This is an old revision of the document!
Udaipur IRS 1136 [U]: ch4-Srisaila
Published in by in .
- Institute of Rajasthan Studies
- Rajasthan Vidyapith
- Udaipur, Rajasthan, India
- Known as: 1136, [NCC identifier] (NCC).
- Siglum: U
[description of manuscript]
More ▾
Title |
Rasendramaṅgala |
Commentary |
[title of commentary] |
Author |
Nāgārjuna Siddha |
Commentator |
[commentator] |
Rubric |
(folio 1v1)|| śrīvardhamānajineśvarāya
namaḥ|| śrīgurubhyo namaḥ|| |
Incipit |
(folio 1v1)natvā sureṃdraṃ
śivasaukhyadāyakaṃ kārakaṃ
apārasaṃsārasamudratārakaṃ |
Explicit |
(folio 24v)śrīr astuḥ kalyāṇam astuḥ
śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ |
Physical description |
Language/Script |
[Sanskrit in Devanāgarī script.] |
Format |
pothi |
Material |
paper |
Extent |
43 folios. |
Dimensions |
- (leaf) [height] x [width] cm
- (written) [height] x [width] cm
|
Foliation |
- () Scribal foliation 1-25.
- () Modern numerals written in pencil, centre-right
margin, recto and verso.
|
Condition |
[whether the manuscript is complete, description of wear and
damage] |
Layout |
999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.] |
Hand |
- (sole) Devanāgarī script in black ink.
- (major) Devanāgarī script in red ink.
- (minor) English script in green highlighter.
|
Additions |
- Marginal annotations and corrections throughout.
- Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller
illustrations on leaves 24v-25v.
|
Binding |
[description of cover, binding, and/or stringholes] |
History |
Date of production |
Vikrama Saṃvat 1737 (AD 1681). |
Place of origin |
[place of production] |
Provenance |
[record of ownership] |
Acquisition |
[how it was acquired] |
śrīgaṇeśāya namaḥ|| raseṃdrāya namaḥ|| oṃ
natvā raseṃdraṃ śivasaukhyakārakaṃ apārasaṃsārasaśūmūdratārakaṃ
sarvā⸤rthasiddhipradamukhyamaṃgalaṃ graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ|1|
raseṃdramaṃgalaṃ śrutvā cikichet cikitsakaḥ|
tasya siddhir na⸤ saṃdehaḥ svayaṃ nāgārjunobravīt|2|
rasoparasalohānāṃ rasādau sodhanaṃ tataḥ|
vajrādau māraṇaṃ vakṣye drāvaṇaṃ sarvadhātuṣu||3||⸤
tṛtīye rasabaṃdhaṃ vai caturthe guṭikāvidhiṃ|
vātādau sarvarogeṣu cikitsā pañcadhā matā||4||
citraṃ gandhayuktyādi aṃjanaṃ ṣaśvaṣṭhameṣu ca|
saptame viṣataṃtraṃ ca aṣṭame guṇasaṃjñakaṃ|5|
aṣṭādhyāyam iti proktaṃ śāstre smin rasamaṃgale|
tatrādau maṃgalaṃ kṛtvā maṃgalaṃ maṃgalāyate|6|
L
śrīśailaparvatastho sau⸤ si|ddo nāgārjuno mahān||
sarva copakārī ca sarvabhogaguṇānvitaḥ||
prārthanā dadhate śīghraṃ yasya yasyā hi yā⸤Ldṛdṛśaṃ||
dṛṣṭvo tyāgaṃ ca bhogaṃ ca sūtakasya prabhāvataḥ||
sarvasatvamahābodhī sūranas tatathaiva ca||
teṣāṃ madhyaṃ pra⸤dhānaṃ ca ratnaghoṣo prabhākaraḥ||
