Next revision | Previous revision |
wiki:wujastyk:rasendramangala:chapter4-srisaila:u_ch4-srisaila [2020/08/04 15:55] – external edit 127.0.0.1 | wiki:wujastyk:rasendramangala:chapter4-srisaila:u_ch4-srisaila [2025/05/05 20:44] (current) – external edit 127.0.0.1 |
---|
<TEI xmlns="http://www.tei-c.org/ns/1.0"> | <TEI xmlns="http://www.tei-c.org/ns/1.0"> |
<teiHeader xmlns="http://www.tei-c.org/ns/1.0"> | <teiHeader> |
<fileDesc> | <fileDesc> |
<titleStmt> | <titleStmt> |
<title type="commentary" xml:lang="sa">[title of commentary]</title> | <title type="commentary" xml:lang="sa">[title of commentary]</title> |
<!-- rubric, incipit, explicit, and finalRubric are given as examples --> | <!-- rubric, incipit, explicit, and finalRubric are given as examples --> |
<rubric xml:lang="sa"><milestone n="1v1" unit="folio"/>|| śrīvardhamānajineśvarāya | <rubric xml:lang="sa"><milestone n="1v1" unit="folio"/>|| |
namaḥ|| śrīgurubhyo namaḥ||</rubric> | śrīvardhamānajineśvarāya namaḥ|| śrīgurubhyo namaḥ||</rubric> |
<incipit xml:lang="sa"><milestone n="1v1" unit="folio"/>natvā sureṃdraṃ | <incipit xml:lang="sa"><milestone n="1v1" unit="folio"/>natvā sureṃdraṃ |
śivasaukhyadāyakaṃ <add place="above">kārakaṃ</add> | śivasaukhyadāyakaṃ <add place="above">kārakaṃ</add> |
apārasaṃsārasamudratārakaṃ</incipit> | apārasaṃsārasamudratārakaṃ</incipit> |
<explicit xml:lang="sa"><milestone n="24v" unit="folio"/>śrīr astuḥ kalyāṇam astuḥ | <explicit xml:lang="sa"><milestone n="24v" unit="folio"/>śrīr astuḥ kalyāṇam |
śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ</explicit> | astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ</explicit> |
| |
<textLang mainLang="sa-Deva">[Sanskrit in Devanāgarī script.]</textLang> | <textLang mainLang="sa-Deva">[Sanskrit in Devanāgarī script.]</textLang> |
<!-- the following <foliation> tags are examples --> | <!-- the following <foliation> tags are examples --> |
<foliation ana="original" n="1">Scribal foliation 1-25.</foliation> | <foliation ana="original" n="1">Scribal foliation 1-25.</foliation> |
<foliation ana="modern" n="2">Modern numerals written in pencil, centre-right | <foliation ana="modern" n="2">Modern numerals written in pencil, |
margin, recto and verso.</foliation> | centre-right margin, recto and verso.</foliation> |
<condition>[whether the manuscript is complete, description of wear and | <condition>[whether the manuscript is complete, description of wear and |
damage]</condition> | damage]</condition> |
<history> | <history> |
<origin> | <origin> |
<origDate calendar="Vikrama" when="1737">Vikrama Saṃvat 1737 (AD 1681).</origDate> | <origDate calendar="Vikrama" when="1737">Vikrama Saṃvat 1737 (AD |
| 1681).</origDate> |
<!-- calendar can be "Vikrama", "Śaka", etc. Dates can be approximate or exact. --> | <!-- calendar can be "Vikrama", "Śaka", etc. Dates can be approximate or exact. --> |
<origPlace xml:lang="en">[place of production]</origPlace> | <origPlace xml:lang="en">[place of production]</origPlace> |
>mū</add>dratārakaṃ</l> | >mū</add>dratārakaṃ</l> |
| |
<l>sarvā<lb/>rthasiddhipradamukhyamaṃgalaṃ graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ|<num | <l>sarvā<lb/>rthasiddhipradamukhyamaṃgalaṃ graṃthaṃ pravakṣyāmi |
value="1">1</num>|</l> | raseṃdramaṃgalaṃ|<num value="1">1</num>|</l> |
| |
<l>raseṃdramaṃgalaṃ śrutvā cikiche<unclear>t</unclear> cikit<unclear>sa</unclear>kaḥ|</l> | <l>raseṃdramaṃgalaṃ śrutvā cikiche<unclear>t</unclear> |
| cikit<unclear>sa</unclear>kaḥ|</l> |
| |
<l>tasya siddhir na<lb/> saṃdeha<add place="above">ḥ</add> svayaṃ nāgārjunobravīt|<num | <l>tasya siddhir na<lb/> saṃdeha<add place="above">ḥ</add> svayaṃ |
value="2">2</num>|</l> | nāgārjunobravīt|<num value="2">2</num>|</l> |
| |
<l>rasoparasalohānāṃ rasādau sodhanaṃ tataḥ|</l> | <l>rasoparasalohānāṃ rasādau sodhanaṃ tataḥ|</l> |
| |
<pb n="35v"/> | <pb n="35v"/> |
<l n="36" xml:id="srisaila01">śrīśailaparvatastho sau<lb/> si|ddo nāgārjuno mahān|| | <l n="36" xml:id="srisaila01">śrīśailaparvatastho sau<lb/> si|ddo nāgārjuno mahān || |
<caesura/> | <caesura/> |
sarva copakārī ca sarvabhogaguṇānvitaḥ||</l> | sarva copakārī ca sarvabhogaguṇānvitaḥ||</l> |
| |
<l n="37" xml:id="srisaila02">prārthanā dadhate śīghraṃ yasya yasyā hi yā<lb/><pb n="36r" | <l n="37" xml:id="srisaila02">prārthanā dadhate śīghraṃ yasya yasyā hi yā<lb/><pb |
/>dṛdṛśaṃ|| | n="36r"/>dṛdṛśaṃ || |
<caesura/> | <caesura/> |
dṛṣṭvo tyāgaṃ ca bhogaṃ ca sūtakasya prabhāvataḥ||</l> | dṛṣṭvo tyāgaṃ ca bhogaṃ ca sūtakasya prabhāvataḥ||</l> |
| |
<l n="38" xml:id="srisaila03">sarvasatvamahābodhī sūranas ta<add>ta</add>thaiva ca|| | <l n="38" xml:id="srisaila03">sarvasatvamahābodhī sūranas ta<add>ta</add>thaiva ca |
| || |
<caesura/> | <caesura/> |
teṣāṃ madhyaṃ pra<lb/>dhānaṃ ca ratnaghoṣo prabhākaraḥ||</l> | teṣāṃ madhyaṃ pra<lb/>dhānaṃ ca ratnaghoṣo prabhākaraḥ||</l> |
| |
<l n="39" xml:id="srisaila04">kṛtāṃjalipuṭo bhūtvā nāgārjuna purasthitaḥ|| | <l n="39" xml:id="srisaila04">kṛtāṃjalipuṭo bhūtvā nāgārjuna purasthitaḥ || |
<caesura/> | <caesura/> |
prachate rasakarmāṇi vidyādānaṃ<lb/> dadasva me||</l> | prachate rasakarmāṇi vidyādānaṃ<lb/> dadasva me||</l> |
| |
<p ana="speaker" xml:id="nagarjuna-1">|śrī<persName>nāgārjunovāca</persName>||</p> | <p ana="speaker" xml:id="nagarjuna-1">|śrīnāgārjunovāca||</p> |
<l n="40" xml:id="srisaila05">sādhu sādhu mahāprājñaḥ tuṣṭohaṃ bhaktivatsalaḥ|| | <l n="40" xml:id="srisaila05">sādhu sādhu mahāprājñaḥ tuṣṭo haṃ bhaktivatsalaḥ || |
<caesura/> | <caesura/> |
kathayāmi na saṃdeho ya tvayā<lb/> paripṛchita<add place="above">ḥ</add>||</l> | kathayāmi na saṃdeho ya tvayā<lb/> paripṛchita<add place="above">ḥ</add>||</l> |
| |
<l n="41" xml:id="srisaila06">valipalitanāśaṃ ca tathā kāyasya vaṃcanaṃ|| | <l n="41" xml:id="srisaila06">valipalitanāśaṃ ca tathā kāyasya vaṃcanaṃ || |
<caesura/> | <caesura/> |
yathā lohaṃ tathā dehe kramate nātra saṃśayaḥ</l> | yathā lohaṃ tathā dehe kramate nātra saṃśayaḥ</l> |
| |
<l n="42" xml:id="srisaila07">saha<lb/>srāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ|| | <l n="42" xml:id="srisaila07">saha<lb/>srāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ || |
<caesura/> | <caesura/> |
tad ahaṃ saṃpravakṣyāmi sādhanaṃ yathāvidhiḥ||</l> | tad ahaṃ saṃpravakṣyāmi sādhanaṃ yathāvidhiḥ||</l> |
| |
<l n="43" xml:id="srisaila08">satvānāṃ śodhanārthāya<lb/> sādhitā vaṭayakṣiṇī|| | <l n="43" xml:id="srisaila08">satvānāṃ śodhanārthāya<lb/> sādhitā vaṭayakṣiṇī || |
<caesura/> | <caesura/> |
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||</l> | dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||</l> |
| |
<l n="44" xml:id="srisaila09"> tatkāle dṛṣṭidivyā divyavācā śru<lb/>tā mayā|| | <l n="44" xml:id="srisaila09"> tatkāle dṛṣṭidivyā divyavācā śru<lb/>tā mayā || |
<caesura/> | <caesura/> |
adṛṣṭvā prārthitā pa|ścāt dṛṣṭā cāṃbhava sāṃprataṃ|| </l> | adṛṣṭvā prārthitā pa|ścāt dṛṣṭā cāṃbhava sāṃprataṃ|| </l> |
| |
<p ana="speaker" xml:id="vatayaksini-1">||vaṭayakṣaṇy uvāca||</p> | <p ana="speaker" xml:id="vatayaksini-1">||vaṭayakṣaṇy uvāca||</p> |
<l n="45" xml:id="srisaila10">||sādhu sādhu mahā<lb/>siddha tvadbhaktyā tu mahātmnanaḥ|| | <l n="45" xml:id="srisaila10">||sādhu sādhu mahā<lb/>siddha tvadbhaktyā tu |
| mahātmnanaḥ || |
<caesura/> | <caesura/> |
yat kāryā<unclear>d kā</unclear>na te bhadra tatsarvaṃ pradadāmy ahaṃ|| </l> | yat kāryā<unclear>d kā</unclear>na te bhadra tatsarvaṃ pradadāmy ahaṃ || </l> |
| |
<p ana="speaker" xml:id="nagarjuna-2">||śrīnāgārjunovāca||||</p> | <p ana="speaker" xml:id="nagarjuna-2">|| śrīnāgārjunovāca ||||</p> |
<l n="46" xml:id="srisaila11">tuṣṭā tvaṃ yadi mo devi kliṣṭā dvādaśavarṣayā|| | <l n="46" xml:id="srisaila11">tuṣṭā tvaṃ yadi mo devi kliṣṭā dvādaśavarṣayā || |
