This is an old revision of the document!


[ProvisionalEdition]: ch.4 Srisaila section

Published in by in .

  • [collection]
  • [repository]
  • University of Alberta
  • Edmonton, [region], Canada
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: DW-Ed

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā surendraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DW-Ed
01
śrīśailaparvatastho'sau siddho nāgārjuno mahān||
sarvasattvopakārī ca sarvabhogaguṇānvitaḥ||
02
prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ||
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ||
03
sarvasattvamahābodhī sūrasenas tathaiva ca||
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ||
04
kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ||
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me||
śrīnāgārjuno'vāca
05
sādhu sādhu mahāprājña tuṣṭo 'haṃ bhaktivatsalaḥ||
kathayāmi na sandeho yat tvayā paripṛchitam||
06
valipalitanāśaṃ ca tathā kālasya vañcanaṃ||
yathā lohe tathā dehe kramate nātra saṃśayaḥRasārṇava 14, 17; Sarvadarśanasaṅgraha, RD; Ānandakanda 1:23
07
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi||
08
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||
09
tatkāle'dṛṣṭadivyānāṃ divyavācā śrutā mayā||
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ||
vaṭayakṣaṇy uvāca
10
sādhu sādhu mahāsiddha tvadbhaktyā tu mahattayā||
yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ||
śrīnāgārjuno'vāca
11
tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā||
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ||
12
satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā||
yat kiñcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ||
śrīnāgārjuno'vāca
13
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale|
durlabhaṃ triṣu lokeṣu rasabandhaṃ dadasva me|
14
yena kenāpy upāyena prakaromi mahādbhutam|
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam|
15
parvatā gṛhaprāsādāḥ saśailavanakānanāḥ|
kāñcanamayāḥ kariṣyāmi lokānāṃ hitakāmyayā|
16
bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ||
ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale||
17
devy upāyaṃ varārohe kathayasva prasādataḥ|
vaṭayakṣiṇy uvāca
18
yat kiñcit prārthayeḥ siddha tat sarvaṃ pradadāmi te|
kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ|
19
sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ|
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati|
20
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ|
yuṣmatsāmarthyayogena sādhayāmi mahārasam|
śrīśālivāhanovāca
21
suvarṇaratnabhāṃḍāraṃ kumāro mama sundarī|
niveditaṃ mayātmānaṃ ādeśo deva dīyatām||
22
sādhu sādhu mahāprājña mamādeśaprapālakaḥ|
sādhayāmi na sandeho yuṣmatsatyena sādhaka|
23
punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam|
rasoparasayogena siddhasūtaṃ susādhitam|
24
viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāñcanaṃ kṛtam|
tasya pārśve vaśiṣṭena rasakarmāvadhāritam|
25
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam|
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ||
26
sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ|
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ||
27
koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam|
dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam||
28
karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca|
sarvamelāpakaṃ kṛtvā tat karma samācaret|
29
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam|
30
sitacandanaliptāṅgaṃ sitavastrāvaguṃṭhitaṃ||
pañcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ||
31
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim|
candanāgurudhūpaiś ca naivedyair vividhais tathā|
32
mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet|
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ|
33
yuṣmadājñāprasādena sādhayāmi mahārasam|
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham|
34
dravye rasāyane yogyaṃ tataḥ karma samārabhet|
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ|
35
rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ|
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet|
36
samena gandhakaṃ dadyāt agnisomaṃ na nirdahet|
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet|
37
ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ|
punar anyaṃ prakarttavyaṃ yathā carati kāñcanam|