kṛtāṃjalipuṭo bhūtvā nāgārjuna purasthitaḥ||
prachate rasakarmāṇi vidyādānaṃ⸤ dadasva me||
sādhu sādhu mahāprājñaḥ tuṣṭohaṃ bhaktivatsalaḥ||
kathayāmi na saṃdeho ya tvayā⸤ paripṛchitaḥ||
valipalitanāśaṃ ca tathā kāyasya vaṃcanaṃ||
yathā lohaṃ tathā dehe kramate nātra saṃśayaḥ
saha⸤srāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ yathāvidhiḥ||
satvānāṃ śodhanārthāya⸤ sādhitā vaṭayakṣiṇī||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||
tatkāle dṛṣṭidivyā divyavācā śru⸤tā mayā||
adṛṣṭvā prārthitā pa|ścāt dṛṣṭā cāṃbhava sāṃprataṃ||
||sādhu sādhu mahā⸤siddha tvadbhaktyā tu mahātmnanaḥ||
yat kāryād kāna te bhadra tatsarvaṃ pradadāmy ahaṃ||
tuṣṭā tvaṃ yadi mo devi kliṣṭā dvādaśavarṣayā||
ātmajñatvaṃ dahe mahyaṃ tataḥ paścād bhavāmy ahaṃ||
satyaṃ satyaṃ⸤L punaḥ satyaṃ aho vācā tridhā
kṛtā||
yat kiṃcit prārthase siddha tatsarvaṃ pramadāmy ahaṃ||
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivachale||
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane||⸤
yena kenāpy upāyena prakaroti mahādbhutaṃ||
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ||
parvatād grahaprāsā⸤dāt saśailavanakānanāḥ||
kāṃcanamayaṃ kariṣyāmi lohānāṃ hitakāmyayā||
bhojanaṃ vastratāṃbūlaṃ sasa⸤khāyai pradāpayet||
ātmakhyātaṃ kariṣyāmi asmitu 2tha 1pṛvītaleai||
tad upāyaṃ varārohe kathayasva prasā⸤dataḥ||
yat kiṃcit prārthate siddhi tat sarvaṃ pravadāmi te||
kuru kāryaṃ yathātithyaṃ tiṣṭhe haṃ⸤ tatsamīpataḥ||
sarvalakṣaṇasaṃpūrṇo yas tu lakṣas tu poṣakaḥ||
tasya sparśāvalokena yuṣmatsiddhir bhaviṣya⸤ti|
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ||
yuṣmāt sāmarthyayogena yuṣmatsiddhi bhaviṣyati|| mahā sādhayāmi mahārasaṃ||||
suvarṇaratnabhāṃḍāraṃ kumāro madasundarī||L
niveditaṃ mayātmānaṃ ādeśo devi dīyatāṃ||
sādhu sādhu mahāprājña mamādeśaprapālakaḥ||
sādhayāmi na saṃdeho⸤ yuṣmatsatyena sādhakaḥ||
punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtaṃ||
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ||⸤
viddhaṃ sulbāyasaṃ nāgaṃ yajñārthaṃ kāṃcanaṃ kṛtaṃ||
tasyā pārśve viśiṣṭena rasakarmāvadhāritaṃ||
śāstraṃ vaśiṣṭha⸤māṃḍavyaṃ gurupārśve mayā śrutaṃ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ||
sahāyāḥ śobhanaḥ prājñāḥ nirāla⸤syā dṛḍhavratyaḥ||
kulīnāḥ pāpahīnāś ca sarvadharmāś ca jiteṃdriyāḥ||
koṣṭikā cakravālaṃ ca gomayāṃ'gāram iṃdha⸤naṃ||
dhāminīyaṃ lohapātrāṇi oṣadhyā kāṃjikaṃ biḍaṃ||
parvarāṇi vici|trāṇi mānā mūṣā tathaiva ca||
sarvaeṃ⸤melāpakaṃ kṛtvā tato karmaṃ samācaret||
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam||
pīṭhaṃ catuṣkasaṃyuktaṃ sthā⸤payitvā mahāmuniṃ||
caṃdanā garudhūpaiś ca naivedyair vividhais tathā|
mahāpūjā prakarttavyā vīra bhojaṃ tu kāraye⸤t||
kumārikās tathā pūjā ājñāṃ tat prārthayen naraḥ||
