This is an old revision of the document!


[ProvisionalEdition]: ch.4 Srisaila section

Published in by in .

  • [collection]
  • [repository]
  • University of Alberta
  • Edmonton, [region], Canada
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: DW-Ed

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DW-Ed
01 śrīśailaparvatastho'sau siddho nāgārjuno mahān||
sarvasattvopakārī ca sarvabhogaguṇānvitaḥ||
prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ||
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ||
sarvasattvamahābodhī sūrasenas tathaiva ca||
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ||
kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ||
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me||
śrīnāgārjunovāca
sādhu sādhu mahāprājña tuṣṭo'haṃ bhaktivatsalaḥ||
kathayāmi na saṃdeho yat tvayā paripṛchitam||
valipalitanāśaṃ ca tathā kālasya vañcanaṃ||
yathā lohe tathā dehe kramate nātra saṃśayaḥRasārṇava 14, 17; Sarvadarśanasaṅgraha, RD; Ānandakanda 1:23
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi||
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||
tatkāle'dṛṣṭadivyānāṃ divyavācā śrutā mayā||
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ||
vaṭayakṣaṇy uvāca
sādhu sādhu mahāsiddha tvadbhaktyā tu mahattayā||
yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ||
śrīnāgārjunovāca
tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā||
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ||
satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā||
yat kiṃcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ||
śrīnāgārjunovāca
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale|
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ dadasva me|
yena kenāpy upāyena prakaromi mahādbhutam|
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam|
parvatā gṛhaprāsādāḥ saśailavanakānanāḥ|
kāñcanamayāḥ kariṣyāmi lokānāṃ hitakāmyayā|
bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ||
ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale||
devy upāyaṃ varārohe kathayasva prasādataḥ|
vaṭayakṣiṇy uvāca
yat kiṃcit prārthayeḥ siddha tat sarvaṃ pradadāmi te|
kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ|
sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ|
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati|
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ|
yuṣmatsāmarthyayogena sādhayāmi mahārasam|
śrīśālivāhanovāca
suvarṇaratnabhāṃḍāraṃ kumāro mama sundarī|
niveditaṃ mayātmānaṃ ādeśo deva dīyatām||
sādhu sādhu mahāprājña mamādeśaprapālakaḥ|
sādhayāmi na saṃdeho yuṣmatsatyena sādhaka|
punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam|
rasoparasayogena siddhasūtaṃ susādhitam|
viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāṃcanaṃ kṛtam|
tasya pārśve vaśiṣṭena rasakarmāvadhāritam|
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam|
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ||
sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ|
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ||
koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam|
dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam||
karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca|
sarvamelāpakaṃ kṛtvā tat karma samācaret|
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam|
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhitaṃ||
paṃcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ||
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim|
caṃdanāgurudhūpaiś ca naivedyair vividhais tathā|
mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet|
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ|
yuṣmadājñāprasādena sādhayāmi mahārasam|
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham|
dravye rasāyane yogyaṃ tataḥ karma samārabhet|
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ|
rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ|
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet|
samena gaṃdhakaṃ dadyāt agnisomaṃ na nirdahet|
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet|
ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ|
punar anyaṃ prakarttavyaṃ yathā carati kāñcanam|
gokarṇā ca samākhyātā dvitīyā kṛṣṇamañjarī|
yathālābhe gṛhītavyā viśeṣo nopalabhyate|
yatra deśe samutpannā bhūtale vātha parvate|
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet|
tasmāt sarvaprayatnena dṛśyamantreṇa saṃgṛhet|
mantraṃ
oṃ namaste mṛtasaṃbhūte balavīryī vivardhane
balaṃbīrya ca meho hi pāpān me jahi dūrataḥ||
yenedaṃ khanate brahma yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi paṃcasaṃkhyena pāṇinā
[London] mātrā|
[London] utpatti patitoṣṭake tiṣṭha tiṣṭha surekharī|
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi|
[London] anenaiva tu maṃtreṇa kurpyāt saptā'bhimaṃtritam|
utpādya karmasaṃyogāt chāyā śuṣkāṃ tu kārayet|
[London] dadhnā sā madhukāṣṭhena yāvadrasma na gacchati|
sakalā sā bhaved devī mṛtyudāridranāśinī|
[London] ūṣmayaṃtrasya madhyasthaṃ oṣadhī rasakāṃcanam|
athavā vīḍayogena jārayet tu vicakṣaṇaḥ|
[London] ūrdhve vahnir arddhaś cāpamadhye tu ravisaṃsthitaḥ|
kāṃcanaṃ jāyate sūta agniṃ dattvā muhurmuhuḥ|
[London] anena kramayogena yāvaddinacatuṣṭayam|
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru|
[London] unmattamunipatrāṇi rajanīkācamācikā|
etāni samabhāgāni āranālena peṣayet|
[London] anena kramayogena yāvat saptadināvadhiḥ|
paścād dvaṃdvaṃ prakarttavyo divyauṣadhīrasena ca|
[London] kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet|
maṃjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru|
[London] ...
[London] mātuliṃgaṃ rasenaiva pumekaṃ ca dāpayet||
tataḥ śuddhaṃ vijānīyāt vednaṃ sulvasya dāpayet|
[London] evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ|
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanam|
[London] athātaḥ saṃpravakṣyāmi karttāra rasabaṃdhanam|
uparatnāni saṃgṛhya bhūmaśailalatodbhavam|
[London] rasādiṣu saṃyuktaṃ kartari rasabandhanam||
etāni samabhāgāni kapimūtreṇa bhāvayet|
.........khyakusumenaiva capalaṃ ca puṭeduḥ|
[London] hemadvādaśabhāgāś ca ṣaḍbhāgāś ca palasya ca|
catuṣaṣṭi rasendrsya ekīkṛtya vimardayet|
[London] gostanākāramūkhāyāṃ aṃdhayitvā puṭed budhaḥ|
[London] apare'hani saṃprāpto dhāmayitvā tu sphoṭayet|
dvudvusphuṭikasaṃkhyāsaṃ subaddhaṃ dṛśyate rasaḥ|
paścād pragaṭamūkhāyāṃ samāvarbuḥ kārayet|
jīrṇe jīrṇe vadārtavyaṃ ajīrṇe nava dāpayet|
[London] caturviṃśaguṇaṃ hema sūtakaṃ grasate sadā|
samāṃsamakṣaṇaṃ kuryāt punar anye tu sūtake|
[London] āruṣkaram utpalī sūrye nakṣatraṃ tu bhuvanodbhavam|
śatāgnisaṃsthita hy ete paṃcamī suvidāritā|
[London] ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam|
[London] dhūmākuleta yaṃtraiṣa sthāpitavyaṃ dinatrayam|
evebeyaṃ yaṃtrayogena pātitavyaṃ prayatnataḥ|
viśuddhaṃ te vijānīyāt vakrasvedena svedayet|
rāśivedavaputraiś ca caitre sūlvālakeṣu ca|
[London] malayennamiyogena vedāgniparvalocanaiḥ|
etat sarvaṃ rasenaiva peṣayitvā rasasya ca|
[London] ardhorddhena pradātavyaṃ agnistho mriyate rasaḥ|
kukkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
[London] sarvameva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ|
siddhaṃ taṃ vijānīyāt vidhāyate paṃcaśateṣu vā|
[London] dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamam|
triguṇena bhaved dvaṃdvaḥ kramakrameṇa yojanam|
[London] kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam|
jārito māritaś caiva punarjāritamāritaḥ|
[London] daśasaṃkrāntiniṣkarāṃto koṭivedhi mahārasaḥ|
ratnaghoṣa uvāca|
[London] sādhayitvā prayatnena koṭivedhī mahārasaḥ|
śarīreṇaiva tat sarvaṃ bhavati niḥ phalam|
nāgārjunovaca|
[London] kathayāmi na saṃdeho mārttaṇḍa yena yat kṛtam|
dīrghāyuṣkarabhūmo rasasiddhe rasāyane|
[London] śataphalam amayānām akṣa dhātryā tathaiva ca|
kathitaṃ jalaṃ śatāṣṭau bhāgavaṣṭāv aśoṣitam|
[London] ghṛtamadhusitayā yuktaṃ vyoṣacitraṃ daśāṃsake|
rasapaladiśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca|
[London] girisutasamam abhraṃ
kāṃta bhṛgaṃ viḍaṃgaṃ,
rasasahitasubhāvyaṃ-
taṃdulair vilvakāṃjikaiḥ|
[London] ahimaraktakṛtacūtkaṃ-
lohapātreṇa māsaṃ,
sadinana tu śuddhaṃ-
kalkamenaṃ variṣṭam|
[London] lihati śayanakāle manetrārddhasevī
dhanani viḍasu saṃdhe mattamāttaṃgadarppā|