38
gokarṇā ca samākhyātā dvitīyā kṛṣṇamañjarī|
yathālābhe gṛhītavyā viśeṣo nopalabhyate|
39
yatra deśe samutpannā bhūtale vātha parvate|
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet|
40
tasmāt sarvaprayatnena dṛśyamantreṇa saṅgṛhet|
mantraḥ
41
oṃ namas te mṛtasaṃbhūte balavīryī vivardhane
balaṃ āyuś ca me dehi pāpān me jahi dūrataḥ||
42
yenedaṃ khanate brahma yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi pañcasaṅkhyena pāṇinā
mantraḥ|
43
utpatti patitoṣṭake tiṣṭha tiṣṭha sureśvarī|
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi|
44
anenaiva tu mantreṇa kuryāt saptābhimantritam|
uttāpya arkasaṃyogāt chāyāṃ śuṣkāṃ tu kārayet|
45
dadhnā sā madhukāṣṭhena yāvad bhasma na gacchati|
sakalā sā bhaved devī mṛtyudāridranāśinī|
46
ūṣmayantrasya madhyastham oṣadhī rasakāñcanam|
athavā viḍayogena jārayet tu vicakṣaṇaḥ|
47
ūrdhve vahnir adhaś cāpa madhye tu rasasaṃsthitaḥ|
kāñcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ|
48
anena kramayogena yāvad dinacatuṣṭayam|
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru|
49
unmattamunipatrāṇi rajanī kācamācikā|
etāni samabhāgāni āranālena peṣayet|
50
anena kramayogena yāvat saptadināvadhiḥ|
paścād dvandvaḥ prakartavyo divyauṣadhīrasena ca|
51
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet|
mañjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru|
52
sephālikṛtaniryāsaṃ puṭaṃ catvāri dāpayet|
kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru||
53
mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet|
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet|
54
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ|
varṇasaṅkhyāpramāṇena nāgaṃ bhavati kāñcanam|
55
athātaḥ saṃpravakṣyāmi karttarīrasabandhanam|
uparatnāni saṅgṛhya bhūmiśailalatodbhavam|
56
rasakādiṣu saṃyuktaṃ kartarīrasabandhanam||
etāni samabhāgāni kapimūtreṇa bhāvayet|
etasya kusumenaiva capalaṃ ca puṭed budhaḥ|
57
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca|
catuḥṣaṣṭhi rasendrasya ekīkṛtya vimardayet|
58
gostanākāramūṣāyāṃ andhayitvā puṭed budhaḥ|
59
apare'hani saṃprāpte dhmāpayitvā tu sphoṭayet|
śuddhasphaṭikasaṅkāśaṃ subaddhaṃ dṛśyate rasaḥ|
paścād prakaṭamūṣāyāṃ samāvarttaṃ ca kārayet|
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe na ca dāpayet|
60
caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā|
samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake|
61
āruṣkaram utpalī sūrye nakṣatraṃ tu bhuvanodbhavam|
śatāgnisaṃsthita hy ete pañcamī suvidāritā|
62
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam|
63
dhūmākuleta yantraiṣa sthāpitavyaṃ dinatrayam|
evebeyaṃ yantrayogena pātitavyaṃ prayatnataḥ|
63a
viśuddhaṃ te vijānīyāt vakrasvedena svedayet|
rāśivedavaputraiś ca caitre sūlvālakeṣu ca|
64
malayecchami yogena vedāgniparvalocanaiḥ|
etat sarvaṃ rasenaiva peṣayitvā rasasya ca|
65
ardhorddhena pradātavyaṃ agnistho mriyate rasaḥ|
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
66
sarvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ|
siddhaṃ taṃ vijānīyāt vidhāyate pañcaśateṣu vā|
67
dviguṇe yadi kartavyaṃ pūrvasaṃskāram uttamam|
triguṇena bhaved dvandvaḥ kramakrameṇa yojanam|
68
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam|
jārito māritaś caiva punar jāritamāritaḥ|
69
daśasaṅkrāntiniṣkarānto koṭivedhi mahārasaḥ|
ratnaghoṣa uvāca|
70
sādhayitvā prayatnena koṭivedhī mahārasaḥ|
śarīreṇaiva tat sarvaṃ bhavati niḥphalam|
nāgārjun'ovaca|
71
kathayāmi na sandeho mārttaṇḍa yena yat kṛtam|
dīrghāyuṣkarabhūmo rasasiddhe rasāyane|
72
śataphalam abhayānām akṣadhātryā tathaiva ca|
kathitaṃ jalaṃ śatāṣṭau bhāgavaṣṭāv aśoṣitam|
73
ghṛtamadhusitayā yuktaṃ vyoṣacitraṃ daśāṃsake|
rasapaladiśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca|
74
girisutasamam abhraṃ
kāntabhṛṅgaṃ viḍaṅgaṃ
rasasahitasubhāvyaṃ
tandulair bilvakāñjikaiḥ|
75
ahimaraktakṛtacūtkaṃ
lohapātreṇa māsaṃ
sadinana tu śuddhaṃ
kalkam enaṃ variṣṭam|
76
lihati śayanakāle mīmanetrārdhasevī
dhanani viḍasu sandhe mattamātaṅgadarpā|
77
vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ|
madana iva sukānti kāminānāṃ pravārāḥ|
78
jalada iva ca yuṣmān kuñcitāgrāgrakeśāḥ|
turaga iva viśuddhaḥ satkaviś citrakārī|
79
vṛṣabhagativiceṣṭo abhrakāṃ gaṃbhīraghoghaḥ|
suragaja iva loke śrānta dantāsu nityam|
80
prabhavati khalu loke candratārārkajīvī||