yuṣmadājñāprasādena sādena sādhayāmi mahārasam||L
ādau hi rasa saṃgrāhyaṃ viśuddhaṃ nirmalaṃ dṛḍhaṃ||
dravye rasāyena yogyaṃ tato karmaṃ samārambhet||
sughṛṣṭaṃ pātitaṃ sū⸤taṃ sarvadoṣosthitaṃ tataḥ||
rasakaḥ śulbasaṃyogā jīrṇam aṣṭaguṇai naraḥ||
kṛṣṇābhrakaṃ sasaṃsūtaṃ lolayitvā⸤ tu jārayet||
uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ||
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanaṃ||
gokarṇā⸤ ca samākhyātā dvitīyā kṛṣṇamaṃjarī||
yathālābhe gṛhītavyā viśeṣā nopalabhyate||
yaṃtradeśe samutpannā bhū⸤tale cātha parvate||
samaye tatra nirdiṣṭā yeneyaṃ saphalṃ bhavet||
tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe||⸤
oṃ yenedaṃ khanayete brahmā yenedaṃ ṣanate hariḥ||
tenāhaṃ ṣanayiṣyāmi paṃcasavyena pāṇinā||
mā utpatta nipatite tiṣṭa tiṣṭa sureśvarī||
sādhayitvā tu me kāryaṃ paścāt sarve bhaviṣyasi||
anenaiva tu maṃ⸤treṇa kuryāt saptābhimaṃtritaṃ||
utpādyā arkasaṃyogāt chāyā śuṃśuṣkāṃ ca kārayet||
dadhnā sāmadhukāṣṭhe⸤na yāvad bhasmaṃ na gachati||
saṃkalā sā bhave devī mṛtyudāridranāśanī||
uṣmayaṃtreṇa madhyasthaṃ oṣadhī rasakāṃLcanaṃ||
athavā biḍayogena jārayet tu vicakṣaṇaḥ||
urddhve vahvim adhaś cāpaḥ| madhye tu rasam anvitaḥ
||
kāṃcanaṃ jāra⸤yet sūte agniṃ datvā muhur muhuḥ||
anena kramayogena yāvad dinacatuṣṭayaṃ||
sphoṭye kajjalamadhyasthaṃ prakṣālyaṃ⸤ nirmalaṃ kuru||
unmattamunipatrāṇi rajanī kācamācikā||
etāni samabhāgāni āranālena peṣayet||
anena kramayogena yāvat saptadināvadhiḥ||
paścād baṃdha prakarttavyo divyauṣadhibalena tu||
kurkuṭāṃḍanibhaṃ sū⸤taṃ cūrṇayitvā vicakṣaṇaḥ||
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet||
māṃjiṣṭākṛtaniryāsaṃ tatraive⸤ tādṛśaṃ kuruḥ||
sephālī|kṛtaniryāsaṃ puṭaṃ catvāri dāpayet||
kāśmīrasya rasenaiva tenaivaṃ tādṛśaṃ kuru||⸤
mātuliṃgarasenaiva puṭam ekaṃ tu dāpayet||
tato siddhaṃ vijānīyāt vedhaṃ śulbasya dāpayet||
evaṃ jñātvā praya⸤tnena kuru karma vicakṣaṇaḥ||
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ||
athātaḥ saṃpravakṣyāmi kartta⸤rīrasabaṃdhanaṃ||
.......
....... etāni samabhāgāni ...
etasya kusumenaiva capalaṃ ca puṭed budhaḥ||
hemadvādaśabhāgāś ca ṣaLḍbhāgā capalasya||
catuḥṣaṣṭiraseṃdrasya ekai kṛtvā vimarddayet||
gostanākāramūṣāyāṃ aṃdhayitvā puṭed budhaḥ||
agnirehani saṃprāpte dhmāpayitvā tu sphoṭayet||
śuddhasphaṭikasaṃkāśaṃ subaṃdhaṃ dṛśyate rasaṃ||
paścāt prakaṭamūṣā⸤yāṃ samāvarttaṃ tu kārayet||
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet||
caturviṣaguṇaṃ hemaṃ sūtakaṃ grasate⸤ yadā||
samāṃśabhakṣiṇaṃ kuryāt punar anye na sūtake||
āruṣkar utpale sūrye nakṣatra bhuvanodbhavaṃ||
sītāgnisaṃ⸤sthitā hy ete paṃcamī bhuvidāriṇī||
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ||
dhūmākulena yaṃtreṇa...