[London] vigatasakaladoṣaḥ sarvadig divyacakṣuḥ|
madana iva sukāṃti kāminānāṃ pravārāḥ|
[London] jalada iva ca yuṣmān kuṃcitāgrāgrakeśāḥ|
turaga iva viśuddhaḥ satkaviścitrakārī|
[London] vṛṣabhagati viveṣṭo abhrakāṃ gaṃbhīraghoghaḥ|
suragaja iva loke śrānta daṃtāsu nityam|
[London] prabhavati khalu loke caṃdratārārkajīvī||
[London] punar anyaṃ pravakṣyāmi golabaṃdhanam uttamam|*Like Rasārṇava 18.194
yena bhakṣitamātreṇa naro bhavati vīryavān|
[London] gaṃdhakābhrakāṃtaṃ sahitaṃ bhānuratnāni kāṃcanam|
samajīrṇaṃ rasendrasya baṃdha kṛṣṇānugolakam|
[London] rasendraṃ pañcalohāni samabhāgāni lepayet|*Like Rasārṇava 18.196
saprapañcottarāścaiva ya sugolakasya ca|
[London] ayo'pi yaddhemaśaśipramākāṃ,
karaṃbitaṃ sūtakajātagolakam|
[London] narasya vakṣaḥsthamidaṃ rasāyanam,
vāmaratā ca tāvakārakam|
[London] sugaṃdhalepatāṃbūlaṃ karpūrakuṃkumāguruṃ|
śrīṣaḍaṃ mṛganābhiś ca kaṃ kolajātikā phalaṃ||*Like Rasārṇava 18.200
[London] sugaṃdhāni dravyāṇi khānipānāni yā navi
muktisthānīva sarvāṇi kramaṇaitāni rasasya ca|
[London] yasyāgra kucivīkeśā gamā vai pasalocanā|
āstīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaladayaṃ bhavet|
[London] kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam|
kāminīmāsamākhyātā uttamā ca rasāyena|
[London] āliṃgena ca vaktavye sparśane ca suśobhaje|
maithune mardane caiva surūpā vāmalocanā|
[London] valmīkaṃ mukharogaṃ ca cakṣuśrotrādināśikā|
kakapittāni lair bhatkāra ca bhāvaguṇamūṣitā|
[London] udaṃbaraṃ ca citraṃ ca prasuptaṃ ca jalodare|
grāhiṇī durnāmakaṃ gulvaṃ gaṃḍamālā śilāstathā|
[London] etaiḥ sarvair vinirmukto valipalita vīryasaḥ|*Like Rasārṇava 18.203
śatāni trīṇi varṣāṇi jīvedvai karivikramaḥ|*Like Rasārṇava 18.204
[London] dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam|
*This section parallels Rasārṇava 18.205--note28
[London] atha ṣoḍaśapūrṇāni kolakāni naśettamaiḥ|
hutāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ|
[London] nāsau chiṃdate śastraiva pāvakena na dahyate|
vāyuvego mahātejā śakratulpo mahāyaśaḥ|
[London] trailodhye ca manohārī kāmadeva iva sthitaḥ|
innayā jāyate tasya sadṛśo jāyate nnayā
[London] tasya sparśanamātreṇa sarvalohāni kāṃcanam|
punaranyaṃ pravakṣyāmi baṃdhaṃ sukharārcitāḥ|
[London] sūtakālātagaṃ baṃdhaṃ yaduktaṃ parameṣṭinā|
hīnāṃ'śo achikāṅgaś ca khāsavān kuṣṭhavāmanaḥ|
[London] gatāndriyāṇi nā nayano nagā grasto jitendriyaḥ|
jaḍaś ca gadado mūko gatihānastathaiva ca|
[London] asaṃkatrayavinirmukto jīvaśeṣe ca tiṣṭhati|
evaṃ gaṃdhaprabhāvena samāvartto yadā bhavet|
[London] punaranyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā|
paṃcāmṛto mahāyogo hyukto saṃdhāta--bhairave|
[London] dārākṣasaugavaṇeva punastatraiva bhāṣitam|
nānetarahitam kiṃcit trailokye sacarāghare|
[London] pṛthivyāpastathā tejovāyurākāśameva ca|
koṭivedhī mahārasaḥ gṛhyā piṃḍaṃ koṣṭasu saṃyutam|
[London] ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ|
guṭikā- paṃcamākhyā tāḥ ṣaṣṭaṃ jīvaṃ ca kevalam|
[London] ṣaḍguṇaṃ paṃcasthaulpasya tāmrāyāṃ suśobhanam|
ūrdhvapuruṣamānaṃ tu puruṣārddhaṃ garbhamaḍale|
[London] caturmukhaṃ kṛta koṣṭhaṃ tasyopari niveśayet|
goghṛtaṃ ca māṃ..tailaṃ samabhāgāni melayet|
[London] pūrayitvā kuṭāhaṃ tu digdiśāpālapūjanam|
kumārīṃ pūjayettatra gaṇapūjāṃ kusumastathā|
[London] caturdikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitam|
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ||
[London] sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet|
caṃdrarko ugraharakṣīraśayo bhavanāni|
[London] namaskṛtya guruṃ devaṃ ātmānaṃ tatra nikṣipet|
sudagdhaṃ taṃ vijānīyāt sṛṣṭi--bhūtaṃ niyojayet|
[London] kalalaṃ ca bhavetsarvaṃ punaścāyaṃ vinikṣipet|
[London] sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet|
māṃsapiṃḍaṃ bhavedyatra vāyustatraiva nikṣipet|
[London] bhramaṃ ta hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet|
kṛtvā tatra mahārāvaṃ nṛkāraṃ surapūjanam|
[London] attiṣṭhati na saṃdeho pūrvāhena bhāskaro yathā|
divyatejo mahākāyo divyadṛṣṭirmahābalaḥ|
[London] dṛśyate bhuvanaṃ sarvaṃ sa siddhidaḥ|
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti te|

