaṃ⸤
dhaminī lohapātrāṇi rtuṣyedhyaḥ kāṃjikaṃ biḍam 80
karpparā⸤ṇi vicitrāṇi nānā mūṣā tathaiva ca
sarvamelāpakaṃ kṛtvā tataḥ karma samārabhet 81
catuṣkaṃ toraṇaṃ mālākuṃbhaṃ vārisaLmaṃnvitam
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhitaṃ 82
paṃcaratnasa⸤māyuktaṃ dīpākṣasamaṃnvitaṃ
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā⸤ mahāmuniḥ 83
caṃdanā gurudhūpaiś ca nevedyair vividhais tathā
mahā⸤pūjā prakartavyā vīrabhojyaṃ ca kārayet 84
kumārikās tathā⸤ pūjyāḥ ājñāṃ tu prārthayen naraḥ
yuṣmadājñāprasoādena sādhayāmi⸤ mahārasam 85
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham|
dravye⸤ rasāyane yogyeaṃ tataḥ karma
samārambhet 86
sumṛṣṭaṃ pātitaṃ sūtaṃ sa⸤rvadoṣojhitaṃ tataḥ|
rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ 87⸤
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet
samena gaṃdhakaṃ dadyāLd
agnisomena nirddahet 88
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāva⸤rttaṃ ca kārayet
kuṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ 89 ⸤
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanam
gokarṇī ca samākhyā⸤tā dvitīyā kṛṣṇamaṃjarī 90
yathālābhe gṛhītavyā viśeṣo⸤ nopadrllabhyate
yatre dśe samutpannā bhūtale vātha parvateḥ 91⸤
samaye ttatra nirdiṣṭā yenedaṃ saphalṃ bhavet
tasmāt sarvaṃ prayatnena dṛ⸤śyamaṃtreṇa saṃgrahet 92
oṃ yenedaṃ khanate vrahmā yenedaṃ⸤ khanate raviḥ||
hariḥ|| tenāhaṃ khanayiṣyāmi paṃcaśākhena pāṇi⸤nā 93
utpata niyata tiṣṭa tiṣṭa sureśvarī
sādhayitvāL tu me kāryaṃ paścāt svarge gamiṣyasi 94
anenaiva tu maṃtreṇa kury⸤āt saptā'bhimaṃtritaṃ
utpādyā arkkasaṃyogāt chāyā śuṣkāṃ tu kāra⸤yet 95
dadhnā sā madhukāṣṭena yāvadbhasma na gachati
sakalā sā⸤ bhaved devī mṛtyudāridranāśinīḥ 96
ūṣmayaṃtraspa madhyasthaṃ oṣe⸤dhī rasakāṃcanaṃ
atha vā biḍayogena jārayet tu vicakṣaṇaḥ 97⸤
ūrdhve vahnir adhaś cāpomadhye tu rasasaṃsthitaḥ
kāṃcanaṃ cārayet sūte⸤ agniṃ datvā muhurmuhuḥ 98
anena kramayogena yāvaddinacatu⸤ṣṭayaṃ
sphoṭāyaj jalamadhyasthaṃ prakṣālyaṃ nirmalaṃ kuru 99
u⸤nmattamunipatrāṇi rajanīkācamācikā
etāni samabhāgāni L āranālena pīṣayet 100
anena kramayogena yāvat saptadi⸤nāvadhi
paścād vaṃdhaḥ prakarttavyo divyauṣadhibalena ca 1
kuku⸤ṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
vrahmapuṣphasya niryāsaiḥ pu⸤ṭacatvāri dāpayet 2
māṃjiṣṭākṛtaniryāsaṃ tenaiva tādṛśaṃ kuru ⸤