...pātitavyaṃ ⸤prayatnataḥ||
viśudhdhaṃ taṃ vijānīyāt sakṛtsvedana svedayet||
rāśivedavapuś caiva...
.......
...peṣayitvā rasasya ca||
adho⸤rddhe na tu dātavyaṃ agnistho mṛyate rasaḥ||
kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ||
pūrvam eva vidhānena pakvaṃ⸤ vai ṣoḍaśaiḥ puṭaiḥ||
siddhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca||
dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamamaṃ|| ⸤
triguṇaṃ ca bhaved baṃdhaḥ kramaḥ krameṇa yojitaṃ||
kuru karma yathā nyāyaṃ siddhaṃ bhavati tadrasaṃ||
jārito mārita⸤
Lś caiva punarjāritamāritaḥ||
daśasaṃkrāṃtiniṣkrāṃtā koṭivedhī bhaved rasaḥ||
sādha|⸤yitvā prayatnena koṭivedhī mahārasaḥ||
śarīreṇa vinā devasarvaṃ bhavati niṣphalaṃ||
kathayo |⸤mi na saṃdeho mārkkaṃḍena ca yatkṛtaṃ
||
dīrghāyuḥ kārakaṃ bhūme rasasiddhirasāyane||
śatapalaṃm ubhayā nāma akṣadhā⸤tryātathaiva ca
||
kathitajalaśatāṣṭau bhāgam aṣṭāvaśeṣaṃ
ghṛtadhṛtamaghurāvyoṣacitraṃ
daśāṃśaiḥ||
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca
giriyutasamam abhraṃ
kāṃtabhraṃgaṃ viḍaṃgaṃ||
rasasahitasubhāvyaṃ
tuṃḍulair bilvakāyaiḥ
ahima⸤rastutakalkaṃ
lohapatrasthamāsaṃ||
pratidinatana śuddhaḥ
kalkametaṃ variṣṭāṃ
lihati śayanakāle vāmanetrarddhase⸤vī||
dhananiviḍasusiddhe mattamātaṃgadarpā
vigatasakaladoṣaḥ sarvadikdivyacakṣuḥ||
madana iva sukāṃtiḥ kā⸤minīnāṃ pravīṇaḥ
jalada iva ca yuṣmān kuṃcitā yāgrakeśān||
turaga iva viśuddhaḥ satkavīścitrakārī
vṛṣa⸤bha iva viceṣṭīm abhragaṃbhīraghoṣaḥ||
suragajam iva lokesnātahaṃtāstu nityaṃ
prasavati ṣalu loke caṃdratārārka⸤Ljīvī||
punar anyaṃ pravakṣyāmi golakaṃ baṃdham uttamaṃ||
tena bhakṣitamātreṇa bhaven narajārāmaraḥ||
gaṃdhābhrakāṃtasahi⸤taṃ bhānuratnārikāṃcanaṃ||
samajīrṇaraseṃdrasya subaṃdhaṃ kṛtagolakaṃ||
raseṃdrapaṃcalohāni samabhāgāni melayet⸤||
saptaptapaṃcottarāś caiva yavāstu golakasya ca||
ayopi yuddhe mama sasiprabhākaraṃ
karaṃbitaṃ sūtakajānū|| golakaṃ
narasya vṛkṣastham idaṃ rasāyanarasāyana
cāmaratāvakārakaṃ||
sugaṃdhalepalatāṃbujaṃ karpuraṃ kuṃkumāguruṃ⸤||
śrīṣaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikā phalaṃ||
sugaṃdhānyāni dravyāṇi ṣānapānāni yāni ca||
muktāsthānā⸤ni sarvāṇi krameṇaitāni sasya ca||
yasyāgrā kuṃcitā keśaśyāmā vai padmalocanā||