<caesura/> | <caesura/> |
ātmajñatvaṃ dahe mahyaṃ tataḥ paścād bhavāmy ahaṃ||</l> | ātmajñatvaṃ dahe mahyaṃ tataḥ paścād bhavāmy ahaṃ || </l> |
| |
<l n="47" xml:id="srisaila12">satyaṃ satyaṃ<lb/><pb n="36v"/> punaḥ satyaṃ aho vācā tridhā | <l n="47" xml:id="srisaila12">satyaṃ satyaṃ<lb/><pb n="36v"/><milestone unit="71" |
kṛtā|| | type="PDF"/> punaḥ satyaṃ aho vācā tridhā kṛtā || |
<caesura/> | <caesura/> |
yat kiṃcit prārthase siddha tatsarvaṃ pramadāmy ahaṃ||</l> | yat kiṃcit prārthase siddha tat sarvaṃ pramadāmy ahaṃ || </l> |
| |
<!--************** below taken from provisional edition and being updated against MS U--> | <p ana="speaker" xml:id="nagarjuna-3">śrīnāgārju<lb/>novāca || |
| ||</p> |
<p ana="speaker" xml:id="nagarjuna-3">śrī<persName>nāgārju<lb/>no</persName>vāca||||</p> | |
<l xml:id="srisaila13">yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivachale|| | <l xml:id="srisaila13">yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivachale || |
<caesura/> | <caesura/> |
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane||<lb/> | durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane || <lb/> |
</l> | </l> |
| |
<l xml:id="srisaila14"> yena kenāpy upāyena prakaroti mahādbhutaṃ|| | <l xml:id="srisaila14"> yena kenāpy upāyena prakaroti mahādbhutaṃ || |
<caesura/> | <caesura/> |
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ|| </l> | sādhanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ || </l> |
| |
<l xml:id="srisaila15">parvatād grahaprāsā<lb/>dāt saśailavanakānanāḥ|| | <l xml:id="srisaila15">parvatād grahaprāsā<lb/>dāt saśailavanakānanāḥ || |
<caesura/> | <caesura/> |
kāṃcanamayaṃ kariṣyāmi lohānāṃ hitakāmyayā|| </l> | kāṃcanamayaṃ kariṣyāmi lohānāṃ hitakāmyayā|| </l> |
| |
<l xml:id="srisaila16">bhojanaṃ vastratāṃbūlaṃ sasa<lb/>khāyai pradāpayet|| | <l xml:id="srisaila16">bhojanaṃ vastratāṃbūlaṃ sasa<lb/>khāyai pradāpayet || |
<caesura/> | <caesura/> |
ātmakhyātaṃ kariṣyāmi asmitu <add ana="scribal metathesis" place="above">2</add>tha <add | ātmakhyātaṃ kariṣyāmi asmitu <add ana="scribal metathesis" place="above" |
ana="scribal metathesis" place="above">1</add>pṛvītale<del>ai</del>|| </l> | >2</add>tha <add ana="scribal metathesis" place="above" |
| >1</add>pṛvītale<del>ai</del>|| </l> |
| |
<l xml:id="srisaila17">tad upāyaṃ varārohe kathayasva prasā<lb/>dataḥ|| </l> | <l xml:id="srisaila17">tad upāyaṃ varārohe kathayasva prasā<lb/>dataḥ || </l> |
| |
| <p ana="speaker" xml:id="vatayaksini-2">| vaṭayakṣanyuvāca || |
| ||</p> |
| |
<p ana="speaker" xml:id="vatayaksini-2"><persName>|vaṭayakṣany</persName>uvāca||||</p> | |
<l n="53" xml:id="srisaila18">yat kiṃcit prārthate siddh<add ana="scribal insertion" | <l n="53" xml:id="srisaila18">yat kiṃcit prārthate siddh<add ana="scribal insertion" |
place="above">i</add> tat sarvaṃ pravadāmi te|| | place="above">i</add> tat sarvaṃ pravadāmi te || |
<caesura/> | <caesura/> |
kuru kāryaṃ yathātithyaṃ tiṣṭhe haṃ<lb/> tatsamīpataḥ|| </l> | kuru kāryaṃ yathātithyaṃ tiṣṭhe haṃ<lb/> tatsamīpataḥ || </l> |
| |
<l xml:id="srisaila19">sarvalakṣaṇasaṃpūrṇo yas tu lakṣas tu poṣakaḥ|| | <l xml:id="srisaila19">sarvalakṣaṇasaṃpūrṇo yas tu lakṣas tu poṣakaḥ || |
<caesura/> | <caesura/> |
tasya sparśāvalokena yuṣmatsiddhir bhaviṣya<lb/>ti| </l> | tasya sparśāvalokena yuṣmatsiddhir bhaviṣya<lb/>ti| </l> |
| |
<l xml:id="srisaila20">mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ|| | <l xml:id="srisaila20">mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ || |
<caesura/> | <caesura/> |
yuṣmāt sāmarthyayogena <del>yuṣmatsiddhi bhaviṣyati|| mahā</del> sādhayāmi mahārasaṃ|||| </l> | yuṣmāt sāmarthyayogena <del>yuṣmatsiddhi bhaviṣyati || mahā</del> sādhayāmi |
| mahārasaṃ || || </l> |
| |
<p ana="speaker" xml:id="salivahana-1">iti <persName>śālivāhana</persName> uvāca||||</p> | <p ana="speaker" xml:id="salivahana-1">iti śālivāhana uvāca || |
<l xml:id="srisaila21">suvarṇaratnabhāṃḍāraṃ kumāro madasundarī||<pb n="36v"/> | ||</p> |
| |
| <l xml:id="srisaila21">suvarṇaratnabhāṃḍāraṃ kumāro mada<pc> </pc>sundarī||<pb |
| n="36v"/><milestone unit="72" type="PDF"/> |
<caesura/> | <caesura/> |
niveditaṃ mayātmānaṃ ādeśo devi dīyatāṃ|| </l> | niveditaṃ mayātmānaṃ ādeśo devi dīyatāṃ || </l> |
| |
<l xml:id="srisaila22">sādhu sādhu mahāprājña mamādeśaprapālakaḥ|| | <l xml:id="srisaila22">sādhu sādhu mahāprājña mamādeśaprapālakaḥ || |
<caesura/> | <caesura/> |
sādhayāmi na saṃdeho<lb/> yuṣmatsatyena sādhakaḥ|| </l> | sādhayāmi na saṃdeho<lb/> yuṣmatsatyena sādhakaḥ || </l> |
| |
<l xml:id="srisaila23">punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtaṃ|| | <l xml:id="srisaila23">punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtaṃ || |
<caesura/> | <caesura/> |
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ||<lb/> | rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ || <lb/> |
</l> | </l> |
| |
<l xml:id="srisaila24">viddhaṃ sulbāyasaṃ nāgaṃ yajñārthaṃ kāṃcanaṃ kṛtaṃ|| | <l xml:id="srisaila24">viddhaṃ sulbāyasaṃ nāgaṃ yajñārthaṃ kāṃcanaṃ kṛtaṃ || |
<caesura/> | <caesura/> |
tasyā pārśve viśiṣṭena rasakarmāvadhāritaṃ|| </l> | tasyā pārśve viśiṣṭena rasakarmāvadhāritaṃ || </l> |
| |
<l xml:id="srisaila25">śāstraṃ vaśiṣṭha<lb/>māṃḍavyaṃ gurupārśve mayā śrutaṃ|| | <l xml:id="srisaila25">śāstraṃ vaśiṣṭha<lb/>māṃḍavyaṃ gurupārśve mayā śrutaṃ || |
<caesura/> | <caesura/> |
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ|| </l> | tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ || </l> |
| |
<l xml:id="srisaila26">sahāyāḥ śobhanaḥ prājñāḥ nirāla<lb/>syā dṛḍhavratyaḥ|| | <l xml:id="srisaila26">sahāyāḥ śobhanaḥ prājñāḥ nirāla<lb/>syā dṛḍhavratyaḥ || |
<caesura/> | <caesura/> |
kulīnāḥ pāpahīnāś ca sarvadharmāś ca jiteṃdriyāḥ|| </l> | kulīnāḥ pāpahīnāś ca sarvadharmāś ca jiteṃdriyāḥ || </l> |
| |
<l xml:id="srisaila27">koṣṭikā cakravālaṃ ca <unclear>go</unclear>mayāṃ'gāram iṃdha<lb/>naṃ|| | <l xml:id="srisaila27">koṣṭikā cakravālaṃ ca <unclear>go</unclear>mayāṃ'gāram |
| iṃdha<lb/>naṃ || |
<caesura/> | <caesura/> |
dhāminīyaṃ lohapātrāṇi <unclear>o</unclear>ṣadhyā kāṃjikaṃ biḍaṃ|| </l> | dhāminīyaṃ lohapātrāṇi <unclear>o</unclear>ṣadhyā kāṃjikaṃ biḍaṃ || </l> |
| |
<l xml:id="srisaila28">parvarāṇi vici|trāṇi mānā mūṣā tathaiva ca|| | <l xml:id="srisaila28">parvarāṇi vici|trāṇi mānā mūṣā tathaiva ca || |
<caesura/> | <caesura/> |
sarva<del>eṃ</del><lb/>melāpakaṃ kṛtvā tato karmaṃ samācaret|| </l> | sarva<del>eṃ</del><lb/>melāpakaṃ kṛtvā tato karmaṃ samācaret || </l> |
| |
<l xml:id="srisaila29">catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam||</l> | <l xml:id="srisaila29">catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam || </l> |
| |
<l xml:id="srisaila30"> | <l xml:id="srisaila30"> |
</l> | </l> |
| |
<l xml:id="srisaila31">pīṭhaṃ catuṣkasaṃyuktaṃ sthā<lb/>payitvā mahāmuniṃ|| | <l xml:id="srisaila31">pīṭhaṃ catuṣkasaṃyuktaṃ sthā<lb/>payitvā mahāmuniṃ || |
<caesura/> | <caesura/> |
caṃdanā garudhūpaiś ca naivedyair vividhais tathā| </l> | caṃdanā garudhūpaiś ca naivedyair vividhais tathā| </l> |
| |
<l xml:id="srisaila32">mahāpūjā prakarttavyā vīra bhojaṃ tu kāraye<lb/>t|| | <l xml:id="srisaila32">mahāpūjā prakarttavyā vīra bhojaṃ tu kāraye<lb/>t || |
<caesura/> | <caesura/> |
kumārikās tathā pūjā ājñāṃ tat prārthayen naraḥ|| </l> | kumārikās tathā pūjā ājñāṃ tat prārthayen naraḥ || </l> |
| |
<l xml:id="srisaila33">yuṣmadājñāprasādena <add ana="scribal dittography" | <l xml:id="srisaila33">yuṣmadājñāprasādena <add ana="scribal dittography" |
>sā<unclear>de</unclear>na</add> sādhayāmi mahārasam||<pb n="37r"/> | >sā<unclear>de</unclear>na</add> sādhayāmi mahārasam || <pb n="37r"/> |
