This is an old revision of the document!


Udaipur IRS 1136 [U]: ch4-Srisaila

Published in by in .

  • Institute of Rajasthan Studies
  • Rajasthan Vidyapith
  • Udaipur, Rajasthan, India
  • Known as: 1136, [NCC identifier] (NCC).
  • Siglum: U

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ|| śrīgurubhyo namaḥ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 43 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout 999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • U
śrīgaṇeśāya namaḥ|| raseṃdrāya namaḥ|| oṃ
natvā raseṃdraṃ śivasaukhyakārakaṃ apārasaṃsārasaśūdratārakaṃ
sarvārthasiddhipradamukhyamaṃgalaṃ graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ|1|
raseṃdramaṃgalaṃ śrutvā cikichet cikitsakaḥ|
tasya siddhir na saṃdeha svayaṃ nāgārjunobravīt|2|
rasoparasalohānāṃ rasādau sodhanaṃ tataḥ|
vajrādau māraṇaṃ vakṣye drāvaṇaṃ sarvadhātuṣu||3||
tṛtīye rasabaṃdhaṃ vai caturthe guṭikāvidhiṃ|
vātādau sarvarogeṣu cikitsā pañcadhā matā||4||
citraṃ gandhayuktyādi aṃjanaṃ ṣaśvaṣṭhameṣu ca|
saptame viṣataṃtraṃ ca aṣṭame guṇasaṃjñakaṃ|5|
aṣṭādhyāyam iti proktaṃ śāstre smin rasamaṃgale|
tatrādau maṃgalaṃ kṛtvā maṃgalaṃ maṃgalāyate|6|
L
śrīśailaparvatastho sau si|ddo nāgārjuno mahān||
sarva copakārī ca sarvabhogaguṇānvitaḥ||
prārthanā dadhate śīghraṃ yasya yasyā hi yāLdṛdṛśaṃ||
dṛṣṭvo tyāgaṃ ca bhogaṃ ca sūtakasya prabhāvataḥ||
sarvasatvamahābodhī sūranas tatathaiva ca||
teṣāṃ madhyaṃ pradhānaṃ ca ratnaghoṣo prabhākaraḥ||
kṛtāṃjalipuṭo bhūtvā nāgārjuna purasthitaḥ||
prachate rasakarmāṇi vidyādānaṃ dadasva me||
|śrīnāgārjunovāca||
sādhu sādhu mahāprājñaḥ tuṣṭohaṃ bhaktivatsalaḥ||
kathayāmi na saṃdeho ya tvayā paripṛchita||
valipalitanāśaṃ ca tathā kāyasya vaṃcanaṃ||
yathā lohaṃ tathā dehe kramate nātra saṃśayaḥ
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ yathāvidhiḥ||
satvānāṃ śodhanārthāya sādhitā vaṭayakṣiṇī||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||
tatkāle dṛṣṭidivyā divyavācā śrutā mayā||
adṛṣṭvā prārthitā pa|ścāt dṛṣṭā cāṃbhava sāṃprataṃ||
||vaṭayakṣaṇy uvāca||
||sādhu sādhu mahāsiddha tvadbhaktyā tu mahātmnanaḥ||
yat kāryād kāna te bhadra tatsarvaṃ pradadāmy ahaṃ||
||śrīnāgārjunovāca||||
tuṣṭā tvaṃ yadi mo devi kliṣṭā dvādaśavarṣayā||
ātmajñatvaṃ dahe mahyaṃ tataḥ paścād bhavāmy ahaṃ||
satyaṃ satyaṃL punaḥ satyaṃ aho vācā tridhā kṛtā||
yat kiṃcit prārthase siddha tatsarvaṃ pramadāmy ahaṃ||
śrīnāgārjunovāca||||
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivachale||
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane||
yena kenāpy upāyena prakaroti mahādbhutaṃ||
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ||
parvatād grahaprāsādāt saśailavanakānanāḥ||
kāṃcanamayaṃ kariṣyāmi lohānāṃ hitakāmyayā||
bhojanaṃ vastratāṃbūlaṃ sasakhāyai pradāpayet||
ātmakhyātaṃ kariṣyāmi asmitu 2tha 1pṛvītaleai||
tad upāyaṃ varārohe kathayasva prasādataḥ||
|vaṭayakṣanyuvāca||||
yat kiṃcit prārthate siddhi tat sarvaṃ pravadāmi te||
kuru kāryaṃ yathātithyaṃ tiṣṭhe haṃ tatsamīpataḥ||
sarvalakṣaṇasaṃpūrṇo yas tu lakṣas tu poṣakaḥ||
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati|
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ||