sephālikṛtaniryāsaṃ puṭa catvāri dāpayet 3
kāsmirasya ra⸤senaiva tenaiva tādṛśaṃ kuru
mātuligarasenaiva puṭam ekaṃ tu dā⸤payet 4
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet ⸤
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ 5
varṇasaṃkhyāpramā⸤ṇena nāgaṃ bhavati kāṃcanaṃ ||ch||
athātaḥ saṃpravakṣyāmi karttārīLrasabaṃdhanaṃ 6
uparatnāni saṃgṛhya bhūmi
śai
lalatodbhavaṃ
rasakā⸤diṣu saṃyuktaṃ karttarī rasavaṃdhanaṃ 7
etāni samabhāgāni kapimūtre⸤ṇa bhāvayet
tat tasya kusamenaiva capalaṃ ca puṭed vudhaḥ
apare 'hani⸤ saṃprāpte dhāmayitvā tu spoṭayet
śuddhasphaṭikasaṃkāśaḥ saṃ⸤śuddhaḥ dṛśyate rasaḥ 8
hemadvādaśabhāgāś ca ṣaḍbhāgāś ca pala⸤sya ca
catuḥṣaṣṭi raseṃdrsya ekīkṛtya vimarddayet 9
gostā⸤nākāramūṣāyāṃ samāvartta tu kārayet
................................................................................................... jīrṇe jīrṇe ca dātavyaṃ⸤
ajīrṇenaiva dāpayet 10
caturviṃśaguṇaṃ hemasūtako grasa⸤ yadā
svamāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake 11
āruṣkaLram utpalī sūryanakṣatraṃ bhuvanodbhavaṃ
śītāgnisaṃsthitā hy ete paṃcamī⸤ bhūvidāraṇī 12
ekaikasya tu madhyasthaṃ sthapitavyaṃ dinatrayaṃ
dhūmāku⸤lena yaṃtreṇa sthāpitavyaṃ dinatrayaṃ 13
dhūmākulena yaṃtreṇa pātitavyaṃ ⸤ prayatnataḥ
viśuddhaṃ taṃ vijānīyāc cakrasvedena svedayet 14
śaśi⸤vedavapuś caiva caitre
su
sū
ryālēpēṣu ca
melayet śaśiyogena vedāṃ hi parva⸤locanaiḥ 15
etat sarvaṃ rasenaiva pīṣayitvā rasasya ca
adhorddhe⸤ na tu dātavyaṃ agnistho mriyate rasaḥ 16
kukuṭāṃḍanibhaṃ sūtaṃ cū⸤rṇayitvā vicakṣaṇaḥ
pūrveṇaiva vidhānena pradeyaiḥ ṣoḍaśaiḥ puṭaiḥ⸤ 17
siddhaṃ taṃ vijānīyād bedhīpauṃcāśateṣu ca
dviguṇe yadi L karttavyaṃ pūrvasaṃskāram uttamaṃ 18
triguṇaṃ ca bhaved vaṃdhaḥ kramakrāmaṇayo⸤jitaṃ
kuru karma yathā nyāyaṃ siddhaṃ bhavati taṃ rasaṃ 19
jārito māritaś cai⸤va punarjjāritamāritaḥ
daśasaṃkrāṃtiniḥkrītaḥ koṭivedhī bhaved rasaḥ ⸤ 20
sādhayitvā prayatnena koṭivedhaṃ mahārasaṃ
śa⸤rīreṇa vinā devasarvaṃ bhavati niṣkalaṃ 21
kathayāmi na saṃdehaṃ mārkkaṃḍe yena yat kṛtaṃ
dīrghāyuḥkamakaṃ bhūme rasa⸤siddhe rasāyane 22
śatapalam abhayānām akṣadhātryos tathaiva ca
kva⸤thitajalaśatāṣṭau bhāgam aṣṭāv aśeṣaṃ
ghṛtamadhusitayāṭhāṃ vyo⸤ṣacitraṃ daśāṃśai
rasapaladaśasiddhaṃ lohacūrṇam ṛtaṃ ca 23
girisuLtasamam abhraṃkāṃtabhṛṃgaṃ
viḍaṃgaṃ rasasahitasubhāvyaṃ taṃdulair vilvakājvaiḥ⸤