vistīrṇaṃ jaghanaṃ yasya⸤ saṃkīrṇaṃ hṛdayaṃ bhavet||
kṛṣṇapakṣe bhaved yasya yuvatyā puṣpadarśanaṃ||
kākinī sā samākhyātā uttamā ca ra⸤sāyane||
āliṃgane ca vaktavye sparśane ca suśobhane||
maithune marddane caiva surāpā vā vilocane||
vālmī⸤kaṃ muṣarogaṃ ca cakṣuśrotādināsikā||
kaphapittānilair bhuktā svabhāvaguṇabhūṣitā||
udaṃbaraṃ ca citraṃ ca⸤L prasuptaṃ ca jalodare||
grahaṇī durnāmakaṃ gulmaṃ jaḍamālā śilāstathā||
etaiḥ sarvair vinirmukto valīpalitava⸤rjitaḥ||
śatāni trīṇi varṣāṇāṃ jīve caikarivikramaḥ||
dataṃ yugaṃ mukhe yasya guṇāya
samudāhṛtaṃ||
atha ṣoḍa⸤śapūrṇāni golakāni narottame||
datāni mukhamadhye tu teṣu vikṣāmi je guṇāḥ||
nāsau chidyati śastraiś ca pā⸤vakena na dahyati||
lāghavego mahātejāḥ śakratulyo mahāśayaḥ||
trailokye ca manohārī kāmadevachaviḥ smṛtaḥ⸤||
ichayā jāyate tasya tādṛśo jāyate chayā||
tasya saṃsparśamātreṇa sarvalohāni kāṃcanaṃ||
sakalā niṣkalā⸤ś caiva saceto somakāṃto caiva jīvec caṃdrārkatārakau||
punaranyaṃ pravakṣyāmi baṃdhaṃ suravarārcitaṃ||
sūtakālāṃ⸤tagaṃ baṃdhaṃ yaduktaṃ parameṣṭhinā||
hīnāṃ gohyadhikāṃgaś ca savyā ca kubjavāmanaḥ||
gatāṃdriyānayano jarāgra⸤sto yateṃdriyaḥ||
jaḍaś ca gaḍgado mūko gatihīnastathaiva ca||
asiṃkatrayadivinirmukto jīvasevye ca ti⸤ṣṭati||
||125|| etadbaṃdhaprabhāvena samāvartto yadā bhavet||
punaranyaṃ bhavetpiṃḍaṃ nātra kāryā vicāraṇāṃṃ||
paṃcāmṛ⸤Lpaṃto mahāyogaḥ ukto
maṃthānabhairave||
vīrākṣasauravaiveṇaiva
punas tatraiva bhāṣitaṃ||
nānena rahitaṃ kiṃcit trai⸤lokye sacarācare||
pṛthivyāpastathā tejo vāyurākāśameva ca||
koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭasu saṃyutaṃ||
⸤
ekaikastyanumadhyasthaṃ guṭikāṃ kārayedbudhaḥ||
guṭipaṃcasamākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ||
caturmukhaṃ kṛtaṃ ko⸤ṣṭaṃ tasyopari niveśayet||
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet||
pūrayitvā kaṭāhe tu digdiśāpālapū⸤janaṃ||
kumārī pūjayettatra guṇapūjāṃ gurustathā||
caturdikṣu baliṃ dadyāt yathokta śivabhāṣitaṃ||
dhamanaṃ tatra⸤ kurvīti caturdikṣu śanaiḥ śanaiḥ||
sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet||
caṃdrārke tu grahārirakṣarāśa⸤yo bhuvanāni ca||
namaskṛtya guruṃ devaṃṃmātmānaṃ tatra nikṣipet||
.......