<caesura/> | <caesura/> |
ādau hi rasa saṃgrāhyaṃ viśuddhaṃ nirmalaṃ dṛḍhaṃ|| </l> | ādau hi rasa saṃgrāhyaṃ viśuddhaṃ nirmalaṃ dṛḍhaṃ || </l> |
| |
<l xml:id="srisaila34">dravye rasāyena yogyaṃ tato karmaṃ samārambhet|| | <l xml:id="srisaila34">dravye rasāyena yogyaṃ tato karmaṃ samārambhet || |
<caesura/> | <caesura/> |
sughṛṣṭaṃ pātitaṃ sū<lb/>taṃ sarvadoṣosthitaṃ tataḥ|| </l> | sughṛṣṭaṃ pātitaṃ sū<lb/>taṃ sarvadoṣosthitaṃ tataḥ || </l> |
| |
<l xml:id="srisaila35">rasakaḥ śulbasaṃyogā jīrṇam aṣṭaguṇai naraḥ|| | <l xml:id="srisaila35">rasakaḥ śulbasaṃyogā jīrṇam aṣṭaguṇai naraḥ || |
<caesura/> | <caesura/> |
kṛṣṇābhrakaṃ sasaṃsūtaṃ lolayitvā<lb/> tu jārayet|| </l> | kṛṣṇābhrakaṃ sasaṃsūtaṃ lolayitvā<lb/> tu jārayet || </l> |
| |
<l xml:id="srisaila36"> | <l xml:id="srisaila36"> |
</l> | </l> |
| |
<l xml:id="srisaila37">uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ|| | <l xml:id="srisaila37">uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ || |
<caesura/> | <caesura/> |
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanaṃ|| </l> | punar anyaṃ prakarttavyaṃ yathā carati kāṃcanaṃ || </l> |
| |
<l xml:id="srisaila38">gokar<unclear>ṇā</unclear><lb/> ca samākhyātā dvitīyā kṛṣṇamaṃjarī|| | <l xml:id="srisaila38">gokar<unclear>ṇā</unclear><lb/> ca samākhyātā dvitīyā |
| kṛṣṇamaṃjarī || |
<caesura/> | <caesura/> |
yathālābhe gṛhītavyā viśeṣā nopalabhyate|| </l> | yathālābhe gṛhītavyā viśeṣā nopalabhyate || </l> |
| |
<l xml:id="srisaila39">yaṃtradeśe samutpannā bhū<lb/>tale cātha par<unclear>va</unclear>te|| | <l xml:id="srisaila39">yaṃtradeśe samutpannā bhū<lb/>tale cātha |
| par<unclear>va</unclear>te || |
<caesura/> | <caesura/> |
samaye tatra nirdiṣṭā yeneyaṃ saphalṃ bhavet|| </l> | samaye tatra nirdiṣṭā yeneyaṃ saphalṃ bhavet || </l> |
| |
<!-- <l xml:id="srisaila40">tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe||<lb/> | <!-- <l xml:id="srisaila40">tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe || <lb/> |
</l> | </l> |
| |
| |
| |
<p xml:id="srisaila41a">maṃtra||||</p> | <p xml:id="srisaila41a">maṃtra || ||</p> |
| |
<l xml:id="srisaila42"> | <l xml:id="srisaila42"> |
--> | --> |
<!-- From here it's Vandana Lele's transcription --> | <!-- From here it's Vandana Lele's transcription --> |
<l xml:id="srisaila40">tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe||<lb/></l> | <l xml:id="srisaila40">tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe || <lb/></l> |
| |
<p xml:id="srisaila41a">maṃtra||</p> | <p xml:id="srisaila41a">maṃtra || </p> |
<l xml:id="srisaila41"> | <l xml:id="srisaila41"> |
<gap extent="verse" reason="omitted"/></l> | <gap extent="verse" reason="omitted"/></l> |
| |
<l xml:id="srisaila42">oṃ yenedaṃ khanayete brahmā yenedaṃ ṣanate hariḥ|| | <l xml:id="srisaila42">oṃ yenedaṃ khanayete brahmā yenedaṃ ṣanate hariḥ || |
<caesura/> | <caesura/> |
tenāhaṃ ṣanayiṣyāmi paṃcasavyena pāṇinā|| </l> | tenāhaṃ ṣanayiṣyāmi paṃcasavyena pāṇinā|| </l> |
| |
<p xml:id="srisaila42a">maṃtra||||</p> | <p xml:id="srisaila42a">maṃtra || ||</p> |
<l xml:id="srisaila43">mā utpatta nipatite tiṣṭa tiṣṭa sureśvarī|| | <l xml:id="srisaila43">mā utpatta nipatite tiṣṭa tiṣṭa sureśvarī || |
<caesura/> | <caesura/> |
sādhayitvā tu me kāryaṃ paścāt sarve bhaviṣyasi|| </l> | sādhayitvā tu me kāryaṃ paścāt sarve bhaviṣyasi || </l> |
| |
<l xml:id="srisaila44">anenaiva tu maṃ<lb/>treṇa kuryāt saptābhimaṃtritaṃ|| | <l xml:id="srisaila44">anenaiva tu maṃ<lb/>treṇa kuryāt saptābhimaṃtritaṃ || |
<caesura/> | <caesura/> |
utpādyā arkasaṃyogāt chāyā <del rend="crossed out">śuṃ</del>śuṣkāṃ ca kārayet|| </l> | utpādyā arkasaṃyogāt chāyā <del rend="crossed out">śuṃ</del>śuṣkāṃ ca kārayet || </l> |
| |
<l xml:id="srisaila45">dadhnā sāmadhukāṣṭhe<lb/>na yāvad bhasmaṃ na gachati|| | <l xml:id="srisaila45">dadhnā sāmadhukāṣṭhe<lb/>na yāvad bhasmaṃ na gachati || |
<caesura/> | <caesura/> |
saṃkalā sā bhave devī mṛtyudāridranāśanī||</l> | saṃkalā sā bhave devī mṛtyudāridranāśanī||</l> |
| |
<l xml:id="srisaila46">uṣmayaṃtreṇa madhyasthaṃ oṣadhī rasakāṃ<pb n="38r"/>canaṃ|| | <l xml:id="srisaila46">uṣmayaṃtreṇa madhyasthaṃ oṣadhī rasakāṃ<pb n="38r"/>canaṃ || |
<caesura/> | <caesura/> |
athavā biḍayogena jārayet tu vicakṣaṇaḥ|| </l> | athavā biḍayogena jārayet tu vicakṣaṇaḥ || </l> |
| |
<l xml:id="srisaila47">urddhve vahvim adhaś cāpaḥ<unclear>|</unclear> madhye tu rasam anvitaḥ | <l xml:id="srisaila47">urddhve vahvim adhaś cāpaḥ<unclear>|</unclear> madhye tu |
|| | rasam anvitaḥ || |
<caesura/> | <caesura/> |
kāṃcanaṃ jāra<lb/>yet sūte agniṃ datvā muhur muhuḥ||</l> | kāṃcanaṃ jāra<lb/>yet sūte agniṃ datvā muhur muhuḥ || </l> |
| |
<l xml:id="srisaila48">anena kramayogena yāvad dinacatuṣṭayaṃ|| | <l xml:id="srisaila48">anena kramayogena yāvad dinacatuṣṭayaṃ || |
<caesura/> | <caesura/> |
sphoṭye ka<unclear>jja</unclear>lamadhyasthaṃ prakṣālyaṃ<lb/> nirmalaṃ kuru|| </l> | sphoṭye ka<unclear>jja</unclear>lamadhyasthaṃ prakṣālyaṃ<lb/> nirmalaṃ kuru || </l> |
| |
<l xml:id="srisaila49">unmattamunipatrāṇi rajanī kācamācikā|| | <l xml:id="srisaila49">unmattamunipatrāṇi rajanī kācamācikā || |
<caesura/> | <caesura/> |
etāni samabhāgāni āranālena peṣayet|| </l> | etāni samabhāgāni āranālena peṣayet || </l> |
| |
<l xml:id="srisaila50">anena kramayogena yāvat saptadināvadhiḥ|| | <l xml:id="srisaila50">anena kramayogena yāvat saptadināvadhiḥ || |
<caesura/> | <caesura/> |
paścād baṃdha prakarttavyo divyauṣadhibalena tu|| </l> | paścād baṃdha prakarttavyo divyauṣadhibalena tu || </l> |
| |
<l xml:id="srisaila51">kurkuṭāṃḍanibhaṃ sū<lb/>taṃ cūrṇayitvā vicakṣaṇaḥ|| | <l xml:id="srisaila51">kurkuṭāṃḍanibhaṃ sū<lb/>taṃ cūrṇayitvā vicakṣaṇaḥ || |
<caesura/> | <caesura/> |
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet|| | brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet || |
<caesura/> | <caesura/> |
māṃjiṣṭākṛtaniryāsaṃ tatraive<lb/> tādṛśaṃ kuruḥ||</l> | māṃjiṣṭākṛtaniryāsaṃ tatraive<lb/> tādṛśaṃ kuruḥ || </l> |
| |
<l xml:id="srisaila52">sephālī<sic>|</sic>kṛtaniryāsaṃ puṭaṃ catvāri dāpayet|| | <l xml:id="srisaila52">sephālī<sic>|</sic>kṛtaniryāsaṃ puṭaṃ catvāri dāpayet || |
<caesura/> | <caesura/> |
kā<unclear>śmī</unclear>rasya rasenaiva tenaivaṃ tādṛśaṃ kuru||<lb/></l> | kā<unclear>śmī</unclear>rasya rasenaiva tenaivaṃ tādṛśaṃ kuru || <lb/></l> |
| |
<l xml:id="srisaila53">mātuliṃgarasenaiva puṭam ekaṃ tu dāpayet|| | <l xml:id="srisaila53">mātuliṃgarasenaiva puṭam ekaṃ tu dāpayet || |
<caesura/> | <caesura/> |
tato siddhaṃ vijānīyāt vedhaṃ śulbasya dāpayet||</l> | tato siddhaṃ vijānīyāt vedhaṃ śulbasya dāpayet || </l> |
| |
<l xml:id="srisaila54">evaṃ jñātvā praya<lb/>tnena kuru karma vicakṣaṇaḥ|| | <l xml:id="srisaila54">evaṃ jñātvā praya<lb/>tnena kuru karma vicakṣaṇaḥ || |
<caesura/> | <caesura/> |
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ||</l> | varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ || </l> |
| |
<l xml:id="srisaila55">athātaḥ saṃpravakṣyāmi kartta<lb/>rīrasabaṃdhanaṃ|| | <l xml:id="srisaila55">athātaḥ saṃpravakṣyāmi kartta<lb/>rīrasabaṃdhanaṃ || |
<caesura/> | <caesura/> |
<gap extent="2" unit="pāda"/></l> | <gap extent="2" unit="pāda"/></l> |
| |
<l xml:id="srisaila56"><gap extent="2" unit="pāda"/> etāni samabhāgāni <gap extent="1" | <l xml:id="srisaila56"><gap extent="2" unit="pāda"/> etāni samabhāgāni <gap |
unit="pāda"/> | extent="1" unit="pāda"/> |
<caesura/> | <caesura/> |
etasya kusumenaiva capalaṃ ca puṭed budhaḥ||</l> | etasya kusumenaiva capalaṃ ca puṭed budhaḥ || </l> |
| |
<l xml:id="srisaila57">hemadvādaśabhāgāś ca ṣa<pb n="38v"/>ḍbhāgā capalasya|| | <l xml:id="srisaila57">hemadvādaśabhāgāś ca ṣa<pb n="38v"/>ḍbhāgā capalasya || |
<caesura/> | <caesura/> |