ahimaraktatakalvaṃ lohapātrasthamāsaṃ pratidinatanuśuddhaḥ
kalka⸤m enaṃ variṣṭaṃ 24
lihati śayanakāle vāmanetrārddhasevī ghananivi⸤ḍasu saṃdhir
mattamāttaṃgadaryyo
vigatasakaladoṣaḥ sarvadig vidavyacakṣu⸤r madana iva sukāṃtiḥ
kāminīnāṃ pravīraḥ 25
jalada iva ca yuṣmān ⸤
kuṃcitāgrāgrakeśas turaga iva viśuddhaḥ sakaviścitrakārī
vṛṣa⸤bhagati viceṣṭīm agragaṃbhīraṣoyaḥ
suragaja iva loke śrāṃtahaṃtā⸤su nityaṃ
prabhavati khalu loke caṃdratārārkajīvī 26
punar anyapra⸤vakṣyāmi golavaṃdhanam uttamaṃ *Like Rasārṇava 18.194
yena bhakṣitamātreṇa naraḥ syād ajarāLmaraḥ 27
gaṃdhābhrakāṃtasahitaṃ bhānuratnāri kāṃcanaṃ
samajīrṇaṃ raseṃdra⸤sya vaṃdhaṃ kṛtasānugolakaṃ 28
⸤
rasendre paṃcalohāni samabhāgān ime layet*Like
Rasārṇava 18.196
saptapaṃcottarāścaiva yavā⸤stur golakasya ca 29
ayo'pi yaddhemaśaśīprabhākarāraṃ karaṃvitaṃ⸤
sūtakajātakolakaṃ
narasya vakṣaḥsthamidaṃ rasāyanaṃ rasāyanaṃ cā⸤maratāṃ ca
kārakaṃ 30
sugaṃdhale patāṃ vūlaṃ karpūraṃ kuṃkumāguruṃ
śrī⸤ṣaḍaṃ mṛganābhiś ca kaṃkolaṃ jātikā palaṃ 31*Like Rasārṇava
18.200
sugaṃdhāny anyadravyā⸤ṇi ṣānapānāni yāni ca
muktisthā|nāni sarvāṇi krameṇaitā⸤ni rasasya ca 32
yasyāgre kuṃcitāḥ keśāḥ śyāmā bai padmalocana L
vistīrṇaṃ vadanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet 33
kṛṣṇapakṣe bhave⸤d yasyāḥ yuvatyāḥ puṣpadarśanaṃ
kākinīsāsamākhyātā uttamā⸤ ca rasāyena 34
āliṃgane ca vaktavye sparśane ca suśobhanāḥ ⸤
maithune marddane caiva surūpā vāmalocanā 35
valmīkaṃ mukharo⸤ bhāgaṃ ca cakṣuśrotrādināśikāṃ
kaphapittānalaiyuktāṃ svabhā⸤vaguṇabhūmitāṃ 36
udaṃvaraṃcaścitraṃ ca prasuptaṃ ca jalodaraṃ
grahaṇī ⸤durnāmagulmaṃ gaṃḍamā śilātathā 37
etaiḥ sarvai vinirmukto valī⸤palita varjjitaḥ|
śatāni trīṇi varyāṇī jāve dvaikarivikramaḥ 38 ⸤
hṛtaṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ
atha ṣoḍaśapūrṇāni goLlakāni narottamaḥ 39
drutāni śukhamadhye tu teṣu vakṣyāmi ye guṇāḥ ⸤
nāśau chidyati śastraiś ca pāvakena na dahyate 40
vāyutego mahāte⸤jāḥ śakratulyo mahāyaśaḥ
trailokye nayanohārī kāmadeva iva sthi⸤taḥ 41
ichayā jāyate tasya sadṛśyo jāyate chayā 43
... punar anyaṃ
pra⸤vakṣyāmi vidhiṃ sukharāccitaṃ
sūtakālāṃtakaṃ vaṃdhaṃ yaduktaṃ parame⸤ṣṭinā 44
hīnāṃ go hy adhikāṅgaś ca savyādhiḥ kujvavāmanaḥ ⸤
gajāṃ hi pāṇinayano jurā grasto jiteṃdriyaḥ 45
jaḍaś ca gadgado ⸤ mūko gatihīnastathaiva ca
asaṃkatrayanirmukto jīvaśeṣe ca ti⸤ṣṭati