[Golabandhana]

81
punar anyaṃ pravakṣyāmi golabandhanam uttamam|*Like Rasārṇava 18.194
yena bhakṣitamātreṇa naro bhavati vīryavān|
82
gandhakābhrakāntaṃ sahitaṃ bhānuratnāni kāñcanam|
samajīrṇaṃ rasendrasya bandhakṛṣṇānugolakam|
83
rasendraṃ pañcalohāni samabhāgāni lepayet|*Like Rasārṇava 18.196
saprapañcottarāś caiva yvā sugolakasya ca|
84
ayo'pi yad dhemaśaśiprabhākaram
karaṃbitaṃ sūtakajātagolakam|
85
narasya vakṣaḥstham idaṃ rasāyanam
vāmaratā ca tāv akārakam|
86
sugandhalepatāṃbūlaṃ karpūrakuṅkumāgurum|
śrīṣaḍaṃ mṛganābhiś ca kaṅkolajātikā phalaṃ||*Like Rasārṇava 18.200
87
sugandhāni dravyāṇi khānipānāni yā navi
muktisthānīva sarvāṇi kramaṇaitāni rasasya ca|
88
yasyāgra kucivīkeśā gamā vai pasalocanā|
āstīrṇaṃ jaghanaṃ yasyāḥ saṅkīrṇaṃ hṛdayaṃ bhavet|
89
kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam|
kāminīm āsamākhyātā uttamā ca rasāyena|
90
āliṅgena ca vaktavye sparśane ca suśobhane|
maithune mardane caiva surūpā vāmalocanā|
91
valmīkaṃ mukharogaṃ ca cakṣuśrotrādināśikā|
kaphapittānilair bhatkāra ca bhāvaguṇabhūṣitā|
92
udambaraṃ ca citraṃ ca prasuptaṃ ca jalodare|
grāhiṇī durnāmakaṃ gulvaṃ gaṇḍamālā śilās tathā|
93
etaiḥ sarvair vinirmukto valipalitavīryasaḥ|*Like Rasārṇava 18.203
śatāni trīṇi varṣāṇi jīved vai karivikramaḥ|*Like Rasārṇava 18.204
94
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam|

[Kolak]

*This section parallels Rasārṇava 18.205--note28 95
atha ṣoḍaśapūrṇāni kolakāni naśet tamaiḥ|
hutāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ|
96
nāsau chindate śastrais pāvakena na dahyate|
vāyuvego mahātejā śakratulyo mahāyaśaḥ|
97
trailokye ca manohārī kāmadeva iva sthitaḥ|
icchayā jāyate tasya sadṛśo jāyate tvayā
98
tasya sparśanamātreṇa sarvalohāni kāñcanam|
punar anyaṃ pravakṣyāmi bandhaṃ sukharārcitāḥ|

[Sūtakālātagatabandha]