bhramaṃ taṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet||⸤
kṛtvā tatra mahārāvaṃ oṃkārasurapūjitaṃ||
uttiṣṭatīva saṃdeho pūrve
bhāskaro yathā||
divyatejo mahākāyo ⸤divyadṛṣṭirmahābalaḥ||
dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ||
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti ⸤Lte||
ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ||
dīptaṃ hemam ayaṃ divyaṃ maṇiratne suśobhitaṃ||
śaṃṣakāhalani⸤rghoṣair asya rogī tavādibhiḥ||
puṣpamālā patākaiś ca kiṃkiṇīravamaṃḍitaṃ||
siddham apūtakanyānāṃ
sadrūpāsa⸤ṭavikalā||
divyābharaṇavastrāṇi divyapuṣpāni yāni ca||
āgachati na saṃdeho ādeśo devadīyatāṃ||
grahī⸤tvā sādhakeṃdraṃ tu siddhaloke vrajaṃti te
ṣānapānāni divyāni divyāni bhavanāni ca||
ramate śatasahasraṃ tu divya⸤kaṃnyām anekadhā||
kāmena vikalās tatra manmathena madotkaṭā||
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame||⸤
devā yatra vilīyaṃte sa siddhas tatra līyate||
bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakya⸤te||
anenaiva śarīreṇa kathaṃ siddhirbhaviṣyati||
punaranyaṃ pravakṣyāmi khecaraṃ baṃdhamutta⸤maṃ||
yena bhakṣitamātreṇa surasāmānyatā bhavet||
yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ||
tadā tasya pra⸤karttavyaṃ ratnasaṃskāram uttamaṃ||
iṃdranīla mahānīla māṇikyaṃ mauktikaṃ tathā|| padmarāgaṃ tathā vajraṃ
margajaḥ⸤L karmamaṣṭamaṃ|| asyā||
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ||
puṣpe kākaśiraṃ grāhyaṃ apūrvamala⸤saṃyutaṃ||
rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet||
anena biḍayogena hemaṃ kulaśijāraṇaṃ||
tejā⸤sanasya lomāni dagdhavair bhūtavahninā||
mirīci sutapatrasya kuṃbhakarṇe tu yatnathā||
suvratasya dine grā⸤hyaṃ taccūrṇaṃ tena bhāvayet||
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ||
asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya mela⸤kaṃ||
jāyetpūrvaprayogeṇa maṇirāgasya jāraṇaṃ|| 150||
pūrvāparasya saṃyogāt lokapālī yadā bhavet||
tasya⸤ mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate||
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ||
varāratne sadādisthaṃ punaḥpū⸤rveṇa cāṃtike||
śoṣayitvā hṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ||
tāmralolārasenaiva mardayitvā punaḥ punaḥ||
iṃdra⸤nīlamahānīlam araktaṃ ketakaṃ tathā||
uṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ||
pāṭiyāti ca saṃyo⸤gāt yadā kāle rajasvalā||
tasthā puṣparasenaiva kārya rakṣā yathocitā||
kṣetrapālo dhanādhyakṣa śivo⸤L viṣṇu prajāpatiḥ||
mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha||
caṃdanāgurudhūpaiś ca pūjayitvā prayatna⸤taḥ||
namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ||
godohanasya mātraṃ tu mūrchito sādhakottamaḥ||
uttiṣṭati na saṃ⸤deho citte tasya caturbhujaḥ||
gaṇanāthastathā siddhaḥ ye cānye gaṇanāyakāḥ||
āgachati puraṃ tasya siddhavidyādharā⸤dayaḥ||
paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune||
hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭaistathā||
śaṃṣakāhalani⸤rghoṣaiḥ asya ro gītavādinaiḥ||
puṣpamālāpatākaiś ca kiṃ kiṇī varamaṃḍitaiḥ||