etad vaṃdhaprabhāvena samāvartto yadā bhavet
punar anyaṃ bhaLvet piṃḍaṃ nātra kāryā vicāraṇā 47
paṃcāmṛto mahāyoga ukto maṃt⸤nabhairave
vīrākṣasaugaveṇaiva punas tatraiva bhāṣitaṃ 48
nāge nara⸤hitaṃ kiṃcit trailokye sacarācare
pṛthivyāpastathā tejovāyu⸤r ākāśam eva ca 49
koṭivedhīr asaṃgrāhya piṃḍaṃ koṣṭasusaṃyu⸤taṃ
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ
50
guṭikāḥ paṃ⸤casamākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ
ṣaḍguṇaṃ piṃdasthauyasyatāmra⸤pātraṃ suśobhanaṃ 51
urdhve puruṣamānaṃ tu puruṣārddhaṃ garbhamaḍalaṃ
ca⸤rmukhaṃ kṛtaṃ koṣṭaṃ tasthopari niveśayet 52
goghṛtaṃ ca mahātai⸤laṃ samabhāgāni melayet
pūrayitvā kuṭāhaṃ tudikliśāṃ pālaLpūjanaṃ 53
kumārīḥ pūjayettra gaṇapūjāṃ guruṃ tathā
caturdikṣu ba⸤liṃ dadyāt yathoktaṃ śivabhāṣitaṃ 54
dhamanaṃ tatra kurvīta ⸤ caturddikṣu śanai śanaiḥ
sutaptaṃ ca vijānīyān nirdhūmaṃ ca yadā bhave⸤t 55
caṃdrarkke tu grahā ṛkṣāraśayoḥ bhuvanāni ca |
namaskṛ⸤tya guruṃ devam ātmānaṃ tavraṣṭi nirkṣapet 56
sudagdhaṃ taṃ vijānī⸤yāt sṛṣṭibhūtaṃ niyojayet
kalalaṃ ca bhavet sarvaṃ punaścāpaṃ vi⸤nikṣipet 57
raktavarṇaṃ vijānīyāt teje tejo niyojayet ⸤
māṃsapiṃ bhavet tatra vāyus tatraiva vikṣipet 58
svetavarṇaṃ vijānī⸤yāt tuta ākāśaṃ nikśipet
abhram aṃtaṃ hemasaṃkāśaṃ jīvatvaṃ tatra L dāpayet 59
kṛtvā tatra mahārāvaṃ ṛkāraṃ surapūjitaṃ
uttiṣṭati na ⸤ saṃdehaḥ pūrvān he bhāskaro yathā 60
divyatejā mahākāyo divyadṛṣṭi⸤rmahābalaḥ
dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ 61
saptasiddhe⸤ṣu ye siddhā vimānaṃ preṣayaṃti te
arddhayojana vistīrṇaṃ ghaṃṭā cāma⸤rabhūṣitaṃ 62
dīptaṃ hemamayaṃ divyaṃ maṇiratnaiḥ suśobhitaṃ
śaṃkhakāha⸤lanirghoṣair apsarogītanāditaṃ 63
puṣpamālyapatākaiś ca kiṃki⸤ṇīravamaṃḍitaṃ
siddham ayutakaṃyānāṃ surūpāmadavivhalāḥ 64 ⸤
divyābharaṇavastrāṇi divyapuṣpāṇi yāni ca
āgachaṃti na de⸤ha ādeśo devadīpatāṃ 65
gṛhītvā sādhakeṃdraṃ tu siddhalokaṃ vrajaṃLtite
divyāniṣānayānāni divyānibhavanāni ca 66
ramate śata⸤śahasraṃ tu siddhakaṃnyām anekadhā
kāmenavihvalās tatra manmathāmadanotkaṭā 67 >
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame
devā ya⸤tra vilīyaṃte sasiddhas tatra līyate 68
ratnaghoṣa uvāca
sūtakālāṃ⸤takaṃ vadhaṃ yadā karttuṃ na śakyate
anenaiva śarīreṇa kathaṃ siddhir bhaviṣya⸤ti 69
nāgārjuna uvāca
punar anyaṃ pravakṣyāmi khe caraṃ
baṃdham uttamaṃ
me⸤na bhakṣitamātreṇa surasāmānyatā bhavet 70