catuḥṣaṣṭiraseṃdrasya ekai kṛtvā vimarddayet||</l> | catuḥṣaṣṭiraseṃdrasya ekai kṛtvā vimarddayet || </l> |
| |
<l xml:id="srisaila58">gostanākāramūṣāyāṃ aṃdhayitvā puṭed budhaḥ||</l> | <l xml:id="srisaila58">gostanākāramūṣāyāṃ aṃdhayitvā puṭed budhaḥ || </l> |
| |
<l xml:id="srisaila59">agnirehani saṃprāpte <unclear>dhmā</unclear>payitvā tu sphoṭayet|| | <l xml:id="srisaila59">agnirehani saṃprāpte <unclear>dhmā</unclear>payitvā tu |
| sphoṭayet || |
<caesura/> | <caesura/> |
śuddhasphaṭikasaṃkāśaṃ subaṃdhaṃ dṛśyate rasaṃ|| | śuddhasphaṭikasaṃkāśaṃ subaṃdhaṃ dṛśyate rasaṃ || |
<caesura/> | <caesura/> |
paścāt prakaṭamūṣā<lb/>yāṃ samāvarttaṃ tu kārayet|| | paścāt prakaṭamūṣā<lb/>yāṃ samāvarttaṃ tu kārayet || |
<caesura/> | <caesura/> |
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet||</l> | jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet || </l> |
| |
<l xml:id="srisaila60">caturviṣaguṇaṃ hemaṃ sūtakaṃ grasate<lb/> yadā|| | <l xml:id="srisaila60">caturviṣaguṇaṃ hemaṃ sūtakaṃ grasate<lb/> yadā || |
<caesura/> | <caesura/> |
samāṃśabhakṣiṇaṃ kuryāt punar anye na sūtake||</l> | samāṃśabhakṣiṇaṃ kuryāt punar anye na sūtake || </l> |
| |
<!-- Vandana second batch 2020-06-02 --> | <!-- Vandana second batch 2020-06-02 --> |
<l xml:id="srisaila61">āruṣkar utpale sūrye nakṣatra bhuvanodbhavaṃ|| | <l xml:id="srisaila61">āruṣkar utpale sūrye nakṣatra bhuvanodbhavaṃ || |
<caesura/> | <caesura/> |
sītāgnisaṃ<lb/>sthitā hy ete paṃcamī bhuvidāriṇī|| </l> | sītāgnisaṃ<lb/>sthitā hy ete paṃcamī bhuvidāriṇī|| </l> |
| |
<l xml:id="srisaila62">ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ|| </l> | <l xml:id="srisaila62">ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ || </l> |
| |
<l xml:id="srisaila63">dhūmākulena yaṃtreṇa<gap extent="1" reason="omitted" unit="pāda"/> | <l xml:id="srisaila63">dhūmākulena yaṃtreṇa<gap extent="1" reason="omitted" |
| unit="pāda"/> |
<caesura/> | <caesura/> |
<gap extent="1" reason="omitted" unit="pāda"/>pātitavyaṃ <lb/>prayatnataḥ|| </l> | <gap extent="1" reason="omitted" unit="pāda"/>pātitavyaṃ <lb/>prayatnataḥ || </l> |
| |
<l xml:id="srisaila63a">viśudhdhaṃ taṃ vijānīyāt sakṛtsvedana svedayet|| | <l xml:id="srisaila63a">viśudhdhaṃ taṃ vijānīyāt sakṛtsvedana svedayet || |
<caesura/> | <caesura/> |
rāśivedavapuś caiva<gap extent="1" reason="omitted" unit="pāda"/></l> | rāśivedavapuś caiva<gap extent="1" reason="omitted" unit="pāda"/></l> |
<l xml:id="srisaila64"><gap extent="2" reason="omitted" unit="pāda"/> | <l xml:id="srisaila64"><gap extent="2" reason="omitted" unit="pāda"/> |
<caesura/> | <caesura/> |
<gap extent="1" reason="omitted" unit="pāda"/>peṣayitvā rasasya ca|| </l> | <gap extent="1" reason="omitted" unit="pāda"/>peṣayitvā rasasya ca || </l> |
| |
<l xml:id="srisaila65">adho<lb/>rddhe na tu dātavyaṃ agnistho mṛyate rasaḥ|| | <l xml:id="srisaila65">adho<lb/>rddhe na tu dātavyaṃ agnistho mṛyate rasaḥ || |
<caesura/> | <caesura/> |
kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|| </l> | kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ || </l> |
| |
<l xml:id="srisaila66">pūrvam eva vidhānena pakvaṃ<lb/> vai ṣoḍaśaiḥ puṭaiḥ|| | <l xml:id="srisaila66">pūrvam eva vidhānena pakvaṃ<lb/> vai ṣoḍaśaiḥ puṭaiḥ || |
<caesura/> | <caesura/> |
siddhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca|| </l> | siddhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca || </l> |
| |
<l xml:id="srisaila67">dviguṇe yadi karttavyaṃ pūrvasaṃskāra<unclear>m u</unclear>ttamamaṃ|| <lb/> | <l xml:id="srisaila67">dviguṇe yadi karttavyaṃ pūrvasaṃskāra<unclear>m |
| u</unclear>ttamamaṃ || <lb/> |
<caesura/> | <caesura/> |
triguṇaṃ ca bhaved baṃdhaḥ kramaḥ krameṇa yojitaṃ|| </l> | triguṇaṃ ca bhaved baṃdhaḥ kramaḥ krameṇa yojitaṃ || </l> |
| |
<l xml:id="srisaila68">kuru karma yathā nyāyaṃ siddhaṃ bhavati tadrasaṃ|| | <l xml:id="srisaila68">kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasaṃ || |
<caesura/> | <caesura/> |
jārito mārita<lb/> | jārito mārita<lb/><pb n="39r"/>ś caiva punar jāritamāritaḥ || </l> |
<pb n="39r"/>ś caiva punarjāritamāritaḥ|| </l> | |
| |
<l xml:id="srisaila69">daśasaṃkrāṃtiniṣkrāṃtā koṭivedhī bhaved rasaḥ|| </l> | <l xml:id="srisaila69">daśasaṃkrāṃtiniṣkrāṃtā koṭivedhī bhaved rasaḥ || </l> |
| |
<!-- Vandana start (40)-85 --> | <!-- Vandana start (40)-85 --> |
<p ana="speaker" xml:id="ratnaghosa69a"><hi style="bold"><persName>|| | <p ana="speaker" xml:id="ratnaghosa69a"><hi style="bold"> || |
ratnaṣoḍaśa</persName></hi>uvāca||</p> | ratnaṣoḍaśa</hi>uvāca || </p> |
<l xml:id="srisaila70">sādha<unclear>|</unclear><lb/>yitvā prayatnena koṭivedhī mahārasaḥ|| | <l xml:id="srisaila70">sādha<unclear>|</unclear><lb/>yitvā prayatnena koṭivedhī |
| mahārasaḥ || |
<caesura/> | <caesura/> |
śarīreṇa vinā devasarvaṃ bhavati niṣphalaṃ|| </l> | śarīreṇa vinā devasarvaṃ bhavati niṣphalaṃ || </l> |
| |
<p xml:id="nagarjuna70a">arjunovāca|| </p> | <p xml:id="nagarjuna70a">arjunovāca || </p> |
<l xml:id="srisaila71">katha<unclear>yo |</unclear><lb/>mi na saṃdeho mārkkaṃḍena ca yatkṛtaṃ | <l xml:id="srisaila71">katha<unclear>yo |</unclear><lb/>mi na saṃdeho mārkkaṃḍena ca |
|| | yat kṛtaṃ || |
<caesura/> | <caesura/> |
dīrghāyuḥ kārakaṃ bhūme rasasiddhirasāyane|| </l> | dīrghāyuḥ<pc> </pc>kārakaṃ bhūme rasasiddhi rasāyane || </l> |
| |
<l xml:id="srisaila72">śatapalaṃm ubhayā nāma akṣadhā<lb/><unclear>tryā</unclear>tathaiva ca | <l xml:id="srisaila72">śatapalaṃm ubhayā nāma akṣadhā<lb/><unclear>tryā</unclear> |
|| | tathaiva ca || |
<caesura/> | <caesura/> |
kathitajalaśatāṣṭau bhāgam aṣṭāvaśeṣaṃ</l> | kathita<pc> </pc>jala<pc> </pc>śatāṣṭau bhāgam aṣṭāv aśeṣaṃ</l> |
| |
<l xml:id="srisaila73">ghṛtadhṛtamaghurā<unclear extent="1" unit="syllable"/>vyoṣacitraṃ | <l xml:id="srisaila73">ghṛtadhṛtamadhurā<unclear extent="1" unit="syllable"/> |
daśāṃśaiḥ|| | <caesura/> |
| vyoṣacitraṃ daśāṃśaiḥ || |
| <caesura/> |
| rasapaladaśasiddhaṃ |
<caesura/> | <caesura/> |
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca </l> | lohacūrṇaṃ mṛtaṃ ca </l> |
| |
<l xml:id="srisaila74">giriyutasamam abhraṃ | <l xml:id="srisaila74">giriyutasamam abhraṃ |
<caesura/> | <caesura/> |
kāṃtabhraṃgaṃ viḍaṃgaṃ|| | kāṃtabhraṃgaṃ viḍaṃgaṃ || |
<caesura/> | <caesura/> |
rasasahitasubhāvyaṃ | rasasahitasubhāvyaṃ |
<l xml:id="srisaila75">ahima<lb/>ra<unclear>stu</unclear>takalkaṃ | <l xml:id="srisaila75">ahima<lb/>ra<unclear>stu</unclear>takalkaṃ |
<caesura/> | <caesura/> |
lohapatrasthamāsaṃ|| | lohapatrasthamāsaṃ || |
<caesura/> | <caesura/> |
pratidinatana śuddhaḥ | pratidinatanaśuddhaḥ |
<caesura/> | <caesura/> |
kalkametaṃ variṣṭāṃ </l> | kalkam etaṃ variṣṭāṃ </l> |
| |
<l xml:id="srisaila76">lihati śayanakāle vāmanetrarddhase<lb/>vī|| | <l xml:id="srisaila76">lihati śayanakāle vāmanetrarddhase<lb/>vī || |
<caesura/> | <caesura/> |
dhananiviḍasusiddhe mattamātaṃgadarpā</l> | dhananiviḍasusiddhe mattamātaṃgadarpā </l> |
| |
<l xml:id="srisaila77">vigatasakaladoṣaḥ sarvadikdivyacakṣuḥ|| | <l xml:id="srisaila77">vigatasakaladoṣaḥ sarvadikdivyacakṣuḥ || |
<caesura/> | <caesura/> |
madana iva sukāṃtiḥ kā<lb/>minīnāṃ pravīṇaḥ </l> | madana iva sukāṃtiḥ kā<lb/>minīnāṃ pravīṇaḥ </l> |
| |
<l xml:id="srisaila78"><unclear>ja</unclear>lada iva ca yuṣmān kuṃcitā yāgrake<unclear | <l xml:id="srisaila78"><unclear>ja</unclear>lada iva ca yuṣmān |
extent="1" unit="syllable"/>śān|| | kuṃcitāyāgrake<unclear extent="1" unit="syllable"/>śān || |
<caesura/> | <caesura/> |
turaga iva viśuddhaḥ satkavīścitrakārī</l> | turaga iva viśuddhaḥ satkavīś citrakārī</l> |
| |
<l xml:id="srisaila79">vṛṣa<lb/>bha iva viceṣṭīm abhragaṃbhīraghoṣaḥ|| | <l xml:id="srisaila79">vṛṣa<lb/>bha iva viceṣṭīm abhragaṃbhīraghoṣaḥ || |
<caesura/> | <caesura/> |