yuṣmāt sāmarthyayogena yuṣmatsiddhi bhaviṣyati|| mahā sādhayāmi mahārasaṃ||||
iti śālivāhana uvāca||||
suvarṇaratnabhāṃḍāraṃ kumāro madasundarī||L
niveditaṃ mayātmānaṃ ādeśo devi dīyatāṃ||
sādhu sādhu mahāprājña mamādeśaprapālakaḥ||
sādhayāmi na saṃdeho yuṣmatsatyena sādhakaḥ||
punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtaṃ||
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ||
viddhaṃ sulbāyasaṃ nāgaṃ yajñārthaṃ kāṃcanaṃ kṛtaṃ||
tasyā pārśve viśiṣṭena rasakarmāvadhāritaṃ||
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutaṃ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ||
sahāyāḥ śobhanaḥ prājñāḥ nirālasyā dṛḍhavratyaḥ||
kulīnāḥ pāpahīnāś ca sarvadharmāś ca jiteṃdriyāḥ||
koṣṭikā cakravālaṃ ca gomayāṃ'gāram iṃdhanaṃ||
dhāminīyaṃ lohapātrāṇi oṣadhyā kāṃjikaṃ biḍaṃ||
parvarāṇi vici|trāṇi mānā mūṣā tathaiva ca||
sarvaeṃmelāpakaṃ kṛtvā tato karmaṃ samācaret||
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam||
...
pīṭhaṃ catuṣkasaṃyuktaṃ sthāpayitvā mahāmuniṃ||
caṃdanā garudhūpaiś ca naivedyair vividhais tathā|
mahāpūjā prakarttavyā vīra bhojaṃ tu kārayet||
kumārikās tathā pūjā ājñāṃ tat prārthayen naraḥ||
yuṣmadājñāprasādena dena sādhayāmi mahārasam||L
ādau hi rasa saṃgrāhyaṃ viśuddhaṃ nirmalaṃ dṛḍhaṃ||
dravye rasāyena yogyaṃ tato karmaṃ samārambhet||
sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣosthitaṃ tataḥ||
rasakaḥ śulbasaṃyogā jīrṇam aṣṭaguṇai naraḥ||
kṛṣṇābhrakaṃ sasaṃsūtaṃ lolayitvā tu jārayet||
...
uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ||
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanaṃ||
gokarṇā ca samākhyātā dvitīyā kṛṣṇamaṃjarī||
yathālābhe gṛhītavyā viśeṣā nopalabhyate||
yaṃtradeśe samutpannā bhūtale cātha parvate||
samaye tatra nirdiṣṭā yeneyaṃ saphalṃ bhavet||
tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe||
maṃtra||
...
oṃ yenedaṃ khanayete brahmā yenedaṃ ṣanate hariḥ||
tenāhaṃ ṣanayiṣyāmi paṃcasavyena pāṇinā||
maṃtra||||
mā utpatta nipatite tiṣṭa tiṣṭa sureśvarī||
sādhayitvā tu me kāryaṃ paścāt sarve bhaviṣyasi||
anenaiva tu maṃtreṇa kuryāt saptābhimaṃtritaṃ||
utpādyā arkasaṃyogāt chāyā śuṃśuṣkāṃ ca kārayet||
dadhnā sāmadhukāṣṭhena yāvad bhasmaṃ na gachati||
saṃkalā sā bhave devī mṛtyudāridranāśanī||
uṣmayaṃtreṇa madhyasthaṃ oṣadhī rasakāṃLcanaṃ||
athavā biḍayogena jārayet tu vicakṣaṇaḥ||
urddhve vahvim adhaś cāpaḥ| madhye tu rasam anvitaḥ ||
kāṃcanaṃ jārayet sūte agniṃ datvā muhur muhuḥ||
anena kramayogena yāvad dinacatuṣṭayaṃ||
sphoṭye kajjalamadhyasthaṃ prakṣālyaṃ nirmalaṃ kuru||
unmattamunipatrāṇi rajanī kācamācikā||
etāni samabhāgāni āranālena peṣayet||
anena kramayogena yāvat saptadināvadhiḥ||
paścād baṃdha prakarttavyo divyauṣadhibalena tu||
kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ||
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet||
māṃjiṣṭākṛtaniryāsaṃ tatraive tādṛśaṃ kuruḥ||
sephālī|kṛtaniryāsaṃ puṭaṃ catvāri dāpayet||
śmīrasya rasenaiva tenaivaṃ tādṛśaṃ kuru||
mātuliṃgarasenaiva puṭam ekaṃ tu dāpayet||
tato siddhaṃ vijānīyāt vedhaṃ śulbasya dāpayet||
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ||
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ||
athātaḥ saṃpravakṣyāmi karttarīrasabaṃdhanaṃ||
.......