yāvan na vedhane tāraṃ ⸤ nāgaṃ śulvāyasaṃ sitaṃ
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ 71 ⸤
iṃdranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā bajraṃ maLrakatam arkkam aṣṭamaṃ 72
{Ratnarāgajāraṇa
athātaḥ saṃprabikṣyāmi ratnarāgasya jāra⸤ṇaṃ
puṣpakākāśiraṃ gṛhya apūrvamalasaṃyutaṃ 73
rāśipūrvaṃ viśāṇa⸤sthaṃ pūjayitvā tu pācayet
anena biḍayogena hema--kuliśa--jāraṇaṃ ⸤ 74
tejo 'śanasya lomāni dagdhvā vaibhūtabanhinā
marīcisutaputra⸤sya kaṃcukarṇaṃ tu yat payaḥ 75
sa tv aṃtasya diggane grāhyaṃ taccūrṇāṃ tena bhā⸤vayet
pādena tasya dātavyaṃ rasamūrddhniśiṣodbhavaṃ 76
asya cūrṇa⸤viḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ
jārayet pūrbayogena maṇirājasya jā⸤raṇaṃ 77
pūrvāparasaṃyogāt lokaṃ yāsī yadā bhavet
tasya mūlaṃ pha⸤laṃ grāhyaṃ nakṣatre yamadaivate 78
asya cūrṇa--prabhāvena padmarāgasya jāLraṇaṃ
bārāratne sahādisthaṃ punaḥ pūrveṇa cāṃtike 79
śoṣayitvā kṛtaṃ⸤ cūrṇaṃ mahānīlāṃ rasaplutaṃ
tāmralolārasenaiva moddayitvā punaḥ punaḥ ⸤ 80
iṃdranīlaṃ mahānīlaṃ maraktaṃ kanakaṃ tathā
kuṣmayaṃtrasya madhyasthaṃ ⸤ jāritavyaṃ punaḥ punaḥ 81
yādiṭilāṃti saṃyogāt yadā kāle rajasva⸤lā ||
tasyāḥpuṣparasenaiva kāryā rakṣā yathocitā 82
kṣetrapālo dhanā⸤dhyakṣaḥ śivo biṣṇuprajāpatiḥ
mārttaḍapāvakau bhūtvā lokapālāṣṭa⸤kaiḥ saha 83
caṃdanā gurudhūpaiś ca pūjayitvā prayatnataḥ
namaskṛtya ⸤ guruṃ devaṃ tato bhakṣen mahārasaṃ 84
godohanamātraṃ tu mūrchito sādhake⸤śvaraḥ
uttiṣṭati na saṃdehos triṁnetraś caturbhujaḥ 85
gaṇanāthaLs tathā siddhāye cā'nye gaṇanāyakā
āgachaṃti puraṃtasya siddha--vidyādha⸤rādayaḥ 86
paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune
hārakaṃkaṇa⸤keyūraiḥ kuṃḍalair mukuṭais tathā 87
śaṃkhakāhalanirghoṣer apsarogītā⸤ nāditaiḥ
puṣphamālāpātākābhiḥ kiṃ kiṇīravamaṇḍitaiḥ 88
khe ca ⸤ralaṃ vraje chīgraṃ yatra devo maheśvaraḥ
kṛtāṃjalipuṭo bhūtvā śivasyā⸤gre vyavasthitaḥ 89
śrībhairava uvāca
sāhasraṃ duḥkaraghoraṃ adbhutaṃ ca⸤ kṛtaṃ tvayā
tvadbhaktyā tubhyam ahaṃ tuṣṭaḥ svachaṃda--praticārakaḥ 90
sādhu ⸤sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭa ciraṃ kālaṃ yāvaccaṃ⸤drārkatārakaṃ 91
rudrakaṃyā viṣṇukaṃyā vrahmakaṃyā tathaiva ca
bhuktvā L svavipulān bhogān kalpāṃte muktibhāgjanaḥ 92
*Jalūkādirasabandhana Adhyāya
iti nāgārjjunahṛdayā⸤straṃphahāmahārasa
uktaḥ
mṛtakhecaratvraṃdhaḥ samāptam iti