99
sūtakālātagaṃ bamdhaṃ yad uktaṃ parameṣṭhinā|
hīnāṃśo adhikāṅgaś ca khāsavān kuṣṭhavāmanaḥ|
100
gatrendriyāṇi nā nayano nagā grasto jitendriyaḥ|
jaḍaś ca gadado mūko gatihānas tathaiva ca|
101
asaṅkatrayavinirmukto jīvaśeṣe ca tiṣṭhati|
evaṃ gandhaprabhāvena samāvartto yadā bhavet|
102
punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā|
pañcāmṛto mahāyogo hy ukto manthānabhairave|
103
[London] dārākṣasaugavaṇeva punas tatraiva bhāṣitam|
nānetarahitam kiñcit trailokye sacarāghare|
104
[London] pṛthivyāpas tathā tejovāyurākāśam eva ca|
koṭivedhī mahārasaḥ gṛhyā piṃḍaṃ koṣṭasu saṃyutam|
105
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ|
guṭikāpañcamākhyātāḥ ṣaṣṭaṃ jīvaṃ ca kevalam|
106
[London] ṣaḍguṇaṃ pañcastho'lpasya tāmrāyāṃ suśobhanam|
ūrdhvapuruṣamānaṃ tu puruṣārdhaṃ garbhamaṇḍale|
107
caturmukhaṃ kṛta koṣṭhaṃ tasyopari niveśayet|
goghṛtaṃ ca māṃ tailaṃ samabhāgāni melayet|
108
pūrayitvā kuṭāhaṃ tu digdiśāpālapūjanam|
kumārīṃ pūjayet tatra gaṇapūjāṃ kusumas tathā|
109
caturdikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitam|
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ||
110
sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet|
candrārko ugraharakṣīraśayo bhavanāni|
111
namaskṛtya guruṃ devaṃ ātmānaṃ tatra nikṣipet|
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet|
112
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet|
113
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet|
māṃsapiṇḍaṃ bhaved yatra vāyus tatraiva nikṣipet|
114
bhramaṃ ta hemasaṅkāśaṃ jīvatvaṃ tatra dāpayet|
kṛtvā tatra mahārāvaṃ nṛkāraṃ surapūjanam|
115
uttiṣṭhati na sandeho pūrvāhne bhāskaro yathā|
divyatejo mahākāyo divyadṛṣṭir mahābalaḥ|
116
dṛśyate bhuvanaṃ sarvaṃ sa siddhidaḥ|
saptasiddheṣu ye siddhā vimānaṃ preṣayanti te|
ratnaghoṣovāca|
117
bhūtakālāntakaṃ bandhaṃ yadā kartuṃ na śakyate|
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati|

[Khecarabandha]

nāgārjuno'vāca|
118
punar anyaṃ pravakṣyāmi khecaraṃ bandham uttamaṃ|
yena bhakṣitamātreṇa surasāmānyatā bhavet|
119
yavena vindhate tāraṃ nāgaṃ sulvāyasaṃ sitam|
tadā tasya prakartavyaṃ ratnasaṃskāram uttamam|
120
indranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā vajraṃ marakatamatam aṣṭamam|