suragajam iva loke<unclear>snā</unclear>tahaṃtāstu nityaṃ</l> | suragajam iva loke<unclear> snā</unclear>tahaṃtās tu nityaṃ</l> |
| |
<l xml:id="srisaila80">prasavati ṣalu loke caṃdratārārka<lb/><pb n="39v"/>jīvī|| </l> | <l xml:id="srisaila80">prasavati ṣalu loke caṃdratārārka<lb/><pb n="39v"/>jīvī|| </l> |
| |
<l xml:id="srisaila81">punar anyaṃ pravakṣyāmi golakaṃ baṃdham uttamaṃ|| | <l xml:id="srisaila81">punar anyaṃ pravakṣyāmi golakaṃ baṃdham uttamaṃ || |
<caesura/> | <caesura/> |
tena bhakṣitamātreṇa bhaven narajārāmaraḥ|| </l> | tena bhakṣitamātreṇa bhaven nara jārāmaraḥ || </l> |
| |
<l xml:id="srisaila82">gaṃdhābhrakāṃtasahi<lb/>taṃ bhānuratnārikāṃcanaṃ|| | <l xml:id="srisaila82">gaṃdhābhrakāṃtasahi<lb/>taṃ bhānuratnāri<pc> </pc>kāṃcanaṃ || |
<caesura/> | <caesura/> |
samajīrṇaraseṃdrasya subaṃdhaṃ kṛtagolakaṃ|| </l> | samajīrṇaraseṃdrasya subaṃdhaṃ kṛtagolakaṃ || </l> |
| |
<l xml:id="srisaila83">raseṃdrapaṃcalohāni samabhāgāni melayet<lb/>|| | <l xml:id="srisaila83">raseṃdra<pc> </pc>paṃcalohāni samabhāgāni melayet<lb/> || |
<caesura/> | <caesura/> |
sa<del rend="crossed out">pta</del>ptapaṃcottarāś caiva yavāstu golakasya ca|| </l> | sa<del rend="crossed out">pta</del>ptapaṃcottarāś caiva yavāstu golakasya ca || </l> |
| |
<l xml:id="srisaila84">ayopi yuddhe mama sasiprabhākaraṃ | <l xml:id="srisaila84">ayo pi yuddhe mama sasiprabhākaraṃ |
<caesura/> | <caesura/> |
karaṃbitaṃ sūtakajānū|| golakaṃ </l> | karaṃbitaṃ sūtakajānū|| golakaṃ </l> |
| |
<l xml:id="srisaila85">narasya vṛkṣastham idaṃ rasāyanarasāyana | <l xml:id="srisaila85">narasya vṛkṣastham idaṃ rasāyana |
<caesura/> | <caesura/> |
cāmaratā<unclear>va</unclear>kārakaṃ|| </l> | rasāyana cāmaratā<unclear> va</unclear> kārakaṃ || </l> |
| |
<!-- Vandana end (40)-85 --> | <!-- Vandana end (40)-85 --> |
| |
| |
<l xml:id="srisaila86">sugaṃdhalepalatāṃbujaṃ karpuraṃ kuṃkumāguruṃ<lb/>|| | |
| <l xml:id="srisaila86">sugaṃdhalepalatāṃbujaṃ karpuraṃ kuṃkumāguruṃ<lb/> || |
<caesura/> | <caesura/> |
śrīṣaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikā phalaṃ|| </l> | śrīṣaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikāphalaṃ || </l> |
| |
<l xml:id="srisaila87">sugaṃdhānyāni dravyāṇi ṣānapānāni yāni ca|| | <l xml:id="srisaila87">sugaṃdhānyāni dravyāṇi ṣānapānāni yāni ca || |
<caesura/> | <caesura/> |
muktāsthānā<lb/>ni sarvāṇi krameṇaitāni sasya ca|| </l> | muktāsthānā<lb/>ni sarvāṇi krameṇaitāni sasya ca || </l> |
| |
<l xml:id="srisaila88">yasyāgrā kuṃcitā ke<unclear>śa</unclear>śyāmā vai padmalocanā|| | <l xml:id="srisaila88">yasyāgrā<pc> </pc>kuṃcitā ke<unclear>śa</unclear>śyāmā vai |
| padmalocanā || |
<caesura/> | <caesura/> |
vistīrṇaṃ jaghanaṃ yasya<lb/> saṃkīrṇaṃ <unclear>hṛ</unclear>dayaṃ bhavet|| </l> | vistīrṇaṃ jaghanaṃ yasya<lb/> saṃkīrṇaṃ <unclear>hṛ</unclear>dayaṃ bhavet || </l> |
| |
<l xml:id="srisaila89">kṛṣṇapakṣe bhaved yasya yuvatyā puṣpadarśanaṃ|| | <l xml:id="srisaila89">kṛṣṇapakṣe bhaved yasya yuvatyā puṣpadarśanaṃ || |
<caesura/> | <caesura/> |
kākinī sā samākhyātā uttamā ca ra<lb/>sāyane|| </l> | kākinī sā samākhyātā uttamā ca ra<lb/>sāyane || </l> |
| |
<l xml:id="srisaila90">āliṃgane ca vaktavye sparśane ca suśobhane|| | <l xml:id="srisaila90">āliṃgane ca vaktavye sparśane ca suśobhane || |
<caesura/> | <caesura/> |
maithune marddane caiva surāpā vā vilocane|| </l> | maithune marddane caiva surāpā vā vilocane || </l> |
| |
<l xml:id="srisaila91">vālmī<lb/>kaṃ muṣarogaṃ ca cakṣuśrotādināsikā|| | <l xml:id="srisaila91">vālmī<lb/>kaṃ muṣarogaṃ ca cakṣuśrotādināsikā || |
<caesura/> | <caesura/> |
kaphapittānilair bhuktā svabhāvaguṇabhūṣitā|| </l> | kaphapittānilair bhuktā svabhāvaguṇabhūṣitā|| </l> |
| |
<l xml:id="srisaila92">udaṃbaraṃ ca citraṃ ca<lb/><pb n="39r"/> prasuptaṃ ca jalodare|| | <l xml:id="srisaila92a">udaṃbaraṃ ca citraṃ ca<lb/><pb n="39r"/> prasuptaṃ ca |
<caesura/> | jalodare || </l> |
grahaṇī durnāmakaṃ gulmaṃ jaḍamālā śilāstathā|| </l> | <l xml:id="srisaila92b"> grahaṇī durnāmakaṃ gulmaṃ jaḍamālā śilās tathā|| </l> |
| |
| <l xml:id="srisaila92x"/> |
| |
<l xml:id="srisaila93">etaiḥ sarvair vinirmukto valīpalitava<lb/>rjitaḥ|| | <l xml:id="srisaila93">etaiḥ sarvair vinirmukto valīpalitava<lb/>rjitaḥ || |
<caesura/> | <caesura/> |
śatāni trīṇi varṣāṇāṃ jīve caikarivikramaḥ|| </l> | śatāni trīṇi varṣāṇāṃ jīve caikarivikramaḥ || </l> |
| |
<l xml:id="srisaila94"><unclear>da</unclear>taṃ yugaṃ mukhe yasya guṇāya | <l xml:id="srisaila94"><unclear>da</unclear>taṃ yugaṃ mukhe yasya guṇāya |
samudā<unclear>hṛ</unclear>taṃ|| </l> | samudā<unclear>hṛ</unclear>taṃ || </l> |
| |
<l xml:id="srisaila95">atha ṣoḍa<lb/>śapūrṇāni golakāni narottame|| | <l xml:id="srisaila95">atha ṣoḍa<lb/>śapūrṇāni golakāni narottame || |
<caesura/> | <caesura/> |
<unclear>da</unclear>tāni mukhamadhye tu teṣu vikṣāmi je guṇāḥ|| </l> | <unclear>da</unclear>tāni mukhamadhye tu teṣu vikṣāmi je guṇāḥ || </l> |
| |
<l xml:id="srisaila96">nāsau chidyati śastraiś ca pā<lb/>vakena na dahyati|| | <l xml:id="srisaila96">nāsau chidyati śastraiś ca pā<lb/>vakena na dahyati || |
<caesura/> | <caesura/> |
lāghavego mahātejāḥ śa<unclear>kra</unclear>tulyo mahāśayaḥ|| </l> | lāghavego mahātejāḥ śa<unclear>kra</unclear>tulyo mahāśayaḥ || </l> |
| |
<l xml:id="srisaila97">trailokye ca manohārī kāmadevachaviḥ smṛtaḥ<lb/>|| | <l xml:id="srisaila97">trailokye ca manohārī kāmadevachaviḥ smṛtaḥ<lb/> || |
<caesura/> | <caesura/> |
ichayā jāyate tasya tādṛśo jāyate chayā|| </l> | ichayā jāyate tasya tādṛśo jāyate chayā|| </l> |
| |
<l xml:id="srisaila98">tasya saṃsparśamātreṇa sarvalohāni kāṃcanaṃ|| | <l xml:id="srisaila98">tasya saṃsparśamātreṇa sarvalohāni kāṃcanaṃ || |
<caesura/> | <caesura/> |
sakalā niṣkalā<lb/>ś caiva saceto somakāṃto caiva jīvec caṃdrārkatārakau|| | sakalā niṣkalā<lb/>ś caiva saceto somakāṃto caiva jīvec caṃdrārkatārakau || </l> |
<caesura/> | |
punaranyaṃ pravakṣyāmi baṃdhaṃ suravarārcitaṃ|| </l> | |
| |
<l xml:id="srisaila99">sūtakālāṃ<lb/>tagaṃ baṃdhaṃ yaduktaṃ parameṣṭhinā|| | <l xml:id="srisaila99"> punar anyaṃ pravakṣyāmi baṃdhaṃ suravarārcitaṃ || |
| <caesura/> |
| sūtakālāṃ<lb/>tagaṃ baṃdhaṃ yad uktaṃ parameṣṭhinā || |
<caesura/> | <caesura/> |
hīnāṃ go<unclear>hya</unclear>dhikāṃgaś ca savyā ca kubjavāmanaḥ|| </l> | hīnāṃgo hy adhikāṃgaś ca savyā ca kubjavāmanaḥ || </l> |
| |
<l xml:id="srisaila100">gatāṃ<unclear>driyā</unclear>nayano jarāgra<lb/>sto yateṃdriyaḥ|| | <l xml:id="srisaila100">gatāṃ<unclear>driyā</unclear><pc> </pc>nayano jarā<pc |
| > </pc>gra<lb/>sto yateṃdriyaḥ || |
<caesura/> | <caesura/> |
jaḍaś ca gaḍgado mūko gatihīnastathaiva ca|| </l> | jaḍaś ca gaḍgado mūko gatihīnas tathaiva ca || </l> |
| |
<l xml:id="srisaila101">asiṃkatrayadivinirmukto jīvasevye ca ti<lb/>ṣṭati|| | <l xml:id="srisaila101">asiṃkatrayadi<pc> </pc>vinirmukto jīvasevye ca ti<lb/>ṣṭati |
| || |
<caesura/> | <caesura/> |
||125|| etadbaṃdhaprabhāvena samāvartto yadā bhavet|| </l> | ||125|| etad baṃdhaprabhāvena samāvartto yadā bhavet || </l> |
| |
<l xml:id="srisaila102">punaranyaṃ bhavetpiṃḍaṃ nātra kāryā vicāraṇāṃ<del rend="crossed out" | <l xml:id="srisaila102">punar anyaṃ bhavet piṃḍaṃ nātra kāryā vicāraṇāṃ<del |
resp="scribe">ṃ</del>|| | rend="crossed out" resp="scribe">ṃ</del> || |
<caesura/> | <caesura/> |
paṃcāmṛ<lb/><pb n="40v"/>paṃ<unclear extent="1" unit="character"/>to mahāyogaḥ ukto | paṃcāmṛ<lb/><pb n="40v"/>paṃ<unclear extent="1" unit="character"/>to mahāyogaḥ |
<hi>maṃthānabhairave</hi>|| </l> | ukto <hi>maṃthānabhairave</hi> || </l> |
| |
<l xml:id="srisaila103">vīrākṣasaura<subst><del>vai</del><add>ve</add></subst>ṇaiva | <l xml:id="srisaila103">vīrākṣa<pc |
punas tatraiva bhāṣitaṃ|| | > </pc>saura<subst><del>vai</del><add>ve</add></subst>ṇaiva punas tatraiva |