....... etāni samabhāgāni ...
etasya kusumenaiva capalaṃ ca puṭed budhaḥ||
hemadvādaśabhāgāś ca ṣaLḍbhāgā capalasya||
catuḥṣaṣṭiraseṃdrasya ekai kṛtvā vimarddayet||
gostanākāramūṣāyāṃ aṃdhayitvā puṭed budhaḥ||
agnirehani saṃprāpte dhmāpayitvā tu sphoṭayet||
śuddhasphaṭikasaṃkāśaṃ subaṃdhaṃ dṛśyate rasaṃ||
paścāt prakaṭamūṣāyāṃ samāvarttaṃ tu kārayet||
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet||
caturviṣaguṇaṃ hemaṃ sūtakaṃ grasate yadā||
samāṃśabhakṣiṇaṃ kuryāt punar anye na sūtake||
āruṣkar utpale sūrye nakṣatra bhuvanodbhavaṃ||
sītāgnisaṃsthitā hy ete paṃcamī bhuvidāriṇī||
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ||
dhūmākulena yaṃtreṇa...
...pātitavyaṃ prayatnataḥ||
viśudhdhaṃ taṃ vijānīyāt sakṛtsvedana svedayet||
rāśivedavapuś caiva...
.......
...peṣayitvā rasasya ca||
adhorddhe na tu dātavyaṃ agnistho mṛyate rasaḥ||
kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ||
pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ||
siddhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca||
dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamamaṃ||
triguṇaṃ ca bhaved baṃdhaḥ kramaḥ krameṇa yojitaṃ||
kuru karma yathā nyāyaṃ siddhaṃ bhavati tadrasaṃ||
jārito mārita Lś caiva punarjāritamāritaḥ||
daśasaṃkrāṃtiniṣkrāṃtā koṭivedhī bhaved rasaḥ||
|| ratnaṣoḍaśauvāca||
sādha|yitvā prayatnena koṭivedhī mahārasaḥ||
śarīreṇa vinā devasarvaṃ bhavati niṣphalaṃ||
arjunovāca||
kathayo |mi na saṃdeho mārkkaṃḍena ca yatkṛtaṃ ||
dīrghāyuḥ kārakaṃ bhūme rasasiddhirasāyane||
śatapalaṃm ubhayā nāma akṣadhātryātathaiva ca ||
kathitajalaśatāṣṭau bhāgam aṣṭāvaśeṣaṃ
ghṛtadhṛtamaghurāvyoṣacitraṃ daśāṃśaiḥ||
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca
giriyutasamam abhraṃ
kāṃtabhraṃgaṃ viḍaṃgaṃ||
rasasahitasubhāvyaṃ
tuṃḍulair bilvakāyaiḥ
ahimarastutakalkaṃ
lohapatrasthamāsaṃ||
pratidinatana śuddhaḥ
kalkametaṃ variṣṭāṃ
lihati śayanakāle vāmanetrarddhasevī||
dhananiviḍasusiddhe mattamātaṃgadarpā
vigatasakaladoṣaḥ sarvadikdivyacakṣuḥ||
madana iva sukāṃtiḥ kāminīnāṃ pravīṇaḥ
jalada iva ca yuṣmān kuṃcitā yāgrakeśān||
turaga iva viśuddhaḥ satkavīścitrakārī
vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ||
suragajam iva lokesnātahaṃtāstu nityaṃ
prasavati ṣalu loke caṃdratārārkaLjīvī||
punar anyaṃ pravakṣyāmi golakaṃ baṃdham uttamaṃ||
tena bhakṣitamātreṇa bhaven narajārāmaraḥ||
gaṃdhābhrakāṃtasahitaṃ bhānuratnārikāṃcanaṃ||
samajīrṇaraseṃdrasya subaṃdhaṃ kṛtagolakaṃ||
raseṃdrapaṃcalohāni samabhāgāni melayet||
saptaptapaṃcottarāś caiva yavāstu golakasya ca||