Ratnarāgajāraṇa

121
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇam|
puṣpe kākaśiro gṛhya apūrvamalasaṃyutam|
122
rāśipūrvavidhāṇasthaṃ pūjayitvā tu pācayet|
anena viḍayogena hemakuliśajāraṇam|
123
tejāsanasya lomāni dahyate bhūtavhninā||
marīcī suputrasya kavakarṇaṃ tu yatpayaḥ|
124
sa ca tasya dine grāhyaṃ taccūrṇāṃta na bhāvayet|
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavam|
125
asya pūrṇāviḍeśreṣṭhaṃ sarvaratnasya melakam|
jārayet sarvayogena maṇirāgasya jāraṇam|
126
pūrvaparasya saṃyogāt lokapālāya dāpayet|
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadau vate|
127
asya pūrvaprabhāvena padmarāgasya jāraṇam|
vārāratne mahādisthaṃ punaḥ pūrveṇa vāntike|
128
ghoṣayitvā kutaṃ pūrṇaṃ mahānīlarasaplutam|
tīvralolārasenaiva modayitvā punaḥ punaḥ|
129
pāṭilānti saṃyogāt yadā kāle rajaḥsvalā|
tasyāḥ puṣparasenaiva kāryaṃ rakṣā yathocitā|
130
kṣetrapālo dhanādhyakṣaḥ śivo viṣṇuḥ prajāpatiḥ|
mārttaḍaṃ yāvatā bhūtvā lokapālāṣṭakaiḥ saha|
131
candanāgurudhūpaiś ca pūjayitvā prayatnataḥ|
namaskṛtya guruṃ devaṃ tato bhakṣen mahārasam|
132
godohanamātraṃ tu mūrcchitaḥ sādhakeś carāḥ|
uttiṣṭhati na sandeho trinetraś caturbhujaḥ|
133
gaṇanāthaḥ tathā siddhā cānye gaṇanāyakāḥ|
āgacchanti puras tasya siddhavidyādharādayaḥ|
134
paśyanti bhuvanaṃ sarvaṃ vimānasthā mahāmune|
hārakaṃ kaṇakarpūraiḥ kuṃḍalair mukuṭais tathā|
135
śaṅkhakālādanirghoṣai rasogīta vādibhiḥ|
puṣpamālāpatākābhiḥ kiṃ kiṇā ravasaṃhitaiḥ|
136
rave varatvaṃ prayacchanti yatra devo maheśvaraḥ|
kṛtāṃjalipuṭā bhūtvā śivasyāgre vivasthitaḥ|
śrībhairavovāca|
137
sāhasraṃ duścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ mayā|
tvadbhaktyā tu hy ahaṃ tuṣṭo svacchandaprativārakaḥ|
138
sādhu sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭha ciraṃ kālaṃ yāvac candrārkatārakam|
139
rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca|
bhuktvā ca vipulān bhogān kalpanti muktibhājanaḥ|
140
iti śrī nāgārjunaviracite mahārara uktā khecarabandha samāptaḥ|
[Jalūkādirasabandhana] 141
rase vīrye vipāke ca śuddhaṃ tadvindusūtakam|
tena janmajarāvyādhiṃ harate sūtakam bhuvi|
142
khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakam|
pañcamo mūrtibaddhaś ca mūrcchitaḥ ṣaṣṭamo mataḥ|
143
bandhaḥ ṣaḍvidhaḥ jñeyo saptamo'mṛtasūtakaḥ|
ārdratvaṃ ca ghanatvaṃ ca ghanatvaṃ ca cāpalyaṃ kuru|
144
tejamāyasyaitāni na daśetetaṃ vidyādbhasmasūtakam|
nānāvarṇa bhavet sūtaṃ vihāya ghanacāpalam|
145
lakṣaṇaṃ dṛśyate yasya mūrcchitaṃ taṃ vadanti hi|
gurutvam aruṇatvaṃ ca tejasā sūryasannibham|
146
śikhimadhye dhruvaṃ tiṣṭhet baddhasūtasya lakṣaṇam|
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ vā bhasma sannibham|
147
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam|
nānāvarṇaṃ tathā svinnaṃ ghṛtaṃ yo'gnau jalūkavat|
148
varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇam|
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasannibham|
149
agnimadhye yadā tiṣṭhet pāṭabandhasya lakṣaṇam|
kukkuṭāṃḍanibhaṃ sūtaṃ lohavedhī bhaved yadā|
150
āvarttitaṃ punas tadvat ṣoṭavaddharasākṛtiḥ|
athavā
151
nnede| snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet|
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaddhasya lakṣaṇaṃ|
152
[London] ṣoṭādayeṣu ye pañca vihāya jalūkā kṛtiḥ|
hatāgnau dhāmitaṃ tiṣṭhet na tiṣṭhedeka mūrcchitaḥ|
153
[London] taruṇāditya--saṅkāśo nānā--varṇa--vicakṣaṇaḥ|
vedhayeddehalohāni raṃjito rasabhairavaḥ|
154
[London] śodhanaṃ sūtakasyādau grāsamānamataḥ param|
jāraṇaṃ tv abhrakādīnāṃ sarvasattvamataḥ param|
155
garbhavādyadutiḥ paścāt suvarṇaṃ tadanantaram|
dīvyoṣadhipuṭaṃ paścāt ratnabandhamataḥ param|
156
rañjanaṃ ca tataḥ proktaṃ sāraṇāsyānusāraṇā|
tato'pi kāraṇe deyaṃ sūtakasya vicakṣaṇe|
157
[London] enaṃ kramaṃ tu yo vetti tasya siddhiḥ na saṃśayaḥ|
vedhakrāmaṃ vijānāti dehalohe rasāyane|
158
tasya janmajarāvyādhir naśyante nātra saṃśayaḥ|
atraiva pañcaratnāni nāgavaṅgo tathāyasaṃ|
159
krāmaṇaṃ rasarājasya auṣadhān samavāpayet
auṣadhaiḥ kramate sūto yogamuktikrameṇa hi|
160
[London] kramate vyādhisandhātaṃ grasate duṣṭarogakān|
tasmāt tatkarmasaṃjñā yato vaidyair upācayet|
161
krāmaṇena vinā sūto na kramen naiva vindhati|
dehalohāmayān sarvān vṛthā syāt kevalaśramaḥ|
162
[London] yasya yogasya yo yogas tenaiva saha yojayet|
rasendro haratevyādhiṃ narakuṃjara--vyādhinām|
163
vyādhim ādau parīkṣeta tato dadyāc ca bheṣajam|
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ|
164
[London] śrīmannāgārjunaviracite rasendramaṅgale guṭikāsatvadrutijālūkājāraṇādirasabandhanaṃ nāma caturtho'dhyāyaḥ|