ratnaghoṣovāca|

[London] bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakyate|
anenaiva śarīreṇa kathaṃ siddhirbhaviṣyati|

śrīnāgārjunovāca|

[London] punar anyaṃ pravakṣyāmi khecaraṃ baṃdham uttamaṃ|
yena bhakṣitamātreṇa surasāmānyatā bhavet|
[London] yavena viṃdhate tāraṃ nāgaṃ sulvāyasaṃ sitam|
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamam|
[London] iṃdranīlaṃ mahānīlaṃ māṇikyaṃ mauktikam tathā
padmarāgaṃ tathā vajraṃ marakatamatam aṣṭamam|

Ratnarāgajāraṇa

[London] athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇam|
puṣpe kākaśiro gṛhya apūrvamalasaṃyutam|
[London] rāśipūrvavidhāṇasthaṃ pūjayitvā tu pācayet|
anena viḍayogena hema--kuliśa--jāraṇam|
[London] tejāsanasya lomāni dahyate bhūtavihninā||
marīcī su--putrasya kavakarṇaṃ tu yatpayaḥ|
[London] sa ca tasya dine grāhyaṃ taccūrṇāṃta na bhāvayet|
pādena tasya dātavyaṃ rasamūrddhniśiṣodbhavam|
[London] asya pūrṇāviḍeśreṣṭhaṃ sarvaratnasya melakam|
jārayet sarvayogena maṇirāgasya jāraṇam|
[London] pūrvaparasya saṃyogāt loka--pālāya dāpayet|
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadau vate|
[London] asya pūrva--prabhāvena padmarāgasya jāraṇam|
vārāratne mahādisthaṃ punaḥ pūrveṇa vāṃtike|
[London] ghoṣayitvā kutaṃ pūrṇaṃ mahānīlarasaplutam|
tīvralolārasenaiva modayitvā punaḥ punaḥ|
[London] pāṭilāṃti saṃyogāt yadā kāle rajaḥsvalā|
tasyāḥpuṣparasenaiva kāryaṃ rakṣā yathocitā|
[London] kṣetrapālo dhanādhyakṣaḥ śivo viṣṇuḥ prajāpatiḥ|
mārttaḍaṃ yāvatā bhūtvā lokapālāṣṭakaiḥ saha|
[London] caṃdanā'gurudhūpaiś ca pūjayitvā prayatnataḥ|
namaskṛtya guruṃ devaṃ tato bhakṣenmahārasam|
[London] godohana mātraṃ tu mūrcchitaḥ sādhakeścarāḥ|
uttiṣṭhati na saṃdeho trinetraścaturbhujaḥ|
[London] gaṇanāthaḥ tathā siddhā cā'nye gaṇanāyakāḥ|
āgacchanti purastasya siddha--vidyādharādayaḥ|
[London] paśyanti bhavataḥ sarvaṃ vimānastho mahāmune|
hārakaṃ kaṇakarpūraiḥ kuṃḍalair mukuṭaistathā|
[London] śaṃkhakālādanirghoṣai rasogīta vādibhiḥ|
puṣpamālāpatākābhiḥ kiṃ kiṇā rava--saṃhitaiḥ|
[London] rave varatvaṃ prayacchanti yatra devo maheśvaraḥ|
kṛtāṃ'jalipuṭā bhūtvā śivasyāgre vivasthitaḥ|