ayopi yuddhe mama sasiprabhākaraṃ
karaṃbitaṃ sūtakajānū|| golakaṃ
narasya vṛkṣastham idaṃ rasāyanarasāyana
cāmaratāvakārakaṃ||
sugaṃdhalepalatāṃbujaṃ karpuraṃ kuṃkumāguruṃ||
śrīṣaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikā phalaṃ||
sugaṃdhānyāni dravyāṇi ṣānapānāni yāni ca||
muktāsthānāni sarvāṇi krameṇaitāni sasya ca||
yasyāgrā kuṃcitā keśaśyāmā vai padmalocanā||
vistīrṇaṃ jaghanaṃ yasya saṃkīrṇaṃ hṛdayaṃ bhavet||
kṛṣṇapakṣe bhaved yasya yuvatyā puṣpadarśanaṃ||
kākinī sā samākhyātā uttamā ca rasāyane||
āliṃgane ca vaktavye sparśane ca suśobhane||
maithune marddane caiva surāpā vā vilocane||
vālmīkaṃ muṣarogaṃ ca cakṣuśrotādināsikā||
kaphapittānilair bhuktā svabhāvaguṇabhūṣitā||
udaṃbaraṃ ca citraṃ caL prasuptaṃ ca jalodare||
grahaṇī durnāmakaṃ gulmaṃ jaḍamālā śilāstathā||
etaiḥ sarvair vinirmukto valīpalitavarjitaḥ||
śatāni trīṇi varṣāṇāṃ jīve caikarivikramaḥ||
dataṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ||
atha ṣoḍaśapūrṇāni golakāni narottame||
datāni mukhamadhye tu teṣu vikṣāmi je guṇāḥ||
nāsau chidyati śastraiś ca pāvakena na dahyati||
lāghavego mahātejāḥ śakratulyo mahāśayaḥ||
trailokye ca manohārī kāmadevachaviḥ smṛtaḥ||
ichayā jāyate tasya tādṛśo jāyate chayā||
tasya saṃsparśamātreṇa sarvalohāni kāṃcanaṃ||
sakalā niṣkalāś caiva saceto somakāṃto caiva jīvec caṃdrārkatārakau||
punaranyaṃ pravakṣyāmi baṃdhaṃ suravarārcitaṃ||
sūtakālāṃtagaṃ baṃdhaṃ yaduktaṃ parameṣṭhinā||
hīnāṃ gohyadhikāṃgaś ca savyā ca kubjavāmanaḥ||
gatāṃdriyānayano jarāgrasto yateṃdriyaḥ||
jaḍaś ca gaḍgado mūko gatihīnastathaiva ca||
asiṃkatrayadivinirmukto jīvasevye ca tiṣṭati||
||125|| etadbaṃdhaprabhāvena samāvartto yadā bhavet||
punaranyaṃ bhavetpiṃḍaṃ nātra kāryā vicāraṇāṃ||
paṃcāmṛLpaṃto mahāyogaḥ ukto maṃthānabhairave||
vīrākṣasauravaiveṇaiva punas tatraiva bhāṣitaṃ||
nānena rahitaṃ kiṃcit trailokye sacarācare||
pṛthivyāpastathā tejo vāyurākāśameva ca||
koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭasu saṃyutaṃ||
ekaikastyanumadhyasthaṃ guṭikāṃ kārayedbudhaḥ||
guṭipaṃcasamākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ||
...
caturmukhaṃ kṛtaṃ koṣṭaṃ tasyopari niveśayet||
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet||
pūrayitvā kaṭāhe tu digdiśāpālapūjanaṃ||
kumārī pūjayettatra guṇapūjāṃ gurustathā||
caturdikṣu baliṃ dadyāt yathokta śivabhāṣitaṃ||
dhamanaṃ tatra kurvīti caturdikṣu śanaiḥ śanaiḥ||
sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet||
caṃdrārke tu grahārirakṣarāśayo bhuvanāni ca||
namaskṛtya guruṃ devaṃmātmānaṃ tatra nikṣipet||
.......