| bhāṣitaṃ || |
<caesura/> | <caesura/> |
nānena rahitaṃ kiṃcit trai<lb/>lokye sacarācare|| </l> | nānena rahitaṃ kiṃcit trai<lb/>lokye sacarācare || </l> |
| |
<l xml:id="srisaila104">pṛthivyāpastathā tejo vāyurākāśameva ca|| | <l xml:id="srisaila104">pṛthivyāpas tathā tejo vāyur ākāśam eva ca || |
<caesura/> | <caesura/> |
koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭasu saṃyutaṃ|| </l> | koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭasusaṃyutaṃ || </l> |
| |
<lb/> | <lb/> |
<l xml:id="srisaila105">ekaikastyanumadhyasthaṃ guṭikāṃ kārayedbudhaḥ|| | <l xml:id="srisaila105">ekaikas ty anumadhyasthaṃ guṭikāṃ kārayed budhaḥ || |
<caesura/> | <caesura/> |
guṭipaṃcasamākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ|| </l> | guṭipaṃca<pc> </pc>samākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ || </l> |
| |
<l xml:id="srisaila106"><gap extent="verse" reason="omitted"/></l> | <l xml:id="srisaila106"/> |
| |
<l xml:id="srisaila107">caturmukhaṃ kṛtaṃ ko<lb/>ṣṭaṃ tasyopari niveśayet|| | <l xml:id="srisaila107">caturmukhaṃ kṛtaṃ ko<lb/>ṣṭaṃ tasyopari niveśayet || |
<caesura/> | <caesura/> |
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet|| </l> | goghṛtaṃ ca mahātailaṃ samabhāgāni melayet || </l> |
| |
<l xml:id="srisaila108">pūrayitvā kaṭāhe tu digdiśāpālapū<lb/>janaṃ|| | <l xml:id="srisaila108">pūrayitvā kaṭāhe tu digdiśāpālapū<lb/>janaṃ || |
<caesura/> | <caesura/> |
kumārī pūjayettatra guṇapūjāṃ gurustathā|| </l> | kumārī pūjayet tatra guṇapūjāṃ gurus tathā|| </l> |
| |
<l xml:id="srisaila109">caturdikṣu baliṃ dadyāt yathokta śivabhāṣitaṃ|| | <l xml:id="srisaila109">caturdikṣu baliṃ dadyāt yathokta śivabhāṣitaṃ || |
<caesura/> | <caesura/> |
dhamanaṃ tatra<lb/> ku<unclear>rvī</unclear>ti caturdikṣu śanaiḥ śanaiḥ|| </l> | dhamanaṃ tatra<lb/> ku<unclear>rvī</unclear>ti caturdikṣu śanaiḥ śanaiḥ || </l> |
| |
<l xml:id="srisaila110">sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet|| | <l xml:id="srisaila110">sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet || |
<caesura/> | <caesura/> |
caṃdrārke tu grahārirakṣarāśa<lb/>yo bhuvanāni ca|| </l> | caṃdrārke tu grahārirakṣarāśa<lb/>yo bhuvanāni ca || </l> |
| |
<l xml:id="srisaila111">namaskṛtya guruṃ devaṃ<del rend="crossed out" resp="scribe" | <l xml:id="srisaila111">namaskṛtya guruṃ devaṃ<del rend="crossed out" resp="scribe" |
>ṃ</del>mātmānaṃ tatra nikṣipet|| | >ṃ</del>m ātmānaṃ tatra nikṣipet || |
<caesura/> | <caesura/> |
<gap extent="2" reason="omitted" unit="pāda"/> | |
</l> | </l> |
| |
<l xml:id="srisaila112"><gap extent="verse" reason="omitted"/> | <l xml:id="srisaila112"/> |
</l> | |
| |
<l xml:id="srisaila113"><gap extent="verse" reason="omitted"/> | <l xml:id="srisaila113"/> |
</l> | |
| |
<l xml:id="srisaila114">bhramaṃ taṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet||<lb/> | <l xml:id="srisaila114">bhramaṃtaṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet || <lb/> |
<caesura/> | <caesura/> |
kṛtvā tatra mahārāvaṃ <unclear>oṃ</unclear>kārasurapūjitaṃ|| </l> | kṛtvā tatra mahārāvaṃ <unclear>oṃ</unclear>kāra surapūjitaṃ || </l> |
| |
<l xml:id="srisaila115">uttiṣṭatīva saṃdeho pūrve<unclear extent="1" unit="character"/> | <l xml:id="srisaila115">uttiṣṭatīva saṃdeho pūrve<unclear extent="1" |
bhāskaro yathā|| | unit="character"/> bhāskaro yathā || |
<caesura/> | <caesura/> |
divyatejo mahā<unclear>kā</unclear>yo <lb/>divyadṛṣṭirmahābalaḥ|| </l> | divyatejo mahā<unclear>kā</unclear>yo <lb/>divyadṛṣṭir mahābalaḥ || </l> |
| |
<l xml:id="srisaila116">dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ|| | <l xml:id="srisaila116">dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ || |
<caesura/> | <caesura/> |
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti <lb/><pb n="40r"/>te|| </l> | saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti <lb/><pb n="40r"/>te || </l> |
| |
<l>ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ|| | <l xml:id="srisaila116.1">ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ || |
<caesura/> | <caesura/> |
dīptaṃ hemam ayaṃ divyaṃ maṇiratne suśobhitaṃ|| | dīptaṃ hemamayaṃ divyaṃ maṇiratne suśobhitaṃ || </l> |
| |
| <l xml:id="srisaila116.2"> śaṃṣakāhalani<lb/>rghoṣair asyaro gītavādibhiḥ || |
<caesura/> | <caesura/> |
śaṃṣakāhalani<lb/>rghoṣair asya rogī tavādibhiḥ|| | puṣpamālā patākaiś ca kiṃkiṇīravamaṃḍitaṃ || </l> |
| |
| <l xml:id="srisaila116.3"> siddham a<unclear>pū</unclear>takanyānāṃ |
<caesura/> | <caesura/> |
puṣpamālā patākaiś ca kiṃkiṇīravamaṃḍitaṃ|| | sa<unclear>drū</unclear>pāsa<lb/>ṭavi<unclear>ka</unclear>lā || |
<caesura/> | <caesura/> |
siddham a<unclear>pū</unclear>takanyānāṃ | divyābharaṇavastrāṇi divyapuṣpāni yāni ca || </l> |
| |
| <l xml:id="srisaila116.4"> āgachati na saṃdeho ādeśo devadīyatāṃ || |
<caesura/> | <caesura/> |
sa<unclear>drū</unclear>pāsa<lb/>ṭavi<unclear>ka</unclear>lā|| | grahī<lb/>tvā sādhakeṃdraṃ tu siddhaloke vrajaṃti te </l> |
| |
| <l xml:id="srisaila116.5"> ṣānapānāni divyāni divyāni bhavanāni ca || |
<caesura/> | <caesura/> |
divyābharaṇavastrāṇi divyapuṣpāni yāni ca|| | ramate śatasahasraṃ tu divya<lb/>kaṃnyām anekadhā || </l> |
| |
| <l xml:id="srisaila116.6"> kāmena vi<unclear>ka</unclear>lās tatra manmathena |
| madotkaṭā || |
<caesura/> | <caesura/> |
āgachati na saṃdeho ādeśo devadīyatāṃ|| | tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame || <lb/> |
| </l> |
| |
| <l xml:id="srisaila116.7"> devā yatra vilīyaṃte sa siddhas tatra līyate || </l> |
| |
| <p xml:id="srisaila116a">|| ratnaghoṣa uvāca || || </p> |
| |
| <l xml:id="srisaila117">bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakya<lb/>te || |
<caesura/> | <caesura/> |
grahī<lb/>tvā sādhakeṃdraṃ tu siddhaloke vrajaṃti te | anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati || </l> |
<caesura/> | |
ṣānapānāni divyāni divyāni bhavanāni ca|| | |
<caesura/> | |
ramate śatasahasraṃ tu divya<lb/>kaṃnyām anekadhā|| | |
<caesura/> | |
kāmena vi<unclear>ka</unclear>lās tatra manmathena madotkaṭā|| | |
<caesura/> | |
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame||<lb/> | |
<caesura/> | |
devā yatra vilīyaṃte sa siddhas tatra līyate|| </l> | |
| |
<p xml:id="srisaila116a"><hi><persName>|| ratnaghoṣa </persName></hi> uvāca|||| | |
</p> | |
| |
<l xml:id="srisaila117">bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakya<lb/>te|| | |
<caesura/> | |
anenaiva śarīreṇa kathaṃ siddhirbhaviṣyati|| </l> | |
| |
<p xml:id="srisaila117a"><hi style="bold"><persName>|| nāgārjuno</persName></hi>vāca|||| </p> | <p xml:id="srisaila117a">|| nāgārjunovāca || || </p> |
| |
<l xml:id="srisaila118">punaranyaṃ pravakṣyāmi khecaraṃ baṃdhamutta<lb/>maṃ|| | <l xml:id="srisaila118">punar anyaṃ pravakṣyāmi khecaraṃ baṃdham utta<lb/>maṃ || |
<caesura/> | <caesura/> |
yena bhakṣitamātreṇa surasāmānyatā bhavet|| </l> | yena bhakṣitamātreṇa surasāmānyatā bhavet || </l> |
| |
<l xml:id="srisaila119">yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ|| | <l xml:id="srisaila119">yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ || |
<caesura/> | <caesura/> |
tadā tasya pra<lb/>karttavyaṃ ratnasaṃskāram uttamaṃ|| </l> | tadā tasya pra<lb/>karttavyaṃ ratnasaṃskāram uttamaṃ || </l> |
| |
<l xml:id="srisaila120">iṃdranīla mahānīla māṇikyaṃ mauktikaṃ tathā|| padmarāgaṃ tathā vajraṃ | <l xml:id="srisaila120">iṃdranīla mahānīla māṇikyaṃ mauktikaṃ tathā|| padmarāgaṃ |
margajaḥ<lb/><pb n="41v"/> karmamaṣṭamaṃ|| asyā|| </l> | tathā vajraṃ margajaḥ<lb/><pb n="41v"/> karmam aṣṭamaṃ || asyā|| </l> |
| |
<l xml:id="srisaila121">athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ|| | <l xml:id="srisaila121">athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ || |
<caesura/> | <caesura/> |
puṣpe kākaśiraṃ grāhyaṃ apūrvamala<lb/>saṃyutaṃ|| </l> | puṣpe kākaśiraṃ grāhyaṃ apūrvamala<lb/>saṃyutaṃ || </l> |
| |
<l xml:id="srisaila122">rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet|| | <l xml:id="srisaila122">rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet || |
<caesura/> | <caesura/> |
anena biḍayogena hemaṃ kulaśijāraṇaṃ|| </l> | anena biḍayogena hemaṃ kulaśijāraṇaṃ || </l> |
| |
<l xml:id="srisaila123">tejā<lb/>sanasya lomāni dagdhavair bhūtavahninā|| | <l xml:id="srisaila123">tejā<lb/>sanasya lomāni dagdhavair bhūtavahninā || |
<caesura/> | <caesura/> |
mirīci sutapatrasya kuṃbhakarṇe tu yatnathā|| </l> | mirīci sutapatrasya kuṃbhakarṇe tu yatnathā|| </l> |
| |
<l xml:id="srisaila124">suvratasya dine grā<lb/>hyaṃ taccūrṇaṃ tena bhāvayet|| | <l xml:id="srisaila124">suvratasya dine grā<lb/>hyaṃ taccūrṇaṃ tena bhāvayet || |
<caesura/> | <caesura/> |
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ|| </l> | pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ || </l> |
| |
<l xml:id="srisaila125">asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya mela<lb/>kaṃ|| | <l xml:id="srisaila125">asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya mela<lb/>kaṃ || |
<caesura/> | <caesura/> |
jāyetpūrvaprayogeṇa maṇirāgasya jāraṇaṃ|| 150|| </l> | jāyetpūrvaprayogeṇa maṇirāgasya jāraṇaṃ || 150|| </l> |
| |
<l xml:id="srisaila126">pūrvāparasya saṃyogāt lokapālī yadā bhavet|| | <l xml:id="srisaila126">pūrvāparasya saṃyogāt lokapālī yadā bhavet || |
<caesura/> | <caesura/> |
tasya<lb/> mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate|| </l> | tasya<lb/> mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate || </l> |
| |
<l xml:id="srisaila127">asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ|| | <l xml:id="srisaila127">asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ || |
<caesura/> | <caesura/> |
varāratne sadādisthaṃ punaḥpū<lb/>rveṇa cāṃtike|| </l> | varāratne sadādisthaṃ punaḥpū<lb/>rveṇa cāṃtike || </l> |
| |
<l xml:id="srisaila128">śoṣayitvā <unclear>hṛ</unclear>taṃ cūrṇaṃ mahānīlarasaplutaṃ|| | <l xml:id="srisaila128">śoṣayitvā <unclear>hṛ</unclear>taṃ cūrṇaṃ mahānīlarasaplutaṃ |
| || |
<caesura/> | <caesura/> |
tāmralolārasenaiva mardayitvā punaḥ punaḥ||</l> | tāmralolārasenaiva mardayitvā punaḥ punaḥ || </l> |
| |
<l xml:id="srisaila128.1"> iṃdra<lb/>nīlamahānīlam araktaṃ ketakaṃ tathā|| | <l xml:id="srisaila128.1"> iṃdra<lb/>nīlamahānīlam araktaṃ ketakaṃ tathā || |
<caesura/> | <caesura/> |
uṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ|| </l> | uṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ || </l> |
| |
<l xml:id="srisaila129">pāṭiyāti ca saṃyo<lb/>gāt yadā kāle rajasvalā|| | <l xml:id="srisaila129">pāṭiyāti ca saṃyo<lb/>gāt yadā kāle rajasvalā || |
<caesura/> | <caesura/> |
tasthā puṣparasenaiva kārya ra<unclear>kṣā</unclear> yathocitā|| </l> | tasthā puṣparasenaiva kārya ra<unclear>kṣā</unclear> yathocitā|| </l> |
| |
<l xml:id="srisaila130">kṣetrapālo dhanādhyakṣa śivo<lb/><pb n="41r"/> viṣṇu prajāpatiḥ|| | <l xml:id="srisaila130">kṣetrapālo dhanādhyakṣa śivo<lb/><pb n="41r"/> viṣṇu |
| prajāpatiḥ || |
<caesura/> | <caesura/> |
mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha|| </l> | mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha || </l> |
| |
<l xml:id="srisaila131">caṃdanāgurudhūpaiś ca pūjayitvā prayatna<lb/>taḥ|| | <l xml:id="srisaila131">caṃdanāgurudhūpaiś ca pūjayitvā prayatna<lb/>taḥ || |
<caesura/> | <caesura/> |
namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ|| </l> | namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ || </l> |
| |
<l xml:id="srisaila132">godohanasya mātraṃ tu mūrchito sādhakottamaḥ|| | <l xml:id="srisaila132">godohanasya mātraṃ tu mūrchito sādhakottamaḥ || |
<caesura/> | <caesura/> |
uttiṣṭati na saṃ<lb/>deho citte tasya caturbhujaḥ|| </l> | uttiṣṭati na saṃ<lb/>deho citte tasya caturbhujaḥ || </l> |
| |
<l xml:id="srisaila133">gaṇanāthastathā siddhaḥ ye cānye gaṇanāyakāḥ|| | <l xml:id="srisaila133">gaṇanāthas tathā siddhaḥ ye cānye gaṇanāyakāḥ || |
<caesura/> | <caesura/> |
āgachati puraṃ tasya siddhavidyādharā<lb/>dayaḥ|| </l> | āgachati puraṃ tasya siddhavidyādharā<lb/>dayaḥ || </l> |
| |
<l xml:id="srisaila134">paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune|| | <l xml:id="srisaila134">paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune || |
<caesura/> | <caesura/> |
hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭaistathā|| </l> | hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭaistathā|| </l> |
| |
<l xml:id="srisaila135">śaṃṣakāhalani<lb/>rghoṣaiḥ asya ro gītavādinaiḥ|| | <l xml:id="srisaila135">śaṃṣakāhalani<lb/>rghoṣaiḥ asyarogītavādinaiḥ || |
<caesura/> | <caesura/> |
puṣpamālāpatākaiś ca kiṃ kiṇī varamaṃḍitaiḥ|| </l> | puṣpamālāpatākaiś ca kiṃkiṇīvaramaṃḍitaiḥ || </l> |
| |
<l xml:id="srisaila136">ṣacaratvaṃ vrajenvighnaṃ yatra devo<lb/> maheśvaraḥ|| | <l xml:id="srisaila136">ṣacaratvaṃ vrajen vighnaṃ yatra devo<lb/> maheśvaraḥ || |
<caesura/> | <caesura/> |
kṛtāṃjalīpuṭo bhūtvā śivasyāgre vyavasthitaḥ|| </l> | kṛtāṃjalīpuṭo bhūtvā śivasyāgre vyavasthitaḥ || </l> |
| |
<p xml:id="srisaila136a">||śrī<hi style="bold"><persName>bhairavo </persName></hi>vāca|| </p> | <p xml:id="srisaila136a">||śrī<hi style="bold">bhairavo |
| </hi>vāca || </p> |
<l xml:id="srisaila137">sahasraṃ puṣkaraṃ ghoraṃ a<lb/>dbhūtaṃ cekṣitaṃ tvayā|| | |
| <l xml:id="srisaila137">sahasraṃ puṣkaraṃ ghoraṃ a<lb/>dbhūtaṃ cekṣitaṃ tvayā || |
<caesura/> | <caesura/> |
tvadbhaktyānu <unclear>hya</unclear>haṃ tuṣṭo svachaṃdapraticārakaḥ|| </l> | tvadbhaktyā nu <unclear>hy a</unclear>haṃ tuṣṭo svachaṃdapraticārakaḥ || </l> |
| |
<l xml:id="srisaila138">sādhu sādhu mahāprājña namāmy asya<lb/>ś ca mādhavaḥ|| | <l xml:id="srisaila138">sādhu sādhu mahāprājña namāmy asya<lb/>ś ca mādhavaḥ || |
<caesura/> | <caesura/> |
svarge tiṣṭe ciraṃ kālaṃ yāvac caṃdrārkatārakaṃ|| </l> | svarge tiṣṭe ciraṃ kālaṃ yāvac caṃdrārkatārakaṃ || </l> |
| |
<l xml:id="srisaila139">rudrakaṃnyā viṣṇukaṃnyā brahmakanyāstathaiva ca|| | <l xml:id="srisaila139">rudrakaṃnyā viṣṇukaṃnyā brahmakanyāstathaiva ca || |
<caesura/> | <caesura/> |
<lb/> bhuttkā <unclear>sva</unclear>vipulān bhogān kalpāṃte muktibhājanaṃ|| </l> | <lb/> bhuttkā <unclear>sva</unclear>vipulān bhogān kalpāṃte muktibhājanaṃ || </l> |
| |
<p xml:id="srisaila140">iti | <p xml:id="srisaila140">iti |
<persName><hi>nāgārjuna</hi></persName><unclear>hṛ</unclear>dayāstraṃ ṣaṭ||||māhā<lb/><pb | <hi>nāgārjuna</hi><unclear>hṛ</unclear>dayāstraṃ |
n="42v"/><gap n="20" unit="akṣara"/><unclear>|</unclear>rasa utkṛṣṭa ta ṣecara vau ṣaṭ|| | ṣaṭ||||māhā<lb/><pb n="42v"/><gap n="20" unit="akṣara"/><unclear>|</unclear>rasa |
iti samāptaḥ|||| <lb/></p> | utkṛṣṭa ta ṣecara vau ṣaṭ || iti samāptaḥ || || <lb/></p> |
| |
<!-- some end of section her --> | <!-- some end of section her --> |
| |
<l xml:id="srisaila141">rasavīryavipāke ca sudhāvadbiṃdusūtakaṃ|| | <l xml:id="srisaila141">rasavīryavipāke ca sudhāvadbiṃdusūtakaṃ || |
<caesura/> | <caesura/> |
tena janmajarāvyādhi harate sūtakaṃ bhuvi||</l> | tena janmajarāvyādhi harate sūtakaṃ bhuvi || </l> |
| |
<l xml:id="srisaila142">ṣaṭaṃ paṭaṃ jalū<lb/>kā ca bhasma caiva caturthakaṃ|| | <l xml:id="srisaila142">ṣaṭaṃ paṭaṃ jalū<lb/>kā ca bhasma caiva caturthakaṃ || |
<caesura/> | <caesura/> |
paṃca saṃmūrttibaṃdhaṃ caṃ mūrchitaḥ ṣaṣṭamo mataḥ|| </l> | paṃca saṃmūrttibaṃdhaṃ caṃ mūrchitaḥ ṣaṣṭamo mataḥ || </l> |
| |
<l xml:id="srisaila143">baṃdhastu ṣaḍvidho jñeyo sapta<lb/>momṛtasūtakaḥ|| | <l xml:id="srisaila143">baṃdhastu ṣaḍvidho jñeyo sapta<lb/>momṛtasūtakaḥ || |