rase vīrye bi⸤pāke ca sudhāvaddhiṃdusūtakaṃ
tena janmajarāvyādhai harate sūtako bhu⸤vi 93
ṣoṭaṃ paṭaṃ jalūkā ca bhasma caiva caturthakaṃ
paṃcamaṃ mūrtivaddhaṃ ⸤ca mūrchitaṃ ṣaṣṭamaṃ viduḥ 94
baṃdhas tu ṣaḍvidho jñeysaptamo mṛtasūtakaḥ ⸤
ārdratvaṃ ca ghanatvaṃ cāpalyaṃ gurutejasī 95
yasyaitāni na dṛśyaṃte ⸤taṃ
viṃdyānmṛtatakam
nānāvarṇabhavet sūtaṃ vihāya ghanacāpalaṃ 96 ⸤
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi
gurutvam aruṇatvaṃ ca tejo⸤bhāskarasannibhaṃ 97
śiṣimadhye kravaṃ tiṣṭed vaddhasūtakalakṣaLṇaṃ
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanaḥ sannibhaṃ 98
capalatvaṃ ya⸤dā naṣṭaṃ bhasma--sūtasya lakṣaṇaṃ
nānāvarṇaṃ yadā svādhṛtatejo jalū⸤kavat
varddhate sūtakaṃ yasya jalūkābaddha--lakṣaṇaṃ 99
śvetaṃ pītaṃ ⸤ gurutvaṃ ca mṛduṃsikthakasannibhaṃ 100
agnimadhye yadātiṣṭet sadṛ⸤vaṃdhasya lakṣaṇaṃ
kukkuṭāṃḍa--nibhaṃ sūtaṃ lavaṇabedhi bhaved yadā
āva⸤rttitaḥ punas tadvat khoṭobaddharasākṛtiḥ 101
athavā svede snigdhaṃ ⸤ mṛduṃ caiva śikhinā drāvito dravet
akṣayaṃ kiṭhinaṃ śvetaṃ khoṭa⸤baddhasya lakṣaṇaṃ 102
khoṭādeyās tu ye paṃca vihāya jalukā kṛtiḥ ⸤
haṭhāgnau dhāmitāḥ saṃti na tiṣṭed ekamūrchitaḥ 103
taruṇāditya--saṃLkāśo nānā--barṇe vicakṣaṇaḥ
bedheṣu lohadeheṣu raṃjitasūtalakśaṇaṃ ⸤ 104
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ
jāraṇaṃ cābhrakasyā⸤pi sarvasattvamataḥ paraṃ 105
garbhavāhyadrutau paścāt suvarṇaṃ tadanaṃtaraṃ ||
dīvyauṣadhipuṭaṃ paścād ratnabaṃdhamataḥ paraṃ 106
raṃjanaṃ ca tataḥ pro⸤ktaṃ sāraṇasyānusāraṇā
tato pi krāmaṇaṃ deyaṃ sūtakasya bicakṣa⸤ṇaiḥ 107
imaṃ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ
vedhakramaṃ na jā⸤nāti dehe lohe rasāyane 108
tasya janmajarāvyādhir naśyaṃte nā⸤trasaṃśayaḥ
dehe tu paṃcaratnāni nāgaṃ vaṃgaṃ tathāyasaṃ 109
krāmaṇaṃ⸤ rasa--rājasya auṣadhāt sarvamāyase
auṣadhaiḥ kramate sūto yogaLyuktikrameṇa hi 110
kramate vyādhisaṃghātaṃ grasate duṣṭamāmayān
ta⸤smāt tatkrāmaṇaṃ jñātvā tato baidya upācaret 111
krāmaṇena vinā sūtaṃ⸤ na kramen na ca viṃdhati
dehalohāmayān sarvān vṛthā syāt kepalaśramaḥ ⸤ 112
yasya yogasya yaṃ yogaṃ tenaiva saha yojayet
raseṃdro harate vyādhiṃ na⸤rakuṃjara--bājināṃ 113
vyādhimādau parīkṣyeta tato dadyāc ca bheṣajaṃ ⸤
sūtakena samāyuktaṃ yojayec ca bhiṣagbaraḥ 114
iti śrīśrīmannā⸤gārjjunaviracite rasendramaṃgale
guṭikāsatvahuti
jalūkājāraṇā⸤dirasabaṃdhanaṃ nāma caturtho dhyāyaḥ 4