...
...
bhramaṃ taṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet||
kṛtvā tatra mahārāvaṃ oṃkārasurapūjitaṃ||
uttiṣṭatīva saṃdeho pūrve bhāskaro yathā||
divyatejo mahāyo divyadṛṣṭirmahābalaḥ||
dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ||
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti Lte||
ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ||
dīptaṃ hemam ayaṃ divyaṃ maṇiratne suśobhitaṃ||
śaṃṣakāhalanirghoṣair asya rogī tavādibhiḥ||
puṣpamālā patākaiś ca kiṃkiṇīravamaṃḍitaṃ||
siddham atakanyānāṃ
sadrūpāsaṭavikalā||
divyābharaṇavastrāṇi divyapuṣpāni yāni ca||
āgachati na saṃdeho ādeśo devadīyatāṃ||
grahītvā sādhakeṃdraṃ tu siddhaloke vrajaṃti te
ṣānapānāni divyāni divyāni bhavanāni ca||
ramate śatasahasraṃ tu divyakaṃnyām anekadhā||
kāmena vikalās tatra manmathena madotkaṭā||
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame||
devā yatra vilīyaṃte sa siddhas tatra līyate||
|| ratnaghoṣa uvāca||||
bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakyate||
anenaiva śarīreṇa kathaṃ siddhirbhaviṣyati||
|| nāgārjunovāca||||
punaranyaṃ pravakṣyāmi khecaraṃ baṃdhamuttamaṃ||
yena bhakṣitamātreṇa surasāmānyatā bhavet||
yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ||
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ||
iṃdranīla mahānīla māṇikyaṃ mauktikaṃ tathā|| padmarāgaṃ tathā vajraṃ margajaḥL karmamaṣṭamaṃ|| asyā||
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ||
puṣpe kākaśiraṃ grāhyaṃ apūrvamalasaṃyutaṃ||
rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet||
anena biḍayogena hemaṃ kulaśijāraṇaṃ||
tejāsanasya lomāni dagdhavair bhūtavahninā||
mirīci sutapatrasya kuṃbhakarṇe tu yatnathā||
suvratasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet||
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ||
asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ||
jāyetpūrvaprayogeṇa maṇirāgasya jāraṇaṃ|| 150||
pūrvāparasya saṃyogāt lokapālī yadā bhavet||
tasya mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate||
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ||
varāratne sadādisthaṃ punaḥpūrveṇa cāṃtike||
śoṣayitvā hṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ||
tāmralolārasenaiva mardayitvā punaḥ punaḥ||
iṃdranīlamahānīlam araktaṃ ketakaṃ tathā||
uṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ||
pāṭiyāti ca saṃyogāt yadā kāle rajasvalā||
tasthā puṣparasenaiva kārya rakṣā yathocitā||
kṣetrapālo dhanādhyakṣa śivoL viṣṇu prajāpatiḥ||
mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha||
caṃdanāgurudhūpaiś ca pūjayitvā prayatnataḥ||
namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ||
godohanasya mātraṃ tu mūrchito sādhakottamaḥ||
uttiṣṭati na saṃdeho citte tasya caturbhujaḥ||
gaṇanāthastathā siddhaḥ ye cānye gaṇanāyakāḥ||
āgachati puraṃ tasya siddhavidyādharādayaḥ||
paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune||
hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭaistathā||
śaṃṣakāhalanirghoṣaiḥ asya ro gītavādinaiḥ||