<caesura/> | <caesura/> |
ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ gurutejasaṃ|| </l> | ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ gurutejasaṃ || </l> |
| |
<l xml:id="srisaila144">yasyaitāni na dṛśyaṃte taṃ viṃdyānmṛtasū<lb/>takaṃ|| | <l xml:id="srisaila144">yasyaitāni na dṛśyaṃte taṃ viṃdyānmṛtasū<lb/>takaṃ || |
<caesura/> | <caesura/> |
nānāvarṇaṃ bhavetsūtaṃ vihāya ghanacāpalaṃ|| </l> | nānāvarṇaṃ bhavetsūtaṃ vihāya ghanacāpalaṃ || </l> |
| |
<l xml:id="srisaila145">lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi|| | <l xml:id="srisaila145">lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi || |
<caesura/> | <caesura/> |
guru<lb/>tvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ|| </l> | guru<lb/>tvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ || </l> |
| |
<l xml:id="srisaila146">śiṣimadhyaṃ dhavaṃ ti<unclear>ṣṭhe</unclear>dbaṃdhasūtasya lakṣaṇaṃ|| | <l xml:id="srisaila146">śiṣimadhyaṃ dhavaṃ ti<unclear>ṣṭhe</unclear>dbaṃdhasūtasya |
| lakṣaṇaṃ || |
<caesura/> | <caesura/> |
kṛṣṇaṃ śvetaṃ<lb/> tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ|| </l> | kṛṣṇaṃ śvetaṃ<lb/> tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ || </l> |
| |
<l xml:id="srisaila147">capalatvaṃ yadā na<unclear>ṣṭaṃ</unclear> bhasmasūtaka lakṣaṇaṃ|| | <l xml:id="srisaila147">capalatvaṃ yadā na<unclear>ṣṭaṃ</unclear> bhasmasūtaka |
| lakṣaṇaṃ || |
<caesura/> | <caesura/> |
nānāvarṇaṃ yathā sva<lb/>sthaṃ dhṛte tejo jalūkavat|| </l> | nānāvarṇaṃ yathā sva<lb/>sthaṃ dhṛte tejo jalūkavat || </l> |
| |
<l xml:id="srisaila148">varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ|| | <l xml:id="srisaila148">varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ || |
<caesura/> | <caesura/> |
śvetaṃ pītaṃ gurutvaṃ ca mṛdu<lb/>si<unclear>tha</unclear>kasaṃnibhaṃ|| </l> | śvetaṃ pītaṃ gurutvaṃ ca mṛdu<lb/>si<unclear>tha</unclear>kasaṃnibhaṃ || </l> |
| |
<l xml:id="srisaila149">agnimadhye yadā tiṣṭe padabaṃdhasya lakṣaṇaṃ|| | <l xml:id="srisaila149">agnimadhye yadā tiṣṭe padabaṃdhasya lakṣaṇaṃ || |
<caesura/> | <caesura/> |
kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedī<lb/><pb n="42r"/>bhaved yadā|| </l> | kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedī<lb/><pb n="42r"/>bhaved yadā|| </l> |
| |
<l xml:id="srisaila150">āvarttitaḥ punas tadvat ṣoṭabaṃdho rasākṛtiḥ|| </l> | <l xml:id="srisaila150">āvarttitaḥ punas tadvat ṣoṭabaṃdho rasākṛtiḥ || </l> |
| |
<l xml:id="srisaila150a">athavā|| </l> | <l xml:id="srisaila150a">athavā|| </l> |
| |
<l xml:id="srisaila151">chede snigdhaṃ mṛduṃ caiva śiṣinā drā<lb/>vito bhavet|| | <l xml:id="srisaila151">chede snigdhaṃ mṛduṃ caiva śiṣinā drā<lb/>vito bhavet || |
<caesura/> | <caesura/> |
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ|| </l> | akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ || </l> |
| |
<l xml:id="srisaila152">ṣoṭādayastu ye paṃca vihāya jalukākṛtiḥ|| | <l xml:id="srisaila152">ṣoṭādayastu ye paṃca vihāya jalukākṛtiḥ || |
<caesura/> | <caesura/> |
haṭhā<lb/>gnau dhamitās<unclear>saṃ</unclear>ti na viṣṭedeka mūrchitaḥ|| </l> | haṭhā<lb/>gnau dhamitās<unclear>saṃ</unclear>ti na viṣṭedeka mūrchitaḥ || </l> |
| |
<l xml:id="srisaila153">taruṇāditya saṃkā<unclear>śaṃ</unclear>nānāvarṇā vicakṣaṇaḥ|| | <l xml:id="srisaila153">taruṇāditya saṃkā<unclear>śaṃ</unclear>nānāvarṇā vicakṣaṇaḥ |
| || |
<caesura/> | <caesura/> |
vedheṣu saha loheṣu<lb/> raṃjitaḥ sūtalakṣaṇaṃ|| </l> | vedheṣu saha loheṣu<lb/> raṃjitaḥ sūtalakṣaṇaṃ || </l> |
| |
<l xml:id="srisaila154">śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ|| | <l xml:id="srisaila154">śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ || |
<caesura/> | <caesura/> |
grāsanaṃ abhrakasyāpi sarvasatvamataḥpa<lb/>raṃ|| </l> | grāsanaṃ abhrakasyāpi sarvasatvamataḥpa<lb/>raṃ || </l> |
| |
<l xml:id="srisaila155">garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ|| | <l xml:id="srisaila155">garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ || |
<caesura/> | <caesura/> |
divyauṣadhīpuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ|| </l> | divyauṣadhīpuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ || </l> |
| |
<l xml:id="srisaila156">raṃjanaṃ ca tataḥ pro<lb/>ktaṃ sāraṇaṃ sānusāraṇaṃ|| | <l xml:id="srisaila156">raṃjanaṃ ca tataḥ pro<lb/>ktaṃ sāraṇaṃ sānusāraṇaṃ || |
<caesura/> | <caesura/> |
ta<unclear>toṃ'</unclear>ḍaṃ krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ|| </l> | ta<unclear>toṃ'</unclear>ḍaṃ krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ || </l> |
| |
<l xml:id="srisaila157">eṣaḥ kramaṃ tu yo vetti tasya siddhir na<lb/> saṃśayaḥ|| | <l xml:id="srisaila157">eṣaḥ kramaṃ tu yo vetti tasya siddhir na<lb/> saṃśayaḥ || |
<caesura/> | <caesura/> |
||||vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane|| </l> | ||||vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane || </l> |
| |
<l xml:id="srisaila158">tasya janmajarāvyādhi naśyete nātra saṃśayaḥ|| | <l xml:id="srisaila158">tasya janmajarāvyādhi naśyete nātra saṃśayaḥ || |
<caesura/> | <caesura/> |
dehe<lb/> tu paṃcaratnāni<unclear>|</unclear>nāgaṃ baṃgaṃ tathāyase|| </l> | dehe<lb/> tu paṃcaratnāni<unclear>|</unclear>nāgaṃ baṃgaṃ tathāyase || </l> |
| |
<l xml:id="srisaila159">krāmaṇaṃ rasarājasya <unclear>o</unclear>ṣadhāṃ sarvamāyayau|| | <l xml:id="srisaila159">krāmaṇaṃ rasarājasya <unclear>o</unclear>ṣadhāṃ sarvamāyayau |
| || |
<caesura/> | <caesura/> |
<unclear>o</unclear>ṣadhaiḥ <unclear>kraṃ</unclear>mate sūtaṃ yoga<lb/>yuktikrameṇa hi|| </l> | <unclear>o</unclear>ṣadhaiḥ <unclear>kraṃ</unclear>mate sūtaṃ |
| yoga<lb/>yuktikrameṇa hi || </l> |
| |
<l xml:id="srisaila160">kramate vyādhisaṃghātaṃ grasate duṣṭamāyayāt|| | <l xml:id="srisaila160">kramate vyādhisaṃghātaṃ grasate duṣṭamāyayāt || |
<caesura/> | <caesura/> |
bhasma tatkrāmaṇaṃ jñātvā tato vaidyair upā<lb/><pb n="43v"/>caret|| </l> | bhasma tatkrāmaṇaṃ jñātvā tato vaidyair upā<lb/><pb n="43v"/>caret || </l> |
| |
<l xml:id="srisaila161">krāmaṇena vinā sūtaṃ na kramen na ca viṃdhati|| | <l xml:id="srisaila161">krāmaṇena vinā sūtaṃ na kramen na ca viṃdhati || |
<caesura/> | <caesura/> |
dehe lohāmayān savani <unclear>||</unclear>vṛthā syāt kevala<lb/>śramaḥ|| </l> | dehe lohāmayān savani <unclear>||</unclear>vṛthā syāt kevala<lb/>śramaḥ || </l> |
| |
<l xml:id="srisaila162">yasya rogasya yad yogyaṃ tenaiva rasa yojayet|| | <l xml:id="srisaila162">yasya rogasya yad yogyaṃ tenaiva rasa yojayet || |
<caesura/> | <caesura/> |
raseṃdrau harate vyādhi narāṇāṃ vājikuṃjaraiḥ|| <lb/>|| </l> | raseṃdrau harate vyādhi narāṇāṃ vājikuṃjaraiḥ || <lb/>|| </l> |
| |
<l xml:id="srisaila163">vidhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ|| | <l xml:id="srisaila163">vidhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ || |
<caesura/> | <caesura/> |
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ|| <lb/>|||||| </l> | sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ || <lb/>|||||| </l> |
| |
<l xml:id="srisaila164">iti śrīnāgārjunaviracite raseṃdramaṃgale | <l xml:id="srisaila164">iti śrīnāgārjunaviracite raseṃdramaṃgale |
guṭikāsatva<unclear>dutijalūkā</unclear>jāraṇādi<unclear extent="1" unit="syllable"/>rasabaṃdhanaṃ <unclear>nā</unclear>ma | guṭikāsatva<unclear>dutijalūkā</unclear>jāraṇādi<unclear extent="1" |
catu<lb/>rtho dhyāyaḥ|| </l> | unit="syllable"/>rasabaṃdhanaṃ <unclear>nā</unclear>ma catu<lb/>rtho dhyāyaḥ || </l> |
| |
<trailer>||śrīkalyāṇam astu||||śrī||||śrī|| śrī||||</trailer> | <trailer>||śrīkalyāṇam astu |||| śrī |||| śrī || śrī ||||</trailer> |
<!-- End of Vandana Lele's transcription --> | <!-- End of Vandana Lele's transcription --> |
</body> | </body> |