ṣacaratvaṃ vrajenvighnaṃ yatra devo⸤ maheśvaraḥ||
kṛtāṃjalīpuṭo bhūtvā śivasyāgre vyavasthitaḥ||
sahasraṃ puṣkaraṃ ghoraṃ a⸤dbhūtaṃ cekṣitaṃ tvayā||
tvadbhaktyānu hyahaṃ tuṣṭo svachaṃdapraticārakaḥ||
sādhu sādhu mahāprājña namāmy asya⸤ś ca mādhavaḥ||
svarge tiṣṭe ciraṃ kālaṃ yāvac caṃdrārkatārakaṃ||
rudrakaṃnyā viṣṇukaṃnyā brahmakanyāstathaiva ca||
⸤ bhuttkā svavipulān bhogān kalpāṃte muktibhājanaṃ||
iti
nāgārjunahṛdayāstraṃ ṣaṭ||||māhā
⸤L...|rasa utkṛṣṭa ta ṣecara vau ṣaṭ||
iti samāptaḥ||||
⸤
rasavīryavipāke ca sudhāvadbiṃdusūtakaṃ||
tena janmajarāvyādhi harate sūtakaṃ bhuvi||
ṣaṭaṃ paṭaṃ jalū⸤kā ca bhasma caiva caturthakaṃ||
paṃca saṃmūrttibaṃdhaṃ caṃ mūrchitaḥ ṣaṣṭamo mataḥ||
baṃdhastu ṣaḍvidho jñeyo sapta⸤momṛtasūtakaḥ||
ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ gurutejasaṃ||
yasyaitāni na dṛśyaṃte taṃ viṃdyānmṛtasū⸤takaṃ||
nānāvarṇaṃ bhavetsūtaṃ vihāya ghanacāpalaṃ||
lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi||
guru⸤tvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ||
śiṣimadhyaṃ dhavaṃ tiṣṭhedbaṃdhasūtasya lakṣaṇaṃ||
kṛṣṇaṃ śvetaṃ⸤ tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ||
capalatvaṃ yadā naṣṭaṃ bhasmasūtaka lakṣaṇaṃ||
nānāvarṇaṃ yathā sva⸤sthaṃ dhṛte tejo jalūkavat||
varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ||
śvetaṃ pītaṃ gurutvaṃ ca mṛdu⸤sithakasaṃnibhaṃ||
agnimadhye yadā tiṣṭe padabaṃdhasya lakṣaṇaṃ||
kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedī⸤Lbhaved yadā||
āvarttitaḥ punas tadvat ṣoṭabaṃdho rasākṛtiḥ||
chede snigdhaṃ mṛduṃ caiva śiṣinā drā⸤vito bhavet||
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ||
ṣoṭādayastu ye paṃca vihāya jalukākṛtiḥ||
haṭhā⸤gnau dhamitāssaṃti na viṣṭedeka mūrchitaḥ||
taruṇāditya saṃkāśaṃnānāvarṇā vicakṣaṇaḥ||
vedheṣu saha loheṣu⸤ raṃjitaḥ sūtalakṣaṇaṃ||
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ||
grāsanaṃ abhrakasyāpi sarvasatvamataḥpa⸤raṃ||
garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ||
divyauṣadhīpuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ||
raṃjanaṃ ca tataḥ pro⸤ktaṃ sāraṇaṃ sānusāraṇaṃ||
tatoṃ'ḍaṃ krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ||
eṣaḥ kramaṃ tu yo vetti tasya siddhir na⸤ saṃśayaḥ||
||||vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane||
tasya janmajarāvyādhi naśyete nātra saṃśayaḥ||
dehe⸤ tu paṃcaratnāni|nāgaṃ baṃgaṃ tathāyase||
krāmaṇaṃ rasarājasya oṣadhāṃ sarvamāyayau||
oṣadhaiḥ kraṃmate sūtaṃ yoga⸤yuktikrameṇa hi||
kramate vyādhisaṃghātaṃ grasate duṣṭamāyayāt||
bhasma tatkrāmaṇaṃ jñātvā tato vaidyair upā⸤Lcaret||
krāmaṇena vinā sūtaṃ na kramen na ca viṃdhati||
dehe lohāmayān savani ||vṛthā syāt kevala⸤śramaḥ||
yasya rogasya yad yogyaṃ tenaiva rasa yojayet||
raseṃdrau harate vyādhi narāṇāṃ vājikuṃjaraiḥ|| ⸤||
vidhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ|| ⸤||||||
iti śrīnāgārjunaviracite raseṃdramaṃgale
guṭikāsatvadutijalūkājāraṇādirasabaṃdhanaṃ nāma
catu⸤rtho dhyāyaḥ||
||śrīkalyāṇam astu||||śrī||||śrī|| śrī||||