puṣpamālāpatākaiś ca kiṃ kiṇī varamaṃḍitaiḥ||
ṣacaratvaṃ vrajenvighnaṃ yatra devo maheśvaraḥ||
kṛtāṃjalīpuṭo bhūtvā śivasyāgre vyavasthitaḥ||
||śrībhairavo vāca||
sahasraṃ puṣkaraṃ ghoraṃ adbhūtaṃ cekṣitaṃ tvayā||
tvadbhaktyānu hyahaṃ tuṣṭo svachaṃdapraticārakaḥ||
sādhu sādhu mahāprājña namāmy asyaś ca mādhavaḥ||
svarge tiṣṭe ciraṃ kālaṃ yāvac caṃdrārkatārakaṃ||
rudrakaṃnyā viṣṇukaṃnyā brahmakanyāstathaiva ca||
bhuttkā svavipulān bhogān kalpāṃte muktibhājanaṃ||
iti nāgārjunahṛdayāstraṃ ṣaṭ||||māhāL...|rasa utkṛṣṭa ta ṣecara vau ṣaṭ|| iti samāptaḥ||||
rasavīryavipāke ca sudhāvadbiṃdusūtakaṃ||
tena janmajarāvyādhi harate sūtakaṃ bhuvi||
ṣaṭaṃ paṭaṃ jalūkā ca bhasma caiva caturthakaṃ||
paṃca saṃmūrttibaṃdhaṃ caṃ mūrchitaḥ ṣaṣṭamo mataḥ||
baṃdhastu ṣaḍvidho jñeyo saptamomṛtasūtakaḥ||
ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ gurutejasaṃ||
yasyaitāni na dṛśyaṃte taṃ viṃdyānmṛtasūtakaṃ||
nānāvarṇaṃ bhavetsūtaṃ vihāya ghanacāpalaṃ||
lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi||
gurutvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ||
śiṣimadhyaṃ dhavaṃ tiṣṭhedbaṃdhasūtasya lakṣaṇaṃ||
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ||
capalatvaṃ yadā naṣṭaṃ bhasmasūtaka lakṣaṇaṃ||
nānāvarṇaṃ yathā svasthaṃ dhṛte tejo jalūkavat||
varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ||
śvetaṃ pītaṃ gurutvaṃ ca mṛdusithakasaṃnibhaṃ||
agnimadhye yadā tiṣṭe padabaṃdhasya lakṣaṇaṃ||
kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedīLbhaved yadā||
āvarttitaḥ punas tadvat ṣoṭabaṃdho rasākṛtiḥ||
athavā||
chede snigdhaṃ mṛduṃ caiva śiṣinā drāvito bhavet||
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ||
ṣoṭādayastu ye paṃca vihāya jalukākṛtiḥ||
haṭhāgnau dhamitāssaṃti na viṣṭedeka mūrchitaḥ||
taruṇāditya saṃkāśaṃnānāvarṇā vicakṣaṇaḥ||
vedheṣu saha loheṣu raṃjitaḥ sūtalakṣaṇaṃ||
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ||
grāsanaṃ abhrakasyāpi sarvasatvamataḥparaṃ||
garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ||
divyauṣadhīpuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ||
raṃjanaṃ ca tataḥ proktaṃ sāraṇaṃ sānusāraṇaṃ||
tatoṃ'ḍaṃ krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ||
eṣaḥ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ||
||||vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane||
tasya janmajarāvyādhi naśyete nātra saṃśayaḥ||
dehe tu paṃcaratnāni|nāgaṃ baṃgaṃ tathāyase||
krāmaṇaṃ rasarājasya oṣadhāṃ sarvamāyayau||
oṣadhaiḥ kraṃmate sūtaṃ yogayuktikrameṇa hi||
kramate vyādhisaṃghātaṃ grasate duṣṭamāyayāt||
bhasma tatkrāmaṇaṃ jñātvā tato vaidyair upāLcaret||
krāmaṇena vinā sūtaṃ na kramen na ca viṃdhati||
dehe lohāmayān savani ||vṛthā syāt kevalaśramaḥ||
yasya rogasya yad yogyaṃ tenaiva rasa yojayet||
raseṃdrau harate vyādhi narāṇāṃ vājikuṃjaraiḥ|| ||
vidhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ|| ||||||
iti śrīnāgārjunaviracite raseṃdramaṃgale guṭikāsatvadutijalūkājāraṇādirasabaṃdhanaṃ ma caturtho dhyāyaḥ||
||śrīkalyāṇam astu||||śrī||||śrī|| śrī||||