śrī bhairavovāca|

[London] sāhasraṃ duḥścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ mayā|
tvadbhaktyā tu hyahaṃ tuṣṭo svacchanda--prativārakaḥ|
[London] sādhu sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭha ciraṃ kālaṃ yāvaccaṃdrārkatārakam|
[London] rudrakanyā viṣṇukanyā brahmakanyāstathaiva ca|
bhuktvā ca vipulān bhogān kalpaṃti muktibhājanaḥ|
[London] iti śrīnāgārjunaviracite mahārara uktāṣecara baṃdha samāptaḥ|
*Jalūkādirasabandhana Adhyāya
[London] rase vīrye vipāke ca śuddhaṃ tadviṃdusūtakam|
tena janmajarāvyādhiṃ harate sūtakam bhuvi|
[London] khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakam|
paṃcamo mūrtibaddhaś ca mūrcchitaḥ ṣaṣṭamo mataḥ|
[London] baṃdhaḥ ṣaḍvidhaḥ seyo saptamo'mṛtasūtakaḥ|
ārdratvaṃ ca ghanatvaṃ ca ghanatvaṃ ca vāyapyaṃ kuru|
[London] tejamāyasyaitāni na daśetetaṃ vidyādbhasmasūtakam|
nānāvarṇabhavetsūtaṃ vihāya ghanacāpalam|
[London] lakṣaṇaṃ dṛśyate yasya mūrcchitaṃ taṃ vadanti hi|
gurutvamaruṇatvaṃ ca tejasā sūryasannibham|
[London] śiṣimadhye dhruvaṃ tiṣṭhet baddhasūtasya lakṣaṇam|
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ vā bhasma sannibham|
[London] capalatvaṃ yadā naṣṭaṃ bhasma--sūtasya lakṣaṇam|
nānāvarṇaṃ tathā svinnaṃ ghṛtaṃ yo'gnau jalūkavat|
[London] varddhate sūtakaṃ yacca jalūkābaddha--lakṣaṇam|
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasannibham|
[London] agnimadhye yadātiṣṭhet pāṭabaṃdhasya lakṣaṇam|
kukkuṭāṃḍa--nibhaṃ sūtaṃ lohavedhī bhaved yadā|
[London] āvarttitaṃ punastadvat ṣoṭavaddharasākṛtiḥ|
athavānnede|
[London] snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet|
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaddhasya lakṣaṇaṃ|
[London] ṣoṭādayeṣu ye paṃca vihāya jalūkā kṛtiḥ|
hatāgnau dhāmitaṃ tiṣṭhet na tiṣṭhedeka mūrcchitaḥ|
[London] taruṇāditya--saṃkāśo nānā--varṇa--vicakṣaṇaḥ|
vedhayeddehalohāni raṃjito rasabhairavaḥ|
[London] śodhanaṃ sūtakasyādau grāsamānamataḥ param|
jāraṇaṃ tvabhrakādīnāṃ sarvasattvamataḥ param|
[London] garbhavādyadutiḥ paścāt suvarṇaṃ tadanantaram|
dīvyoṣadhipuṭaṃ paścāt ratnabaṃdhamataḥ param|
[London] raṃjanaṃ ca tataḥ proktaṃ sāraṇāsyānusāraṇā|
tatopi kāraṇe deyaṃ sūtakasya vicakṣaṇe|
[London] enaṃ kramaṃ tu yo vetti tasya siddhiḥ na saṃśayaḥ|
vedhakrāmaṃ vijānāti dehalohe rasāyane|
[London] tasya janmajarākhyādhiḥ naśyante nātrasaṃśayaḥ|
atraiva paṃcaratnāni nāgavaṃgo tathā''yasaṃ|
[London] krāmaṇaṃ rasa--rājasya auṣadhān samavāpayet
auṣadhaiḥ krāmataḥ sūto yogamuktikrameṇa hi|
[London] kramate vyādhisaṃdhātaṃ grasate duṣṭarogakān|
tasmāt tatkarma--saṃjñā yato vaidyair upācayet|
[London] krāmaṇena vinā sūto na krametvaivaṃ viṃdhati|
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ|
[London] yasya yogasya yo yogastenaiva saha yojayet|
rasendro haratevyādhiṃ narakuṃjara--vyādhinām|
[London] vyādhimādau parīkṣeta tato dadyāvabheṣajam|
sūvakena samāyuktaṃ yojayecca bhiṣagvaraḥ|
[London] śrīmannāgārjunaviracite rasendramaṃgale guṭikātveduti
jalūkājākhādi rasabaṃdhanaṃ nāma caturtho'dhyāyaḥ|